स्थूर

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *stūh₂-ró-. Cognate with the element Avestan stūra- (in proper names like pairištūra-), English stour, and German stur (stubborn). From the root Proto-Indo-European *steh₂- (to stand).[1]

Pronunciation

Adjective

स्थूर (sthūrá)

  1. strong, thick, massive

Declension

Masculine a-stem declension of स्थूर (sthūrá)
Singular Dual Plural
Nominative स्थूरः
sthūráḥ
स्थूरौ
sthūraú
स्थूराः / स्थूरासः¹
sthūrā́ḥ / sthūrā́saḥ¹
Vocative स्थूर
sthū́ra
स्थूरौ
sthū́rau
स्थूराः / स्थूरासः¹
sthū́rāḥ / sthū́rāsaḥ¹
Accusative स्थूरम्
sthūrám
स्थूरौ
sthūraú
स्थूरान्
sthūrā́n
Instrumental स्थूरेण
sthūréṇa
स्थूराभ्याम्
sthūrā́bhyām
स्थूरैः / स्थूरेभिः¹
sthūraíḥ / sthūrébhiḥ¹
Dative स्थूराय
sthūrā́ya
स्थूराभ्याम्
sthūrā́bhyām
स्थूरेभ्यः
sthūrébhyaḥ
Ablative स्थूरात्
sthūrā́t
स्थूराभ्याम्
sthūrā́bhyām
स्थूरेभ्यः
sthūrébhyaḥ
Genitive स्थूरस्य
sthūrásya
स्थूरयोः
sthūráyoḥ
स्थूराणाम्
sthūrā́ṇām
Locative स्थूरे
sthūré
स्थूरयोः
sthūráyoḥ
स्थूरेषु
sthūréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्थूरा (sthūrā́)
Singular Dual Plural
Nominative स्थूरा
sthūrā́
स्थूरे
sthūré
स्थूराः
sthūrā́ḥ
Vocative स्थूरे
sthū́re
स्थूरे
sthū́re
स्थूराः
sthū́rāḥ
Accusative स्थूराम्
sthūrā́m
स्थूरे
sthūré
स्थूराः
sthūrā́ḥ
Instrumental स्थूरया / स्थूरा¹
sthūráyā / sthūrā́¹
स्थूराभ्याम्
sthūrā́bhyām
स्थूराभिः
sthūrā́bhiḥ
Dative स्थूरायै
sthūrā́yai
स्थूराभ्याम्
sthūrā́bhyām
स्थूराभ्यः
sthūrā́bhyaḥ
Ablative स्थूरायाः
sthūrā́yāḥ
स्थूराभ्याम्
sthūrā́bhyām
स्थूराभ्यः
sthūrā́bhyaḥ
Genitive स्थूरायाः
sthūrā́yāḥ
स्थूरयोः
sthūráyoḥ
स्थूराणाम्
sthūrā́ṇām
Locative स्थूरायाम्
sthūrā́yām
स्थूरयोः
sthūráyoḥ
स्थूरासु
sthūrā́su
Notes
  • ¹Vedic
Neuter a-stem declension of स्थूर (sthūrá)
Singular Dual Plural
Nominative स्थूरम्
sthūrám
स्थूरे
sthūré
स्थूराणि / स्थूरा¹
sthūrā́ṇi / sthūrā́¹
Vocative स्थूर
sthū́ra
स्थूरे
sthū́re
स्थूराणि / स्थूरा¹
sthū́rāṇi / sthū́rā¹
Accusative स्थूरम्
sthūrám
स्थूरे
sthūré
स्थूराणि / स्थूरा¹
sthūrā́ṇi / sthūrā́¹
Instrumental स्थूरेण
sthūréṇa
स्थूराभ्याम्
sthūrā́bhyām
स्थूरैः / स्थूरेभिः¹
sthūraíḥ / sthūrébhiḥ¹
Dative स्थूराय
sthūrā́ya
स्थूराभ्याम्
sthūrā́bhyām
स्थूरेभ्यः
sthūrébhyaḥ
Ablative स्थूरात्
sthūrā́t
स्थूराभ्याम्
sthūrā́bhyām
स्थूरेभ्यः
sthūrébhyaḥ
Genitive स्थूरस्य
sthūrásya
स्थूरयोः
sthūráyoḥ
स्थूराणाम्
sthūrā́ṇām
Locative स्थूरे
sthūré
स्थूरयोः
sthūráyoḥ
स्थूरेषु
sthūréṣu
Notes
  • ¹Vedic

Noun

स्थूर (sthūra) m

  1. a bull
  2. a man
  3. the ankles
  4. the buttocks

Declension

Masculine a-stem declension of स्थूर (sthūra)
Singular Dual Plural
Nominative स्थूरः
sthūraḥ
स्थूरौ
sthūrau
स्थूराः / स्थूरासः¹
sthūrāḥ / sthūrāsaḥ¹
Vocative स्थूर
sthūra
स्थूरौ
sthūrau
स्थूराः / स्थूरासः¹
sthūrāḥ / sthūrāsaḥ¹
Accusative स्थूरम्
sthūram
स्थूरौ
sthūrau
स्थूरान्
sthūrān
Instrumental स्थूरेण
sthūreṇa
स्थूराभ्याम्
sthūrābhyām
स्थूरैः / स्थूरेभिः¹
sthūraiḥ / sthūrebhiḥ¹
Dative स्थूराय
sthūrāya
स्थूराभ्याम्
sthūrābhyām
स्थूरेभ्यः
sthūrebhyaḥ
Ablative स्थूरात्
sthūrāt
स्थूराभ्याम्
sthūrābhyām
स्थूरेभ्यः
sthūrebhyaḥ
Genitive स्थूरस्य
sthūrasya
स्थूरयोः
sthūrayoḥ
स्थूराणाम्
sthūrāṇām
Locative स्थूरे
sthūre
स्थूरयोः
sthūrayoḥ
स्थूरेषु
sthūreṣu
Notes
  • ¹Vedic

References

  1. Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 768-69

Further reading

  • स्थूर” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 644, column 1.
  • Arthur Anthony Macdonell (1893), स्थूर”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 366
  • Monier Williams (1899), स्थूर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1265, column 3.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.