हरित

See also: हरितम and हरितमा

Hindi

Etymology

Borrowed from Sanskrit हरित (harita). See हरि (hari, to be green).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɦə.ɾɪt̪/
  • Rhymes: -əɾɪt̪

Adjective

हरित (harit) (indeclinable)

  1. (formal, in compounds) green
    Synonym: हरा (harā)

Sanskrit

Alternative scripts

Etymology

From हरि (hari) + -त (-ta).

Pronunciation

Adjective

हरित (harita)

  1. green

Declension

Masculine a-stem declension of हरित (harita)
Singular Dual Plural
Nominative हरितः
haritaḥ
हरितौ
haritau
हरिताः / हरितासः¹
haritāḥ / haritāsaḥ¹
Vocative हरित
harita
हरितौ
haritau
हरिताः / हरितासः¹
haritāḥ / haritāsaḥ¹
Accusative हरितम्
haritam
हरितौ
haritau
हरितान्
haritān
Instrumental हरितेन
haritena
हरिताभ्याम्
haritābhyām
हरितैः / हरितेभिः¹
haritaiḥ / haritebhiḥ¹
Dative हरिताय
haritāya
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
Ablative हरितात्
haritāt
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
Genitive हरितस्य
haritasya
हरितयोः
haritayoḥ
हरितानाम्
haritānām
Locative हरिते
harite
हरितयोः
haritayoḥ
हरितेषु
hariteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of हरिता (haritā)
Singular Dual Plural
Nominative हरिता
haritā
हरिते
harite
हरिताः
haritāḥ
Vocative हरिते
harite
हरिते
harite
हरिताः
haritāḥ
Accusative हरिताम्
haritām
हरिते
harite
हरिताः
haritāḥ
Instrumental हरितया / हरिता¹
haritayā / haritā¹
हरिताभ्याम्
haritābhyām
हरिताभिः
haritābhiḥ
Dative हरितायै
haritāyai
हरिताभ्याम्
haritābhyām
हरिताभ्यः
haritābhyaḥ
Ablative हरितायाः
haritāyāḥ
हरिताभ्याम्
haritābhyām
हरिताभ्यः
haritābhyaḥ
Genitive हरितायाः
haritāyāḥ
हरितयोः
haritayoḥ
हरितानाम्
haritānām
Locative हरितायाम्
haritāyām
हरितयोः
haritayoḥ
हरितासु
haritāsu
Notes
  • ¹Vedic
Neuter a-stem declension of हरित (harita)
Singular Dual Plural
Nominative हरितम्
haritam
हरिते
harite
हरितानि / हरिता¹
haritāni / haritā¹
Vocative हरित
harita
हरिते
harite
हरितानि / हरिता¹
haritāni / haritā¹
Accusative हरितम्
haritam
हरिते
harite
हरितानि / हरिता¹
haritāni / haritā¹
Instrumental हरितेन
haritena
हरिताभ्याम्
haritābhyām
हरितैः / हरितेभिः¹
haritaiḥ / haritebhiḥ¹
Dative हरिताय
haritāya
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
Ablative हरितात्
haritāt
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
Genitive हरितस्य
haritasya
हरितयोः
haritayoḥ
हरितानाम्
haritānām
Locative हरिते
harite
हरितयोः
haritayoḥ
हरितेषु
hariteṣu
Notes
  • ¹Vedic

Noun

हरित (harita) m

  1. the color green

Declension

Masculine a-stem declension of हरित (harita)
Singular Dual Plural
Nominative हरितः
haritaḥ
हरितौ
haritau
हरिताः / हरितासः¹
haritāḥ / haritāsaḥ¹
Vocative हरित
harita
हरितौ
haritau
हरिताः / हरितासः¹
haritāḥ / haritāsaḥ¹
Accusative हरितम्
haritam
हरितौ
haritau
हरितान्
haritān
Instrumental हरितेन
haritena
हरिताभ्याम्
haritābhyām
हरितैः / हरितेभिः¹
haritaiḥ / haritebhiḥ¹
Dative हरिताय
haritāya
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
Ablative हरितात्
haritāt
हरिताभ्याम्
haritābhyām
हरितेभ्यः
haritebhyaḥ
Genitive हरितस्य
haritasya
हरितयोः
haritayoḥ
हरितानाम्
haritānām
Locative हरिते
harite
हरितयोः
haritayoḥ
हरितेषु
hariteṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: हरा (harā)
  • Tatsama:
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.