सभ्य
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /səbʱ.jᵊ/, [s̪əbʱ.jᵊ]
Declension
Declension of सभ्य (masc cons-stem)
singular | plural | |
---|---|---|
direct | सभ्य sabhya |
सभ्य sabhya |
oblique | सभ्य sabhya |
सभ्यों sabhyõ |
vocative | सभ्य sabhya |
सभ्यो sabhyo |
Sanskrit
Etymology
(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
Adjective
सभ्य • (sabhya)
- being in an assembly, meeting room, court
- civilized, well-mannered
- polite, courteous
Declension
Masculine a-stem declension of सभ्य (sabhya) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | सभ्यः sabhyaḥ |
सभ्यौ sabhyau |
सभ्याः / सभ्यासः¹ sabhyāḥ / sabhyāsaḥ¹ |
Vocative | सभ्य sabhya |
सभ्यौ sabhyau |
सभ्याः / सभ्यासः¹ sabhyāḥ / sabhyāsaḥ¹ |
Accusative | सभ्यम् sabhyam |
सभ्यौ sabhyau |
सभ्यान् sabhyān |
Instrumental | सभ्येन sabhyena |
सभ्याभ्याम् sabhyābhyām |
सभ्यैः / सभ्येभिः¹ sabhyaiḥ / sabhyebhiḥ¹ |
Dative | सभ्याय sabhyāya |
सभ्याभ्याम् sabhyābhyām |
सभ्येभ्यः sabhyebhyaḥ |
Ablative | सभ्यात् sabhyāt |
सभ्याभ्याम् sabhyābhyām |
सभ्येभ्यः sabhyebhyaḥ |
Genitive | सभ्यस्य sabhyasya |
सभ्ययोः sabhyayoḥ |
सभ्यानाम् sabhyānām |
Locative | सभ्ये sabhye |
सभ्ययोः sabhyayoḥ |
सभ्येषु sabhyeṣu |
Notes |
|
Feminine ā-stem declension of सभ्या (sabhyā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | सभ्या sabhyā |
सभ्ये sabhye |
सभ्याः sabhyāḥ |
Vocative | सभ्ये sabhye |
सभ्ये sabhye |
सभ्याः sabhyāḥ |
Accusative | सभ्याम् sabhyām |
सभ्ये sabhye |
सभ्याः sabhyāḥ |
Instrumental | सभ्यया / सभ्या¹ sabhyayā / sabhyā¹ |
सभ्याभ्याम् sabhyābhyām |
सभ्याभिः sabhyābhiḥ |
Dative | सभ्यायै sabhyāyai |
सभ्याभ्याम् sabhyābhyām |
सभ्याभ्यः sabhyābhyaḥ |
Ablative | सभ्यायाः sabhyāyāḥ |
सभ्याभ्याम् sabhyābhyām |
सभ्याभ्यः sabhyābhyaḥ |
Genitive | सभ्यायाः sabhyāyāḥ |
सभ्ययोः sabhyayoḥ |
सभ्यानाम् sabhyānām |
Locative | सभ्यायाम् sabhyāyām |
सभ्ययोः sabhyayoḥ |
सभ्यासु sabhyāsu |
Notes |
|
Neuter a-stem declension of सभ्य (sabhya) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | सभ्यम् sabhyam |
सभ्ये sabhye |
सभ्यानि / सभ्या¹ sabhyāni / sabhyā¹ |
Vocative | सभ्य sabhya |
सभ्ये sabhye |
सभ्यानि / सभ्या¹ sabhyāni / sabhyā¹ |
Accusative | सभ्यम् sabhyam |
सभ्ये sabhye |
सभ्यानि / सभ्या¹ sabhyāni / sabhyā¹ |
Instrumental | सभ्येन sabhyena |
सभ्याभ्याम् sabhyābhyām |
सभ्यैः / सभ्येभिः¹ sabhyaiḥ / sabhyebhiḥ¹ |
Dative | सभ्याय sabhyāya |
सभ्याभ्याम् sabhyābhyām |
सभ्येभ्यः sabhyebhyaḥ |
Ablative | सभ्यात् sabhyāt |
सभ्याभ्याम् sabhyābhyām |
सभ्येभ्यः sabhyebhyaḥ |
Genitive | सभ्यस्य sabhyasya |
सभ्ययोः sabhyayoḥ |
सभ्यानाम् sabhyānām |
Locative | सभ्ये sabhye |
सभ्ययोः sabhyayoḥ |
सभ्येषु sabhyeṣu |
Notes |
|
Descendants
- → Punjabi: ਸੱਭਿ (sabbhi) (learned)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.