सच

Hindi

Etymology

Inherited from Sanskrit सत्य (satya). Doublet of सत्य (satya), a tatsama.

Pronunciation

  • (Delhi Hindi) IPA(key): /sət͡ʃ/, [s̪ət͡ʃ]

Noun

सच (sac) m (Urdu spelling سچ)

  1. truth

Declension

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Adjective

सच (saca)

  1. worshipping, attached to, worshipper of

Declension

Masculine a-stem declension of सच (saca)
Singular Dual Plural
Nominative सचः
sacaḥ
सचौ
sacau
सचाः / सचासः¹
sacāḥ / sacāsaḥ¹
Vocative सच
saca
सचौ
sacau
सचाः / सचासः¹
sacāḥ / sacāsaḥ¹
Accusative सचम्
sacam
सचौ
sacau
सचान्
sacān
Instrumental सचेन
sacena
सचाभ्याम्
sacābhyām
सचैः / सचेभिः¹
sacaiḥ / sacebhiḥ¹
Dative सचाय
sacāya
सचाभ्याम्
sacābhyām
सचेभ्यः
sacebhyaḥ
Ablative सचात्
sacāt
सचाभ्याम्
sacābhyām
सचेभ्यः
sacebhyaḥ
Genitive सचस्य
sacasya
सचयोः
sacayoḥ
सचानाम्
sacānām
Locative सचे
sace
सचयोः
sacayoḥ
सचेषु
saceṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सचा (sacā)
Singular Dual Plural
Nominative सचा
sacā
सचे
sace
सचाः
sacāḥ
Vocative सचे
sace
सचे
sace
सचाः
sacāḥ
Accusative सचाम्
sacām
सचे
sace
सचाः
sacāḥ
Instrumental सचया / सचा¹
sacayā / sacā¹
सचाभ्याम्
sacābhyām
सचाभिः
sacābhiḥ
Dative सचायै
sacāyai
सचाभ्याम्
sacābhyām
सचाभ्यः
sacābhyaḥ
Ablative सचायाः
sacāyāḥ
सचाभ्याम्
sacābhyām
सचाभ्यः
sacābhyaḥ
Genitive सचायाः
sacāyāḥ
सचयोः
sacayoḥ
सचानाम्
sacānām
Locative सचायाम्
sacāyām
सचयोः
sacayoḥ
सचासु
sacāsu
Notes
  • ¹Vedic
Neuter a-stem declension of सच (saca)
Singular Dual Plural
Nominative सचम्
sacam
सचे
sace
सचानि / सचा¹
sacāni / sacā¹
Vocative सच
saca
सचे
sace
सचानि / सचा¹
sacāni / sacā¹
Accusative सचम्
sacam
सचे
sace
सचानि / सचा¹
sacāni / sacā¹
Instrumental सचेन
sacena
सचाभ्याम्
sacābhyām
सचैः / सचेभिः¹
sacaiḥ / sacebhiḥ¹
Dative सचाय
sacāya
सचाभ्याम्
sacābhyām
सचेभ्यः
sacebhyaḥ
Ablative सचात्
sacāt
सचाभ्याम्
sacābhyām
सचेभ्यः
sacebhyaḥ
Genitive सचस्य
sacasya
सचयोः
sacayoḥ
सचानाम्
sacānām
Locative सचे
sace
सचयोः
sacayoḥ
सचेषु
saceṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.