तिष्ठति

Sanskrit

Etymology

From Proto-Indo-Aryan *(s)tíṣṭaHti, from Proto-Indo-Iranian *stíštaHti, from Proto-Indo-European *stísteh₂ti, from *steh₂- (to stand). Cognate with Latin sistō, Ancient Greek ἵστημι (hístēmi), Old English standan (whence English stand).

Pronunciation

Verb

तिष्ठति (tíṣṭhati) (root स्था, class 1, type P)

  1. to stand, stand firmly, station oneself, stand upon, get upon, take up a position on
    with पादाभ्याम् (pādābhyām)to stand on the feet
    with जानुभ्याम् (jānubhyām)to kneel
    with अग्रे (ágre) or अग्रतस् (agratás) and genitive — to stand or present oneself before
    with पुरस् (purás) and with or without genitive — to stand up against an enemy etc.
  2. to stay, remain, continue in any condition or action
    with कन्या (kanyā́)to remain a girl or unmarried
    with तूष्णीम् (tūṣṇī́m) or with मौनेन (maunena) (instrumental) — to remain silent
    with सुखम् (sukhám)to continue or feel well
  3. to remain occupied or engaged in, be intent upon, make a practice of, keep on, persevere in any act (with locative or ind.p.)
    with राज्ये (rājye)to continue governing
    with शासने (śāsane)to practise obedience
    with बल (bale)to exercise power
    with स्वधर्मे (sva-dharme)to do one's duty
    with स्वकर्मणि (sva-karmaṇi)to keep to one's own business
    with संशये (saṃśaye, saṃśaye)to persist in doubting
    धर्मम् आश्रित्य (dharmam āśritya) — to practise virtue
  4. to continue to be or exist (as opposed to "perish"), endure, last
  5. to be, exist, be present, be obtainable or at hand
  6. to be with or at the disposal of, belong to (dative, genitive or locative)
  7. (Ā, mc. also P. compare Pāṇini 1-3, 23; IV, 34) to stand by, abide by, be near to, be on the side of, adhere or submit to, acquiesce in, serve, obey (locative or dative)
  8. to stand still, stay quiet, remain stationary, stop, halt, wait, tarry, linger, hesitate
  9. to behave or conduct oneself
    with समम् (samám)to behave equally towards any one (+ locative)
  10. to be directed to or fixed on (+ locative)
  11. to be founded or rest or depend on, be contained in (+ locative)
  12. to rely on, confide in (+ locative)
    मयि स्थित्वा (mayi sthitvā) — confiding in me
  13. to stay at, resort to (+ accusative)
  14. to arise from (+ ablative or genitive)
  15. to desist or cease from (+ ablative)
  16. to remain unnoticed (as of no importance), be left alone (only imperative and potential)
  17. (passive) be stood etc. - frequently used impersonally
    मया स्थीयताम् (mayā sthīyatām) — let it be abided by me; i.e. I must abide
  18. (causative) to cause to stand, place, locate, set, lay, fix, station, establish, found, institute
  19. (causative) to set up, erect, raise, build
  20. (causative) to cause to continue, make durable, strengthen, confirm
  21. (causative) to prop up, support, maintain
  22. (causative) to affirm, assent
  23. (causative) to appoint (to any office + locative)
  24. (causative) to cause to be, constitute, make, appoint or employ as (+ two accusatives)
    with धात्रीम् (dhātrīm, dhātrīm)to employ any one as a nurse
    with रक्षार्थम् (rakṣā-rtham)to appoint any one as guardian
    with सज्जम् (sajjam)to make anything ready
    with सुरक्षितम् (surakṣitam, su-rakṣitam)to keep anything well guarded
    with स्वीकृत्य (svīkṛtya)to make anything one's own
    with परिशेषम् (pariśeṣam)to leave anything over or remaining
  25. (causative) to fix, settle, determine, resolve
  26. (causative) to fix in or on, lead or being into, direct or turn towards (+ locative, rarely accusative)
    with हृदि (hṛdi)to impress on the heart
    with मनस् (mánas)to fix the mind on
  27. (causative) to introduce or initiate into, instruct in (+ locative)
    with नये (naye)to instruct in a plan or system
  28. (causative) to make over or deliver up to (loc. or haste with gen., " into the hands of ")
  29. (causative) to give in marriage
  30. (causative) to cause to stand still, stop, arrest, check, hold, keep in, restrain
    with बद्ध्वा (baddhvā, baddhvā)to keep bound or imprisoned
  31. (causative) to place aside, keep, save, preserve

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: स्थातुम् (sthā́tum)
Undeclinable
Infinitive स्थातुम्
sthā́tum
Gerund स्थित्वा
sthitvā́
Participles
Masculine/Neuter Gerundive स्थाय / स्थातव्य / स्थानीय
sthā́ya / sthātavya / sthānīya
Feminine Gerundive स्थाया / स्थातव्या / स्थानीया
sthā́yā / sthātavyā / sthānīyā
Masculine/Neuter Past Passive Participle स्थित
sthitá
Feminine Past Passive Participle स्थिता
sthitā́
Masculine/Neuter Past Active Participle स्थितवत्
sthitávat
Feminine Past Active Participle स्थितवती
sthitávatī
Present: तिष्टति (tiṣṭáti), तिष्टते (tiṣṭáte), स्थीयते (sthīyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third तिष्टति
tiṣṭáti
तिष्टतः
tiṣṭátaḥ
तिष्टन्ति
tiṣṭánti
तिष्टते
tiṣṭáte
तिष्टेते
tiṣṭéte
तिष्टन्ते
tiṣṭánte
स्थीयते
sthīyáte
स्थीयेते
sthīyéte
स्थीयन्ते
sthīyánte
Second तिष्टसि
tiṣṭási
तिष्टथः
tiṣṭáthaḥ
तिष्टथ
tiṣṭátha
तिष्टसे
tiṣṭáse
तिष्टेथे
tiṣṭéthe
तिष्टध्वे
tiṣṭádhve
स्थीयसे
sthīyáse
स्थीयेथे
sthīyéthe
स्थीयध्वे
sthīyádhve
First तिष्टामि
tiṣṭā́mi
तिष्टावः
tiṣṭā́vaḥ
तिष्टामः
tiṣṭā́maḥ
तिष्टे
tiṣṭé
तिष्टावहे
tiṣṭā́vahe
तिष्टामहे
tiṣṭā́mahe
स्थीये
sthīyé
स्थीयावहे
sthīyā́vahe
स्थीयामहे
sthīyā́mahe
Imperative
Third तिष्टतु / तिष्टतात्
tiṣṭátu / tiṣṭátāt
तिष्टताम्
tiṣṭátām
तिष्टन्तु
tiṣṭántu
तिष्टताम्
tiṣṭátām
तिष्टेताम्
tiṣṭétām
तिष्टन्तम्
tiṣṭántam
स्थीयताम्
sthīyátām
स्थीयेताम्
sthīyétām
स्थीयन्तम्
sthīyántam
Second तिष्ट / तिष्टतात्
tiṣṭá / tiṣṭátāt
तिष्टतम्
tiṣṭátam
तिष्टत
tiṣṭáta
तिष्टस्व
tiṣṭásva
तिष्टेथाम्
tiṣṭéthām
तिष्टध्वम्
tiṣṭádhvam
स्थीयस्व
sthīyásva
स्थीयेथाम्
sthīyéthām
स्थीयध्वम्
sthīyádhvam
First तिष्टानि
tiṣṭā́ni
तिष्टाव
tiṣṭā́va
तिष्टाम
tiṣṭā́ma
तिष्टै
tiṣṭaí
तिष्टावहै
tiṣṭā́vahai
तिष्टामहै
tiṣṭā́mahai
स्थीयै
sthīyaí
स्थीयावहै
sthīyā́vahai
स्थीयामहै
sthīyā́mahai
Optative/Potential
Third तिष्टेत्
tiṣṭét
तिष्टेताम्
tiṣṭétām
तिष्टेयुः
tiṣṭéyuḥ
तिष्टेत
tiṣṭéta
तिष्टेयाताम्
tiṣṭéyātām
तिष्टेरन्
tiṣṭéran
स्थीयेत
sthīyéta
स्थीयेयाताम्
sthīyéyātām
स्थीयेरन्
sthīyéran
Second तिष्टेः
tiṣṭéḥ
तिष्टेतम्
tiṣṭétam
तिष्टेत
tiṣṭéta
तिष्टेथाः
tiṣṭéthāḥ
तिष्टेयाथाम्
tiṣṭéyāthām
तिष्टेध्वम्
tiṣṭédhvam
स्थीयेथाः
sthīyéthāḥ
स्थीयेयाथाम्
sthīyéyāthām
स्थीयेध्वम्
sthīyédhvam
First तिष्टेयम्
tiṣṭéyam
तिष्टेव
tiṣṭéva
तिष्टेमः
tiṣṭémaḥ
तिष्टेय
tiṣṭéya
तिष्टेवहि
tiṣṭévahi
तिष्टेमहि
tiṣṭémahi
स्थीयेय
sthīyéya
स्थीयेवहि
sthīyévahi
स्थीयेमहि
sthīyémahi
Participles
तिष्टत्
tiṣṭát
तिष्टमान
tiṣṭámāna
स्थीयमान
sthīyámāna
Imperfect: अतिष्टत् (átiṣṭat), अतिष्टत (átiṣṭata), अस्थीयत (ásthīyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अतिष्टत्
átiṣṭat
अतिष्टताम्
átiṣṭatām
अतिष्टन्
átiṣṭan
अतिष्टत
átiṣṭata
अतिष्टेताम्
átiṣṭetām
अतिष्टन्त
átiṣṭanta
अस्थीयत
ásthīyata
अस्थीयेताम्
ásthīyetām
अस्थीयन्त
ásthīyanta
Second अतिष्टः
átiṣṭaḥ
अतिष्टतम्
átiṣṭatam
अतिष्टत
átiṣṭata
अतिष्टथाः
átiṣṭathāḥ
अतिष्टेथाम्
átiṣṭethām
अतिष्टध्वम्
átiṣṭadhvam
अस्थीयथाः
ásthīyathāḥ
अस्थीयेथाम्
ásthīyethām
अस्थीयध्वम्
ásthīyadhvam
First अतिष्टम्
átiṣṭam
अतिष्टाव
átiṣṭāva
अतिष्टाम
átiṣṭāma
अतिष्टे
átiṣṭe
अतिष्टावहि
átiṣṭāvahi
अतिष्टामहि
átiṣṭāmahi
अस्थीये
ásthīye
अस्थीयावहि
ásthīyāvahi
अस्थीयामहि
ásthīyāmahi
Future: स्तास्यति (stāsyáti), स्तास्यते (stāsyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third स्तास्यति
stāsyáti
स्तास्यतः
stāsyátaḥ
स्तास्यन्ति
stāsyánti
स्तास्यते
stāsyáte
स्तास्येते
stāsyéte
स्तास्यन्ते
stāsyánte
Second स्तास्यसि
stāsyási
स्तास्यथः
stāsyáthaḥ
स्तास्यथ
stāsyátha
स्तास्यसे
stāsyáse
स्तास्येथे
stāsyéthe
स्तास्यध्वे
stāsyádhve
First स्तास्यामि
stāsyā́mi
स्तास्यावः
stāsyā́vaḥ
स्तास्यामः
stāsyā́maḥ
स्तास्ये
stāsyé
स्तास्यावहे
stāsyā́vahe
स्तास्यामहे
stāsyā́mahe
Periphrastic Indicative
Third स्ताता
stātā́
स्तातारौ
stātā́rau
स्तातारः
stātā́raḥ
स्ताता
stātā́
स्तातारौ
stātā́rau
स्तातारः
stātā́raḥ
Second स्तातासि
stātā́si
स्तातास्थः
stātā́sthaḥ
स्तातास्थ
stātā́stha
स्तातासे
stātā́se
स्तातासाथे
stātā́sāthe
स्ताताध्वे
stātā́dhve
First स्तातास्मि
stātā́smi
स्तातास्वः
stātā́svaḥ
स्तातास्मः
stātā́smaḥ
स्ताताहे
stātā́he
स्तातास्वहे
stātā́svahe
स्तातास्महे
stātā́smahe
Participles
स्तास्यत्
stāsyát
स्तास्यान
stāsyā́na
Conditional: अस्तास्यत् (ástāsyat), अस्तास्यत (ástāsyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अस्तास्यत्
ástāsyat
अस्तास्यताम्
ástāsyatām
अस्तास्यन्
ástāsyan
अस्तास्यत
ástāsyata
अस्तास्येताम्
ástāsyetām
अस्तास्यन्त
ástāsyanta
Second अस्तास्यः
ástāsyaḥ
अस्तास्यतम्
ástāsyatam
अस्तास्यत
ástāsyata
अस्तास्यथाः
ástāsyathāḥ
अस्तास्येथाम्
ástāsyethām
अस्तास्यध्वम्
ástāsyadhvam
First अस्तास्यम्
ástāsyam
अस्तास्याव
ástāsyāva
अस्तास्याम
ástāsyāma
अस्तास्ये
ástāsye
अस्तास्यावहि
ástāsyāvahi
अस्तास्यामहि
ástāsyāmahi
Aorist: अस्थात् (ásthāt), अस्थास्त (ásthāsta)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अस्थात्
ásthāt
अस्थाताम्
ásthātām
अस्थुः
ásthuḥ
अस्थास्त
ásthāsta
अस्थासाताम्
ásthāsātām
अस्थासत
ásthāsata
Second अस्थाः
ásthāḥ
अस्थातम्
ásthātam
अस्थात
ásthāta
अस्थास्थाः
ásthāsthāḥ
अस्थासाथाम्
ásthāsāthām
अस्थाध्वम्
ásthādhvam
First अस्थाम्
ásthām
अस्थाव
ásthāva
अस्थाम
ásthāma
अस्थासि
ásthāsi
अस्थास्वहि
ásthāsvahi
अस्थास्महि
ásthāsmahi
Benedictive/Precative: स्थेयात् (stheyā́t), स्थासीष्ट (sthāsīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third स्थेयात्
stheyā́t
स्थेयास्ताम्
stheyā́stām
स्थेयासुः
stheyā́suḥ
स्थासीष्ट
sthāsīṣṭá
स्थासीयास्ताम्
sthāsīyā́stām
स्थासीरन्
sthāsīrán
Second स्थेयाः
stheyā́ḥ
स्थेयास्तम्
stheyā́stam
स्थेयास्त
stheyā́sta
स्थासीष्ठाः
sthāsīṣṭhā́ḥ
स्थासीयास्थाम्
sthāsīyā́sthām
स्थासीध्वम्
sthāsīdhvám
First स्थेयासम्
stheyā́sam
स्थेयास्व
stheyā́sva
स्थेयास्म
stheyā́sma
स्थासीय
sthāsīyá
स्थासीवहि
sthāsīváhi
स्थासीमहि
sthāsīmáhi
Perfect: तस्थौ (tasthaú), तस्थे (tasthé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third तस्थौ
tasthaú
तस्थतुः
tasthátuḥ
तस्थुः
tasthúḥ
तस्थे
tasthé
तस्थाते
tasthā́te
तस्थिरे
tasthiré
Second तस्थिथ / तस्थाथ
tasthitha / tasthā́tha
तस्थथुः
tastháthuḥ
तस्थ
tasthá
तस्थिषे
tasthiṣé
तस्थाथे
tasthā́the
तस्थिध्वे
tasthidhvé
First तस्थौ
tasthaú
तस्थिव
tasthivá
तस्थिम
tasthimá
तस्थे
tasthé
तस्थिवहे
tasthiváhe
तस्थिमाहे
tasthimā́he
Participles
तस्थ्वांस्
tasthvā́ṃs
तस्थान
tasthāná

Derived terms

  • अतितिष्ठति (atitiṣṭhati)
  • अधितिष्ठति (adhitiṣṭhati)
  • अनुतिष्ठति (anutiṣṭhati)
  • अपातिष्ठति (apātiṣṭhati)
  • अपितिष्ठति (apitiṣṭhati)
  • अवतिष्ठति (avatiṣṭhati)
  • अवतिष्ठते (avatiṣṭhate)
  • आतिष्ठति (ātiṣṭhati)
  • उत्तिष्ठति (uttiṣṭhati)
  • उपतिष्ठति (upatiṣṭhati)
  • उपतिष्ठते (upatiṣṭhate)
  • नितिष्ठति (nitiṣṭhati)
  • निस्तिष्ठति (nistiṣṭhati)
  • परितिष्ठति (paritiṣṭhati)
  • पर्यवतिष्ठति (paryavatiṣṭhati)
  • प्रतितिष्ठति (pratitiṣṭhati)
  • प्रतिष्ठति (pratiṣṭhati)
  • प्रत्यवतिष्ठते (pratyavatiṣṭhate)
  • प्रत्यातिष्ठति (pratyātiṣṭhati)
  • प्रत्युपतिष्ठति (pratyupatiṣṭhati)
  • वितिष्ठते (vitiṣṭhate)
  • समधितिष्ठति (samadhitiṣṭhati)
  • समातिष्ठति (samātiṣṭhati)

Descendants

  • Pali: tiṭṭhati
  • Dhivehi: އިށީންނަނީ (iṣīn̊nanī)

References

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.