साळ्हृ

Sanskrit

Alternative forms

Alternative scripts

Etymology

From Proto-Indo-Aryan *sáẓḍʰā, from Proto-Indo-Iranian *sáždʰā, from Proto-Indo-European *séǵʰ-tōr (conqueror), from *seǵʰ- (to overcome, to conquer). Cognate with Ancient Greek Ἕκτωρ (Héktōr).

Pronunciation

Noun

साळ्हृ (sā́ḷhṛ) m

  1. Alternative form of साढृ (sā́ḍhṛ)

Declension

Masculine ṛ-stem declension of साᳵहृ (sā́xhṛ)
Singular Dual Plural
Nominative साᳵहा
sā́xhā
साᳵहरौ / साᳵहरा¹
sā́xharau / sā́xharā¹
साᳵहरः
sā́xharaḥ
Vocative साᳵहः
sā́xhaḥ
साᳵहरौ / साᳵहरा¹
sā́xharau / sā́xharā¹
साᳵहरः
sā́xharaḥ
Accusative साᳵहरम्
sā́xharam
साᳵहरौ / साᳵहरा¹
sā́xharau / sā́xharā¹
साᳵहॄन्
sā́xhṝn
Instrumental साᳵह्रा
sā́xhrā
साᳵहृभ्याम्
sā́xhṛbhyām
साᳵहृभिः
sā́xhṛbhiḥ
Dative साᳵह्रे
sā́xhre
साᳵहृभ्याम्
sā́xhṛbhyām
साᳵहृभ्यः
sā́xhṛbhyaḥ
Ablative साᳵहुः
sā́xhuḥ
साᳵहृभ्याम्
sā́xhṛbhyām
साᳵहृभ्यः
sā́xhṛbhyaḥ
Genitive साᳵहुः
sā́xhuḥ
साᳵह्रोः
sā́xhroḥ
साᳵहॄणाम्
sā́xhṝṇām
Locative साᳵहरि
sā́xhari
साᳵह्रोः
sā́xhroḥ
साᳵहृषु
sā́xhṛṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.