उत्तिष्ठति

Sanskrit

Alternative scripts

Etymology

From उद्- (ud-) + तिष्ठति (tiṣṭhati).

Pronunciation

  • (Vedic) IPA(key): /ut.tiʂ.ʈʰɐ.ti/, [ut̚.tiʂ.ʈʰɐ.ti]
  • (Classical) IPA(key): /ut̪ˈt̪iʂ.ʈʰɐ.t̪i/, [ut̪̚ˈt̪iʂ.ʈʰɐ.t̪i]

Verb

उत्तिष्ठति (uttiṣṭhati) (root उत्स्था, class 1, type P)

  1. to get up; rise; stand up
  2. to climb; step; ascend
  3. to set out
  4. to come forth; appear
  5. to be brave
  6. to strive
  7. to excel

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: उत्स्थातुम् (utsthā́tum)
Undeclinable
Infinitive उत्स्थातुम्
utsthā́tum
Gerund उत्स्थित्वा
utsthitvā́
Participles
Masculine/Neuter Gerundive उत्स्थाय / उत्स्थातव्य / उत्स्थानीय
utsthā́ya / utsthātavya / utsthānīya
Feminine Gerundive उत्स्थाया / उत्स्थातव्या / उत्स्थानीया
utsthā́yā / utsthātavyā / utsthānīyā
Masculine/Neuter Past Passive Participle उत्स्थित
utsthitá
Feminine Past Passive Participle उत्स्थिता
utsthitā́
Masculine/Neuter Past Active Participle उत्स्थितवत्
utsthitávat
Feminine Past Active Participle उत्स्थितवती
utsthitávatī
Present: उत्तिष्टति (uttiṣṭáti), उत्तिष्टते (uttiṣṭáte), उत्स्थीयते (utsthīyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third उत्तिष्टति
uttiṣṭáti
उत्तिष्टतः
uttiṣṭátaḥ
उत्तिष्टन्ति
uttiṣṭánti
उत्तिष्टते
uttiṣṭáte
उत्तिष्टेते
uttiṣṭéte
उत्तिष्टन्ते
uttiṣṭánte
उत्स्थीयते
utsthīyáte
उत्स्थीयेते
utsthīyéte
उत्स्थीयन्ते
utsthīyánte
Second उत्तिष्टसि
uttiṣṭási
उत्तिष्टथः
uttiṣṭáthaḥ
उत्तिष्टथ
uttiṣṭátha
उत्तिष्टसे
uttiṣṭáse
उत्तिष्टेथे
uttiṣṭéthe
उत्तिष्टध्वे
uttiṣṭádhve
उत्स्थीयसे
utsthīyáse
उत्स्थीयेथे
utsthīyéthe
उत्स्थीयध्वे
utsthīyádhve
First उत्तिष्टामि
uttiṣṭā́mi
उत्तिष्टावः
uttiṣṭā́vaḥ
उत्तिष्टामः
uttiṣṭā́maḥ
उत्तिष्टे
uttiṣṭé
उत्तिष्टावहे
uttiṣṭā́vahe
उत्तिष्टामहे
uttiṣṭā́mahe
उत्स्थीये
utsthīyé
उत्स्थीयावहे
utsthīyā́vahe
उत्स्थीयामहे
utsthīyā́mahe
Imperative
Third उत्तिष्टतु / उत्तिष्टतात्
uttiṣṭátu / uttiṣṭátāt
उत्तिष्टताम्
uttiṣṭátām
उत्तिष्टन्तु
uttiṣṭántu
उत्तिष्टताम्
uttiṣṭátām
उत्तिष्टेताम्
uttiṣṭétām
उत्तिष्टन्तम्
uttiṣṭántam
उत्स्थीयताम्
utsthīyátām
उत्स्थीयेताम्
utsthīyétām
उत्स्थीयन्तम्
utsthīyántam
Second उत्तिष्ट / उत्तिष्टतात्
uttiṣṭá / uttiṣṭátāt
उत्तिष्टतम्
uttiṣṭátam
उत्तिष्टत
uttiṣṭáta
उत्तिष्टस्व
uttiṣṭásva
उत्तिष्टेथाम्
uttiṣṭéthām
उत्तिष्टध्वम्
uttiṣṭádhvam
उत्स्थीयस्व
utsthīyásva
उत्स्थीयेथाम्
utsthīyéthām
उत्स्थीयध्वम्
utsthīyádhvam
First उत्तिष्टानि
uttiṣṭā́ni
उत्तिष्टाव
uttiṣṭā́va
उत्तिष्टाम
uttiṣṭā́ma
उत्तिष्टै
uttiṣṭaí
उत्तिष्टावहै
uttiṣṭā́vahai
उत्तिष्टामहै
uttiṣṭā́mahai
उत्स्थीयै
utsthīyaí
उत्स्थीयावहै
utsthīyā́vahai
उत्स्थीयामहै
utsthīyā́mahai
Optative/Potential
Third उत्तिष्टेत्
uttiṣṭét
उत्तिष्टेताम्
uttiṣṭétām
उत्तिष्टेयुः
uttiṣṭéyuḥ
उत्तिष्टेत
uttiṣṭéta
उत्तिष्टेयाताम्
uttiṣṭéyātām
उत्तिष्टेरन्
uttiṣṭéran
उत्स्थीयेत
utsthīyéta
उत्स्थीयेयाताम्
utsthīyéyātām
उत्स्थीयेरन्
utsthīyéran
Second उत्तिष्टेः
uttiṣṭéḥ
उत्तिष्टेतम्
uttiṣṭétam
उत्तिष्टेत
uttiṣṭéta
उत्तिष्टेथाः
uttiṣṭéthāḥ
उत्तिष्टेयाथाम्
uttiṣṭéyāthām
उत्तिष्टेध्वम्
uttiṣṭédhvam
उत्स्थीयेथाः
utsthīyéthāḥ
उत्स्थीयेयाथाम्
utsthīyéyāthām
उत्स्थीयेध्वम्
utsthīyédhvam
First उत्तिष्टेयम्
uttiṣṭéyam
उत्तिष्टेव
uttiṣṭéva
उत्तिष्टेमः
uttiṣṭémaḥ
उत्तिष्टेय
uttiṣṭéya
उत्तिष्टेवहि
uttiṣṭévahi
उत्तिष्टेमहि
uttiṣṭémahi
उत्स्थीयेय
utsthīyéya
उत्स्थीयेवहि
utsthīyévahi
उत्स्थीयेमहि
utsthīyémahi
Participles
उत्तिष्टत्
uttiṣṭát
उत्तिष्टमान
uttiṣṭámāna
उत्स्थीयमान
utsthīyámāna
Imperfect: उदतिष्टत् (udátiṣṭat), उदतिष्टत (udátiṣṭata), उदस्थीयत (udásthīyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third उदतिष्टत्
udátiṣṭat
उदतिष्टताम्
udátiṣṭatām
उदतिष्टन्
udátiṣṭan
उदतिष्टत
udátiṣṭata
उदतिष्टेताम्
udátiṣṭetām
उदतिष्टन्त
udátiṣṭanta
उदस्थीयत
udásthīyata
उदस्थीयेताम्
udásthīyetām
उदस्थीयन्त
udásthīyanta
Second उदतिष्टः
udátiṣṭaḥ
उदतिष्टतम्
udátiṣṭatam
उदतिष्टत
udátiṣṭata
उदतिष्टथाः
udátiṣṭathāḥ
उदतिष्टेथाम्
udátiṣṭethām
उदतिष्टध्वम्
udátiṣṭadhvam
उदस्थीयथाः
udásthīyathāḥ
उदस्थीयेथाम्
udásthīyethām
उदस्थीयध्वम्
udásthīyadhvam
First उदतिष्टम्
udátiṣṭam
उदतिष्टाव
udátiṣṭāva
उदतिष्टाम
udátiṣṭāma
उदतिष्टे
udátiṣṭe
उदतिष्टावहि
udátiṣṭāvahi
उदतिष्टामहि
udátiṣṭāmahi
उदस्थीये
udásthīye
उदस्थीयावहि
udásthīyāvahi
उदस्थीयामहि
udásthīyāmahi
Future: उत्स्तास्यति (utstāsyáti), उत्स्तास्यते (utstāsyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third उत्स्तास्यति
utstāsyáti
उत्स्तास्यतः
utstāsyátaḥ
उत्स्तास्यन्ति
utstāsyánti
उत्स्तास्यते
utstāsyáte
उत्स्तास्येते
utstāsyéte
उत्स्तास्यन्ते
utstāsyánte
Second उत्स्तास्यसि
utstāsyási
उत्स्तास्यथः
utstāsyáthaḥ
उत्स्तास्यथ
utstāsyátha
उत्स्तास्यसे
utstāsyáse
उत्स्तास्येथे
utstāsyéthe
उत्स्तास्यध्वे
utstāsyádhve
First उत्स्तास्यामि
utstāsyā́mi
उत्स्तास्यावः
utstāsyā́vaḥ
उत्स्तास्यामः
utstāsyā́maḥ
उत्स्तास्ये
utstāsyé
उत्स्तास्यावहे
utstāsyā́vahe
उत्स्तास्यामहे
utstāsyā́mahe
Periphrastic Indicative
Third उत्स्ताता
utstātā́
उत्स्तातारौ
utstātā́rau
उत्स्तातारः
utstātā́raḥ
उत्स्ताता
utstātā́
उत्स्तातारौ
utstātā́rau
उत्स्तातारः
utstātā́raḥ
Second उत्स्तातासि
utstātā́si
उत्स्तातास्थः
utstātā́sthaḥ
उत्स्तातास्थ
utstātā́stha
उत्स्तातासे
utstātā́se
उत्स्तातासाथे
utstātā́sāthe
उत्स्ताताध्वे
utstātā́dhve
First उत्स्तातास्मि
utstātā́smi
उत्स्तातास्वः
utstātā́svaḥ
उत्स्तातास्मः
utstātā́smaḥ
उत्स्ताताहे
utstātā́he
उत्स्तातास्वहे
utstātā́svahe
उत्स्तातास्महे
utstātā́smahe
Participles
उत्स्तास्यत्
utstāsyát
उत्स्तास्यान
utstāsyā́na
Conditional: उदस्तास्यत् (udástāsyat), उदस्तास्यत (udástāsyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third उदस्तास्यत्
udástāsyat
उदस्तास्यताम्
udástāsyatām
उदस्तास्यन्
udástāsyan
उदस्तास्यत
udástāsyata
उदस्तास्येताम्
udástāsyetām
उदस्तास्यन्त
udástāsyanta
Second उदस्तास्यः
udástāsyaḥ
उदस्तास्यतम्
udástāsyatam
उदस्तास्यत
udástāsyata
उदस्तास्यथाः
udástāsyathāḥ
उदस्तास्येथाम्
udástāsyethām
उदस्तास्यध्वम्
udástāsyadhvam
First उदस्तास्यम्
udástāsyam
उदस्तास्याव
udástāsyāva
उदस्तास्याम
udástāsyāma
उदस्तास्ये
udástāsye
उदस्तास्यावहि
udástāsyāvahi
उदस्तास्यामहि
udástāsyāmahi
Aorist: उदस्थात् (udásthāt), उदस्थास्त (udásthāsta)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third उदस्थात्
udásthāt
उदस्थाताम्
udásthātām
उदस्थुः
udásthuḥ
उदस्थास्त
udásthāsta
उदस्थासाताम्
udásthāsātām
उदस्थासत
udásthāsata
Second उदस्थाः
udásthāḥ
उदस्थातम्
udásthātam
उदस्थात
udásthāta
उदस्थास्थाः
udásthāsthāḥ
उदस्थासाथाम्
udásthāsāthām
उदस्थाध्वम्
udásthādhvam
First उदस्थाम्
udásthām
उदस्थाव
udásthāva
उदस्थाम
udásthāma
उदस्थासि
udásthāsi
उदस्थास्वहि
udásthāsvahi
उदस्थास्महि
udásthāsmahi
Benedictive/Precative: उत्स्थेयात् (utstheyā́t), उत्स्थासीष्ट (utsthāsīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third उत्स्थेयात्
utstheyā́t
उत्स्थेयास्ताम्
utstheyā́stām
उत्स्थेयासुः
utstheyā́suḥ
उत्स्थासीष्ट
utsthāsīṣṭá
उत्स्थासीयास्ताम्
utsthāsīyā́stām
उत्स्थासीरन्
utsthāsīrán
Second उत्स्थेयाः
utstheyā́ḥ
उत्स्थेयास्तम्
utstheyā́stam
उत्स्थेयास्त
utstheyā́sta
उत्स्थासीष्ठाः
utsthāsīṣṭhā́ḥ
उत्स्थासीयास्थाम्
utsthāsīyā́sthām
उत्स्थासीध्वम्
utsthāsīdhvám
First उत्स्थेयासम्
utstheyā́sam
उत्स्थेयास्व
utstheyā́sva
उत्स्थेयास्म
utstheyā́sma
उत्स्थासीय
utsthāsīyá
उत्स्थासीवहि
utsthāsīváhi
उत्स्थासीमहि
utsthāsīmáhi
Perfect: उत्तस्थौ (uttasthaú), उत्तस्थे (uttasthé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third उत्तस्थौ
uttasthaú
उत्तस्थतुः
uttasthátuḥ
उत्तस्थुः
uttasthúḥ
उत्तस्थे
uttasthé
उत्तस्थाते
uttasthā́te
उत्तस्थिरे
uttasthiré
Second उत्तस्थिथ / उत्तस्थाथ
uttasthitha / uttasthā́tha
उत्तस्थथुः
uttastháthuḥ
उत्तस्थ
uttasthá
उत्तस्थिषे
uttasthiṣé
उत्तस्थाथे
uttasthā́the
उत्तस्थिध्वे
uttasthidhvé
First उत्तस्थौ
uttasthaú
उत्तस्थिव
uttasthivá
उत्तस्थिम
uttasthimá
उत्तस्थे
uttasthé
उत्तस्थिवहे
uttasthiváhe
उत्तस्थिमाहे
uttasthimā́he
Participles
उत्तस्थ्वांस्
uttasthvā́ṃs
उत्तस्थान
uttasthāná

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.