क्षालयति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *kʷsel-, related to Old Norse skola (to wash).

Pronunciation

Verb

क्षालयति (kṣālayati) (root क्षल्, class 10, type P, present)

  1. to wash, cleanse

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: क्षालयितुम् (kṣāláyitum)
Undeclinable
Infinitive क्षालयितुम्
kṣāláyitum
Gerund क्षालित्वा
kṣālitvā́
Participles
Masculine/Neuter Gerundive क्षालयितव्य / क्षालनीय
kṣālayitavyá / kṣālanī́ya
Feminine Gerundive क्षालयितव्या / क्षालनीया
kṣālayitavyā́ / kṣālanī́yā
Masculine/Neuter Past Passive Participle क्षालित
kṣālitá
Feminine Past Passive Participle क्षालिता
kṣālitā́
Masculine/Neuter Past Active Participle क्षालितवत्
kṣālitávat
Feminine Past Active Participle क्षालितवती
kṣālitávatī
Present: क्षालयति (kṣāláyáti), क्षालयते (kṣāláyáte), क्षाल्यते (kṣālyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third क्षालयति
kṣāláyáti
क्षालयतः
kṣāláyátaḥ
क्षालयन्ति
kṣāláyánti
क्षालयते
kṣāláyáte
क्षालयेते
kṣāláyéte
क्षालयन्ते
kṣāláyánte
क्षाल्यते
kṣālyáte
क्षाल्येते
kṣālyéte
क्षाल्यन्ते
kṣālyánte
Second क्षालयसि
kṣāláyási
क्षालयथः
kṣāláyáthaḥ
क्षालयथ
kṣāláyátha
क्षालयसे
kṣāláyáse
क्षालयेथे
kṣāláyéthe
क्षालयध्वे
kṣāláyádhve
क्षाल्यसे
kṣālyáse
क्षाल्येथे
kṣālyéthe
क्षाल्यध्वे
kṣālyádhve
First क्षालयामि
kṣāláyā́mi
क्षालयावः
kṣāláyā́vaḥ
क्षालयामः
kṣāláyā́maḥ
क्षालये
kṣāláyé
क्षालयावहे
kṣāláyā́vahe
क्षालयामहे
kṣāláyā́mahe
क्षाल्ये
kṣālyé
क्षाल्यावहे
kṣālyā́vahe
क्षाल्यामहे
kṣālyā́mahe
Imperative
Third क्षालयतु / क्षालयतात्
kṣāláyátu / kṣāláyátāt
क्षालयताम्
kṣāláyátām
क्षालयन्तु
kṣāláyántu
क्षालयताम्
kṣāláyátām
क्षालयेताम्
kṣāláyétām
क्षालयन्तम्
kṣāláyántam
क्षाल्यताम्
kṣālyátām
क्षाल्येताम्
kṣālyétām
क्षाल्यन्तम्
kṣālyántam
Second क्षालय / क्षालयतात्
kṣāláyá / kṣāláyátāt
क्षालयतम्
kṣāláyátam
क्षालयत
kṣāláyáta
क्षालयस्व
kṣāláyásva
क्षालयेथाम्
kṣāláyéthām
क्षालयध्वम्
kṣāláyádhvam
क्षाल्यस्व
kṣālyásva
क्षाल्येथाम्
kṣālyéthām
क्षाल्यध्वम्
kṣālyádhvam
First क्षालयानि
kṣāláyā́ni
क्षालयाव
kṣāláyā́va
क्षालयाम
kṣāláyā́ma
क्षालयै
kṣāláyaí
क्षालयावहै
kṣāláyā́vahai
क्षालयामहै
kṣāláyā́mahai
क्षाल्यै
kṣālyaí
क्षाल्यावहै
kṣālyā́vahai
क्षाल्यामहै
kṣālyā́mahai
Optative/Potential
Third क्षालयेत्
kṣāláyét
क्षालयेताम्
kṣāláyétām
क्षालयेयुः
kṣāláyéyuḥ
क्षालयेत
kṣāláyéta
क्षालयेयाताम्
kṣāláyéyātām
क्षालयेरन्
kṣāláyéran
क्षाल्येत
kṣālyéta
क्षाल्येयाताम्
kṣālyéyātām
क्षाल्येरन्
kṣālyéran
Second क्षालयेः
kṣāláyéḥ
क्षालयेतम्
kṣāláyétam
क्षालयेत
kṣāláyéta
क्षालयेथाः
kṣāláyéthāḥ
क्षालयेयाथाम्
kṣāláyéyāthām
क्षालयेध्वम्
kṣāláyédhvam
क्षाल्येथाः
kṣālyéthāḥ
क्षाल्येयाथाम्
kṣālyéyāthām
क्षाल्येध्वम्
kṣālyédhvam
First क्षालयेयम्
kṣāláyéyam
क्षालयेव
kṣāláyéva
क्षालयेमः
kṣāláyémaḥ
क्षालयेय
kṣāláyéya
क्षालयेवहि
kṣāláyévahi
क्षालयेमहि
kṣāláyémahi
क्षाल्येय
kṣālyéya
क्षाल्येवहि
kṣālyévahi
क्षाल्येमहि
kṣālyémahi
Participles
क्षालयत्
kṣāláyát
क्षालयमान
kṣāláyámāna
क्षाल्यमान
kṣālyámāna
Imperfect: अक्षालयत् (ákṣālayat), अक्षालयत (ákṣālayata), अक्षाल्यत (ákṣālyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अक्षालयत्
ákṣālayat
अक्षालयताम्
ákṣālayatām
अक्षालयन्
ákṣālayan
अक्षालयत
ákṣālayata
अक्षालयेताम्
ákṣālayetām
अक्षालयन्त
ákṣālayanta
अक्षाल्यत
ákṣālyata
अक्षाल्येताम्
ákṣālyetām
अक्षाल्यन्त
ákṣālyanta
Second अक्षालयः
ákṣālayaḥ
अक्षालयतम्
ákṣālayatam
अक्षालयत
ákṣālayata
अक्षालयथाः
ákṣālayathāḥ
अक्षालयेथाम्
ákṣālayethām
अक्षालयध्वम्
ákṣālayadhvam
अक्षाल्यथाः
ákṣālyathāḥ
अक्षाल्येथाम्
ákṣālyethām
अक्षाल्यध्वम्
ákṣālyadhvam
First अक्षालयम्
ákṣālayam
अक्षालयाव
ákṣālayāva
अक्षालयाम
ákṣālayāma
अक्षालये
ákṣālaye
अक्षालयावहि
ákṣālayāvahi
अक्षालयामहि
ákṣālayāmahi
अक्षाल्ये
ákṣālye
अक्षाल्यावहि
ákṣālyāvahi
अक्षाल्यामहि
ákṣālyāmahi
Future: क्षालयिष्यति (kṣālayiṣyáti), क्षालयिष्यते (kṣālayiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third क्षालयिष्यति
kṣālayiṣyáti
क्षालयिष्यतः
kṣālayiṣyátaḥ
क्षालयिष्यन्ति
kṣālayiṣyánti
क्षालयिष्यते
kṣālayiṣyáte
क्षालयिष्येते
kṣālayiṣyéte
क्षालयिष्यन्ते
kṣālayiṣyánte
Second क्षालयिष्यसि
kṣālayiṣyási
क्षालयिष्यथः
kṣālayiṣyáthaḥ
क्षालयिष्यथ
kṣālayiṣyátha
क्षालयिष्यसे
kṣālayiṣyáse
क्षालयिष्येथे
kṣālayiṣyéthe
क्षालयिष्यध्वे
kṣālayiṣyádhve
First क्षालयिष्यामि
kṣālayiṣyā́mi
क्षालयिष्यावः
kṣālayiṣyā́vaḥ
क्षालयिष्यामः
kṣālayiṣyā́maḥ
क्षालयिष्ये
kṣālayiṣyé
क्षालयिष्यावहे
kṣālayiṣyā́vahe
क्षालयिष्यामहे
kṣālayiṣyā́mahe
Periphrastic Indicative
Third क्षालयिता
kṣālayitā́
क्षालयितारौ
kṣālayitā́rau
क्षालयितारः
kṣālayitā́raḥ
क्षालयिता
kṣālayitā́
क्षालयितारौ
kṣālayitā́rau
क्षालयितारः
kṣālayitā́raḥ
Second क्षालयितासि
kṣālayitā́si
क्षालयितास्थः
kṣālayitā́sthaḥ
क्षालयितास्थ
kṣālayitā́stha
क्षालयितासे
kṣālayitā́se
क्षालयितासाथे
kṣālayitā́sāthe
क्षालयिताध्वे
kṣālayitā́dhve
First क्षालयितास्मि
kṣālayitā́smi
क्षालयितास्वः
kṣālayitā́svaḥ
क्षालयितास्मः
kṣālayitā́smaḥ
क्षालयिताहे
kṣālayitā́he
क्षालयितास्वहे
kṣālayitā́svahe
क्षालयितास्महे
kṣālayitā́smahe
Participles
क्षालयिष्यत्
kṣālayiṣyát
क्षालयिष्याण
kṣālayiṣyā́ṇa
Conditional: अक्षालयिष्यत् (ákṣālayiṣyat), अक्षालयिष्यत (ákṣālayiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अक्षालयिष्यत्
ákṣālayiṣyat
अक्षालयिष्यताम्
ákṣālayiṣyatām
अक्षालयिष्यन्
ákṣālayiṣyan
अक्षालयिष्यत
ákṣālayiṣyata
अक्षालयिष्येताम्
ákṣālayiṣyetām
अक्षालयिष्यन्त
ákṣālayiṣyanta
Second अक्षालयिष्यः
ákṣālayiṣyaḥ
अक्षालयिष्यतम्
ákṣālayiṣyatam
अक्षालयिष्यत
ákṣālayiṣyata
अक्षालयिष्यथाः
ákṣālayiṣyathāḥ
अक्षालयिष्येथाम्
ákṣālayiṣyethām
अक्षालयिष्यध्वम्
ákṣālayiṣyadhvam
First अक्षालयिष्यम्
ákṣālayiṣyam
अक्षालयिष्याव
ákṣālayiṣyāva
अक्षालयिष्याम
ákṣālayiṣyāma
अक्षालयिष्ये
ákṣālayiṣye
अक्षालयिष्यावहि
ákṣālayiṣyāvahi
अक्षालयिष्यामहि
ákṣālayiṣyāmahi
Benedictive/Precative: क्षाल्यात् (kṣālyā́t), क्षालयिषीष्ट (kṣālayiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third क्षाल्यात्
kṣālyā́t
क्षाल्यास्ताम्
kṣālyā́stām
क्षाल्यासुः
kṣālyā́suḥ
क्षालयिषीष्ट
kṣālayiṣīṣṭá
क्षालयिषीयास्ताम्
kṣālayiṣīyā́stām
क्षालयिषीरन्
kṣālayiṣīrán
Second क्षाल्याः
kṣālyā́ḥ
क्षाल्यास्तम्
kṣālyā́stam
क्षाल्यास्त
kṣālyā́sta
क्षालयिषीष्ठाः
kṣālayiṣīṣṭhā́ḥ
क्षालयिषीयास्थाम्
kṣālayiṣīyā́sthām
क्षालयिषीध्वम्
kṣālayiṣīdhvám
First क्षाल्यासम्
kṣālyā́sam
क्षाल्यास्व
kṣālyā́sva
क्षाल्यास्म
kṣālyā́sma
क्षालयिषीय
kṣālayiṣīyá
क्षालयिषीवहि
kṣālayiṣīváhi
क्षालयिषीमहि
kṣālayiṣīmáhi
Perfect: क्षालयाञ्चकार (kṣālayāñcakā́ra) or क्षालयाम्बभूव (kṣālayāmbabhū́va) or क्षालयामास (kṣālayāmā́sa), क्षालयाञ्चक्रे (kṣālayāñcakré) or क्षालयाम्बभूव (kṣālayāmbabhū́va) or क्षालयामास (kṣālayāmā́sa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third क्षालयाञ्चकार / क्षालयाम्बभूव / क्षालयामास
kṣālayāñcakā́ra / kṣālayāmbabhū́va / kṣālayāmā́sa
क्षालयाञ्चक्रतुः / क्षालयाम्बभूवतुः / क्षालयामासतुः
kṣālayāñcakrátuḥ / kṣālayāmbabhūvátuḥ / kṣālayāmāsátuḥ
क्षालयाञ्चक्रुः / क्षालयाम्बभूवुः / क्षालयामासुः
kṣālayāñcakrúḥ / kṣālayāmbabhūvúḥ / kṣālayāmāsúḥ
क्षालयाञ्चक्रे / क्षालयाम्बभूव / क्षालयामास
kṣālayāñcakré / kṣālayāmbabhū́va / kṣālayāmā́sa
क्षालयाञ्चक्राते / क्षालयाम्बभूवतुः / क्षालयामासतुः
kṣālayāñcakrā́te / kṣālayāmbabhūvátuḥ / kṣālayāmāsátuḥ
क्षालयाञ्चक्रिरे / क्षालयाम्बभूवुः / क्षालयामासुः
kṣālayāñcakriré / kṣālayāmbabhūvúḥ / kṣālayāmāsúḥ
Second क्षालयाञ्चकर्थ / क्षालयाम्बभूविथ / क्षालयामासिथ
kṣālayāñcakártha / kṣālayāmbabhū́vitha / kṣālayāmā́sitha
क्षालयाञ्चक्रथुः / क्षालयाम्बभूवथुः / क्षालयामासथुः
kṣālayāñcakráthuḥ / kṣālayāmbabhūváthuḥ / kṣālayāmāsáthuḥ
क्षालयाञ्चक्र / क्षालयाम्बभूव / क्षालयामास
kṣālayāñcakrá / kṣālayāmbabhūvá / kṣālayāmāsá
क्षालयाञ्चकृषे / क्षालयाम्बभूविथ / क्षालयामासिथ
kṣālayāñcakṛṣé / kṣālayāmbabhū́vitha / kṣālayāmā́sitha
क्षालयाञ्चक्राथे / क्षालयाम्बभूवथुः / क्षालयामासथुः
kṣālayāñcakrā́the / kṣālayāmbabhūváthuḥ / kṣālayāmāsáthuḥ
क्षालयाञ्चकृध्वे / क्षालयाम्बभूव / क्षालयामास
kṣālayāñcakṛdhvé / kṣālayāmbabhūvá / kṣālayāmāsá
First क्षालयाञ्चकर / क्षालयाम्बभूव / क्षालयामास
kṣālayāñcakára / kṣālayāmbabhū́va / kṣālayāmā́sa
क्षालयाञ्चकृव / क्षालयाम्बभूविव / क्षालयामासिव
kṣālayāñcakṛvá / kṣālayāmbabhūvivá / kṣālayāmāsivá
क्षालयाञ्चकृम / क्षालयाम्बभूविम / क्षालयामासिम
kṣālayāñcakṛmá / kṣālayāmbabhūvimá / kṣālayāmāsimá
क्षालयाञ्चक्रे / क्षालयाम्बभूव / क्षालयामास
kṣālayāñcakré / kṣālayāmbabhū́va / kṣālayāmā́sa
क्षालयाञ्चकृवहे / क्षालयाम्बभूविव / क्षालयामासिव
kṣālayāñcakṛváhe / kṣālayāmbabhūvivá / kṣālayāmāsivá
क्षालयाञ्चकृमहे / क्षालयाम्बभूविम / क्षालयामासिम
kṣālayāñcakṛmáhe / kṣālayāmbabhūvimá / kṣālayāmāsimá
Participles
क्षालयाञ्चकृवांस् / क्षालयाम्बभूवांस् / क्षालयामासिवांस्
kṣālayāñcakṛvā́ṃs / kṣālayāmbabhūvā́ṃs / kṣālayāmāsivā́ṃs
क्षालयाञ्चक्रान / क्षालयाम्बभूवांस् / क्षालयामासिवांस्
kṣālayāñcakrāná / kṣālayāmbabhūvā́ṃs / kṣālayāmāsivā́ṃs

References

  • Monier Williams (1899), क्षालयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 327.
  • Heijden, Vincent (2018): The Shared Lexicon Of Baltic, Slavic, AND Germanic, p. 31
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.