अर्चन

Sanskrit

Alternative forms

Etymology

From अर्च् (arc, to praise, shine), from Proto-Indo-European *h₁erkʷ- (to praise). See ऋच् (ṛc) for more.

Pronunciation

Adjective

अर्चन (arcana)

  1. honoring, praising

Declension

Masculine a-stem declension of अर्चन (arcana)
Singular Dual Plural
Nominative अर्चनः
arcanaḥ
अर्चनौ
arcanau
अर्चनाः / अर्चनासः¹
arcanāḥ / arcanāsaḥ¹
Vocative अर्चन
arcana
अर्चनौ
arcanau
अर्चनाः / अर्चनासः¹
arcanāḥ / arcanāsaḥ¹
Accusative अर्चनम्
arcanam
अर्चनौ
arcanau
अर्चनान्
arcanān
Instrumental अर्चनेन
arcanena
अर्चनाभ्याम्
arcanābhyām
अर्चनैः / अर्चनेभिः¹
arcanaiḥ / arcanebhiḥ¹
Dative अर्चनाय
arcanāya
अर्चनाभ्याम्
arcanābhyām
अर्चनेभ्यः
arcanebhyaḥ
Ablative अर्चनात्
arcanāt
अर्चनाभ्याम्
arcanābhyām
अर्चनेभ्यः
arcanebhyaḥ
Genitive अर्चनस्य
arcanasya
अर्चनयोः
arcanayoḥ
अर्चनानाम्
arcanānām
Locative अर्चने
arcane
अर्चनयोः
arcanayoḥ
अर्चनेषु
arcaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अर्चना (arcanā́)
Singular Dual Plural
Nominative अर्चना
arcanā́
अर्चने
arcané
अर्चनाः
arcanā́ḥ
Vocative अर्चने
árcane
अर्चने
árcane
अर्चनाः
árcanāḥ
Accusative अर्चनाम्
arcanā́m
अर्चने
arcané
अर्चनाः
arcanā́ḥ
Instrumental अर्चनया / अर्चना¹
arcanáyā / arcanā́¹
अर्चनाभ्याम्
arcanā́bhyām
अर्चनाभिः
arcanā́bhiḥ
Dative अर्चनायै
arcanā́yai
अर्चनाभ्याम्
arcanā́bhyām
अर्चनाभ्यः
arcanā́bhyaḥ
Ablative अर्चनायाः
arcanā́yāḥ
अर्चनाभ्याम्
arcanā́bhyām
अर्चनाभ्यः
arcanā́bhyaḥ
Genitive अर्चनायाः
arcanā́yāḥ
अर्चनयोः
arcanáyoḥ
अर्चनानाम्
arcanā́nām
Locative अर्चनायाम्
arcanā́yām
अर्चनयोः
arcanáyoḥ
अर्चनासु
arcanā́su
Notes
  • ¹Vedic
Neuter a-stem declension of अर्चन (arcana)
Singular Dual Plural
Nominative अर्चनम्
arcanam
अर्चने
arcane
अर्चनानि / अर्चना¹
arcanāni / arcanā¹
Vocative अर्चन
arcana
अर्चने
arcane
अर्चनानि / अर्चना¹
arcanāni / arcanā¹
Accusative अर्चनम्
arcanam
अर्चने
arcane
अर्चनानि / अर्चना¹
arcanāni / arcanā¹
Instrumental अर्चनेन
arcanena
अर्चनाभ्याम्
arcanābhyām
अर्चनैः / अर्चनेभिः¹
arcanaiḥ / arcanebhiḥ¹
Dative अर्चनाय
arcanāya
अर्चनाभ्याम्
arcanābhyām
अर्चनेभ्यः
arcanebhyaḥ
Ablative अर्चनात्
arcanāt
अर्चनाभ्याम्
arcanābhyām
अर्चनेभ्यः
arcanebhyaḥ
Genitive अर्चनस्य
arcanasya
अर्चनयोः
arcanayoḥ
अर्चनानाम्
arcanānām
Locative अर्चने
arcane
अर्चनयोः
arcanayoḥ
अर्चनेषु
arcaneṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.