स्नावन्

Sanskrit

Etymology

From Proto-Indo-European *snéh₁wn̥ (sinew, tendon). Cognate with Latin nervus (sinew, tendon), Ancient Greek νεῦρον (neûron, sinew, tendon), Avestan 𐬯𐬥𐬁𐬎𐬎𐬀𐬭 (snāuuar, sinew, tendon), Tocharian B ṣñor (sinew), Old English sinu (whence English sinew).

Pronunciation

Noun

स्नावन् (snā́van) n

  1. sinew, tendon, muscle
    • c. 1200 BCE – 1000 BCE, Atharvaveda 2.33.6:
      अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः ।
      यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥
      asthibhyaste majjabhyaḥ snāvabhyo dhamanibhyaḥ .
      yakṣmaṃ pāṇibhyāmaṅgulibhyo nakhebhyo vi vṛhāmi te .
      Forth from thy marrows and thy bones, forth from thy tendons and thy veins
      I banish thy disease from thy hands, thy fingers, and thy nails.
  2. bow-string

Declension

Neuter an-stem declension of स्नावन् (snā́van)
Singular Dual Plural
Nominative स्नाव
snā́va
स्नाव्नी / स्नावनी
snā́vnī / snā́vanī
स्नावानि
snā́vāni
Vocative स्नावन् / स्नाव
snā́van / snā́va
स्नाव्नी / स्नावनी
snā́vnī / snā́vanī
स्नावानि
snā́vāni
Accusative स्नाव
snā́va
स्नाव्नी / स्नावनी
snā́vnī / snā́vanī
स्नावानि
snā́vāni
Instrumental स्नाव्ना
snā́vnā
स्नावभ्याम्
snā́vabhyām
स्नावभिः
snā́vabhiḥ
Dative स्नाव्ने
snā́vne
स्नावभ्याम्
snā́vabhyām
स्नावभ्यः
snā́vabhyaḥ
Ablative स्नाव्नः
snā́vnaḥ
स्नावभ्याम्
snā́vabhyām
स्नावभ्यः
snā́vabhyaḥ
Genitive स्नाव्नः
snā́vnaḥ
स्नाव्नोः
snā́vnoḥ
स्नाव्नाम्
snā́vnām
Locative स्नाव्नि / स्नावनि
snā́vni / snā́vani
स्नाव्नोः
snā́vnoḥ
स्नावसु
snā́vasu

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.