सू

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *súHs, from *sewH- (to give birth, to bear a child).

Pronunciation 1

Adjective

सू (sū́)

  1. begetting, procreating
Declension
Masculine ū-stem declension of सू (sū́)
Singular Dual Plural
Nominative सूः
sū́ḥ
सुवौ
súvau
सुवः
súvaḥ
Vocative सूः
sū́ḥ
सुवौ
súvau
सुवः
súvaḥ
Accusative सुवम्
súvam
सुवौ
súvau
सुवः
súvaḥ
Instrumental सुवा
suvā́
सूभ्याम्
sūbhyā́m
सूभिः
sūbhíḥ
Dative सुवे / सुवै¹
suvé / suvaí¹
सूभ्याम्
sūbhyā́m
सूभ्यः
sūbhyáḥ
Ablative सुवः / सुवाः¹
suváḥ / suvā́ḥ¹
सूभ्याम्
sūbhyā́m
सूभ्यः
sūbhyáḥ
Genitive सुवः / सुवाः¹
suváḥ / suvā́ḥ¹
सुवोः
suvóḥ
सुवाम् / सूनाम्¹
suvā́m / sūnā́m¹
Locative सुवि / सुवाम्¹
suví / suvā́m¹
सुवोः
suvóḥ
सूषु
sūṣú
Notes
  • ¹Later Sanskrit
Feminine ū-stem declension of सू (sū́)
Singular Dual Plural
Nominative सूः
sū́ḥ
सुवौ
súvau
सुवः
súvaḥ
Vocative सूः
sū́ḥ
सुवौ
súvau
सुवः
súvaḥ
Accusative सुवम्
súvam
सुवौ
súvau
सुवः
súvaḥ
Instrumental सुवा
suvā́
सूभ्याम्
sūbhyā́m
सूभिः
sūbhíḥ
Dative सुवे / सुवै¹
suvé / suvaí¹
सूभ्याम्
sūbhyā́m
सूभ्यः
sūbhyáḥ
Ablative सुवः / सुवाः¹
suváḥ / suvā́ḥ¹
सूभ्याम्
sūbhyā́m
सूभ्यः
sūbhyáḥ
Genitive सुवः / सुवाः¹
suváḥ / suvā́ḥ¹
सुवोः
suvóḥ
सुवाम् / सूनाम्¹
suvā́m / sūnā́m¹
Locative सुवि / सुवाम्¹
suví / suvā́m¹
सुवोः
suvóḥ
सूषु
sūṣú
Notes
  • ¹Later Sanskrit
Neuter ū-stem declension of सू (sū́)
Singular Dual Plural
Nominative सूः
sū́ḥ
सुवौ
súvau
सुवः
súvaḥ
Vocative सूः
sū́ḥ
सुवौ
súvau
सुवः
súvaḥ
Accusative सुवम्
súvam
सुवौ
súvau
सुवः
súvaḥ
Instrumental सुवा
suvā́
सूभ्याम्
sūbhyā́m
सूभिः
sūbhíḥ
Dative सुवे / सुवै¹
suvé / suvaí¹
सूभ्याम्
sūbhyā́m
सूभ्यः
sūbhyáḥ
Ablative सुवः / सुवाः¹
suváḥ / suvā́ḥ¹
सूभ्याम्
sūbhyā́m
सूभ्यः
sūbhyáḥ
Genitive सुवः / सुवाः¹
suváḥ / suvā́ḥ¹
सुवोः
suvóḥ
सुवाम् / सूनाम्¹
suvā́m / sūnā́m¹
Locative सुवि / सुवाम्¹
suví / suvā́m¹
सुवोः
suvóḥ
सूषु
sūṣú
Notes
  • ¹Later Sanskrit

Noun

सू (sū́) m or f

  1. one who begets
    1. a mother
    2. a father
Declension
Masculine ū-stem declension of सू (sū́)
Singular Dual Plural
Nominative सूः
sū́ḥ
सुवौ
súvau
सुवः
súvaḥ
Vocative सूः
sū́ḥ
सुवौ
súvau
सुवः
súvaḥ
Accusative सुवम्
súvam
सुवौ
súvau
सुवः
súvaḥ
Instrumental सुवा
suvā́
सूभ्याम्
sūbhyā́m
सूभिः
sūbhíḥ
Dative सुवे / सुवै¹
suvé / suvaí¹
सूभ्याम्
sūbhyā́m
सूभ्यः
sūbhyáḥ
Ablative सुवः / सुवाः¹
suváḥ / suvā́ḥ¹
सूभ्याम्
sūbhyā́m
सूभ्यः
sūbhyáḥ
Genitive सुवः / सुवाः¹
suváḥ / suvā́ḥ¹
सुवोः
suvóḥ
सुवाम् / सूनाम्¹
suvā́m / sūnā́m¹
Locative सुवि / सुवाम्¹
suví / suvā́m¹
सुवोः
suvóḥ
सूषु
sūṣú
Notes
  • ¹Later Sanskrit
Feminine ū-stem declension of सू (sū́)
Singular Dual Plural
Nominative सूः
sū́ḥ
सुवौ
súvau
सुवः
súvaḥ
Vocative सूः
sū́ḥ
सुवौ
súvau
सुवः
súvaḥ
Accusative सुवम्
súvam
सुवौ
súvau
सुवः
súvaḥ
Instrumental सुवा
suvā́
सूभ्याम्
sūbhyā́m
सूभिः
sūbhíḥ
Dative सुवे / सुवै¹
suvé / suvaí¹
सूभ्याम्
sūbhyā́m
सूभ्यः
sūbhyáḥ
Ablative सुवः / सुवाः¹
suváḥ / suvā́ḥ¹
सूभ्याम्
sūbhyā́m
सूभ्यः
sūbhyáḥ
Genitive सुवः / सुवाः¹
suváḥ / suvā́ḥ¹
सुवोः
suvóḥ
सुवाम् / सूनाम्¹
suvā́m / sūnā́m¹
Locative सुवि / सुवाम्¹
suví / suvā́m¹
सुवोः
suvóḥ
सूषु
sūṣú
Notes
  • ¹Later Sanskrit

Pronunciation 2

Root

सू ()

  1. to set in motion, urge, impel, vivify, create, produce
  2. to hurl upon
  3. to grant, bestow
  4. to appoint or consecrate to
  5. to allow, authorise
  6. to urge or impel violently
  7. to beget, procreate, bring forth, bear, produce, yield
  8. to be begotten or brought forth
Derived terms

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.