सङ्गणक

Sanskrit

Etymology

From सं- (saṃ-, with) + गणक (gaṇaka, calculator).

Pronunciation

Noun

सङ्गणक (saṅgaṇaka) m

  1. computer

Declension

Masculine a-stem declension of सङ्गणक (saṅgaṇaka)
Singular Dual Plural
Nominative सङ्गणकः
saṅgaṇakaḥ
सङ्गणकौ
saṅgaṇakau
सङ्गणकाः / सङ्गणकासः¹
saṅgaṇakāḥ / saṅgaṇakāsaḥ¹
Vocative सङ्गणक
saṅgaṇaka
सङ्गणकौ
saṅgaṇakau
सङ्गणकाः / सङ्गणकासः¹
saṅgaṇakāḥ / saṅgaṇakāsaḥ¹
Accusative सङ्गणकम्
saṅgaṇakam
सङ्गणकौ
saṅgaṇakau
सङ्गणकान्
saṅgaṇakān
Instrumental सङ्गणकेन
saṅgaṇakena
सङ्गणकाभ्याम्
saṅgaṇakābhyām
सङ्गणकैः / सङ्गणकेभिः¹
saṅgaṇakaiḥ / saṅgaṇakebhiḥ¹
Dative सङ्गणकाय
saṅgaṇakāya
सङ्गणकाभ्याम्
saṅgaṇakābhyām
सङ्गणकेभ्यः
saṅgaṇakebhyaḥ
Ablative सङ्गणकात्
saṅgaṇakāt
सङ्गणकाभ्याम्
saṅgaṇakābhyām
सङ्गणकेभ्यः
saṅgaṇakebhyaḥ
Genitive सङ्गणकस्य
saṅgaṇakasya
सङ्गणकयोः
saṅgaṇakayoḥ
सङ्गणकानाम्
saṅgaṇakānām
Locative सङ्गणके
saṅgaṇake
सङ्गणकयोः
saṅgaṇakayoḥ
सङ्गणकेषु
saṅgaṇakeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.