अर्च्

Sanskrit

Alternative forms

Alternative scripts

Etymology

From Proto-Indo-European *h₁erkʷ- (to praise). See ऋच् (ṛc) for more.

Pronunciation

Root

अर्च् (arc)

  1. to shine
  2. to praise

Derived terms

  • अर्क (arká, flash of lightning; hymn)
  • अर्चक (arcaka, honoring, worshiping)
  • अर्चति (árcati, he shines, praises)
  • अर्चन (arcana, homage)
  • अर्चनीय (arcanīya, venerable)
  • अर्चा (arcā́, worship; idol)
  • अर्चि (arcí, ray, flame)
  • अर्चित (arcita, honored, worshiped)
  • अर्चितृ (arcitṛ, worshiper)
  • अर्चिस् (arcís, ray of light)
  • अर्च् (arc, shining, brilliant)
  • अर्च्य (arcya, to be honored or worshiped)
  • ऋक्व (ṛkvá, praising, jubilant with praise)
  • ऋक्वन् (ṛ́kvan, praising, jubilant with praise)
  • ऋच् (ṛ́c, praise, verse)
  • तृच (tṛcá, three-verse strophe)
  • सुवृक्ति (suvṛktí, excellent (hymn of) praise)

Adjective

अर्च् (arc)

  1. shining, brilliant

Declension

Masculine c-stem declension of अर्च् (arc)
Singular Dual Plural
Nominative अःक्
aḥk
अर्चौ
arcau
अर्चः
arcaḥ
Vocative अःक्
aḥk
अर्चौ
arcau
अर्चः
arcaḥ
Accusative अर्चम्
arcam
अर्चौ
arcau
अर्चः
arcaḥ
Instrumental अर्चा
arcā
ओग्भ्याम्
ogbhyām
ओग्भिः
ogbhiḥ
Dative अर्चे
arce
ओग्भ्याम्
ogbhyām
ओग्भ्यः
ogbhyaḥ
Ablative अर्चः
arcaḥ
ओग्भ्याम्
ogbhyām
ओग्भ्यः
ogbhyaḥ
Genitive अर्चः
arcaḥ
अर्चोः
arcoḥ
अर्चाम्
arcām
Locative अर्चि
arci
अर्चोः
arcoḥ
अःक्षु
aḥkṣu
Feminine c-stem declension of अर्च् (arc)
Singular Dual Plural
Nominative अःक्
aḥk
अर्चौ
arcau
अर्चः
arcaḥ
Vocative अःक्
aḥk
अर्चौ
arcau
अर्चः
arcaḥ
Accusative अर्चम्
arcam
अर्चौ
arcau
अर्चः
arcaḥ
Instrumental अर्चा
arcā
ओग्भ्याम्
ogbhyām
ओग्भिः
ogbhiḥ
Dative अर्चे
arce
ओग्भ्याम्
ogbhyām
ओग्भ्यः
ogbhyaḥ
Ablative अर्चः
arcaḥ
ओग्भ्याम्
ogbhyām
ओग्भ्यः
ogbhyaḥ
Genitive अर्चः
arcaḥ
अर्चोः
arcoḥ
अर्चाम्
arcām
Locative अर्चि
arci
अर्चोः
arcoḥ
अःक्षु
aḥkṣu
Neuter c-stem declension of अर्च् (arc)
Singular Dual Plural
Nominative अःक्
aḥk
अर्ची
arcī
अर्ञ्चि
arñci
Vocative अःक्
aḥk
अर्ची
arcī
अर्ञ्चि
arñci
Accusative अःक्
aḥk
अर्ची
arcī
अर्ञ्चि
arñci
Instrumental अर्चा
arcā
ओग्भ्याम्
ogbhyām
ओग्भिः
ogbhiḥ
Dative अर्चे
arce
ओग्भ्याम्
ogbhyām
ओग्भ्यः
ogbhyaḥ
Ablative अर्चः
arcaḥ
ओग्भ्याम्
ogbhyām
ओग्भ्यः
ogbhyaḥ
Genitive अर्चः
arcaḥ
अर्चोः
arcoḥ
अर्चाम्
arcām
Locative अर्चि
arci
अर्चोः
arcoḥ
अःक्षु
aḥkṣu

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.