दायित्वशील

Hindi

Etymology

From Sanskrit दायित्वशील (dāyitvaśīla).

Pronunciation

IPA(key): /d̪ɑː.jɪt̪.ʋə.ʃiːl/, [d̪äː.jɪt̪.ʋə.ʃiːl̪]

Adjective

दायित्वशील (dāyitvaśīl)

  1. responsible, one with responsibility
    Synonyms: ज़िम्मेदार (zimmedār), दायित्ववान (dāyitvavān)
    Antonyms: दायित्वहीन (dāyitvahīn), ग़ैर-ज़िम्मेदार (ġair-zimmedār)

Sanskrit

Etymology

Compounded from दायित्व (dāyitva, responsibility) + -शील (-śīla).

Pronunciation

  • (Vedic) IPA(key): /d̪ɑː.jit̪.ʋɐ.ɕiː.l̪ɐ/
  • (Classical) IPA(key): /d̪ɑː.jit̪.ʋɐˈɕiː.l̪ɐ/

Adjective

दायित्वशील (dāyitvaśīla)

  1. responsible, one with responsibility
    Synonym: दायित्ववत् (dāyitvavat)
    Antonym: दायित्वहीन (dāyitvahīna)

Declension

Masculine a-stem declension of दायित्वशील (dāyitvaśīla)
Singular Dual Plural
Nominative दायित्वशीलः
dāyitvaśīlaḥ
दायित्वशीलौ
dāyitvaśīlau
दायित्वशीलाः / दायित्वशीलासः¹
dāyitvaśīlāḥ / dāyitvaśīlāsaḥ¹
Vocative दायित्वशील
dāyitvaśīla
दायित्वशीलौ
dāyitvaśīlau
दायित्वशीलाः / दायित्वशीलासः¹
dāyitvaśīlāḥ / dāyitvaśīlāsaḥ¹
Accusative दायित्वशीलम्
dāyitvaśīlam
दायित्वशीलौ
dāyitvaśīlau
दायित्वशीलान्
dāyitvaśīlān
Instrumental दायित्वशीलेन
dāyitvaśīlena
दायित्वशीलाभ्याम्
dāyitvaśīlābhyām
दायित्वशीलैः / दायित्वशीलेभिः¹
dāyitvaśīlaiḥ / dāyitvaśīlebhiḥ¹
Dative दायित्वशीलाय
dāyitvaśīlāya
दायित्वशीलाभ्याम्
dāyitvaśīlābhyām
दायित्वशीलेभ्यः
dāyitvaśīlebhyaḥ
Ablative दायित्वशीलात्
dāyitvaśīlāt
दायित्वशीलाभ्याम्
dāyitvaśīlābhyām
दायित्वशीलेभ्यः
dāyitvaśīlebhyaḥ
Genitive दायित्वशीलस्य
dāyitvaśīlasya
दायित्वशीलयोः
dāyitvaśīlayoḥ
दायित्वशीलानाम्
dāyitvaśīlānām
Locative दायित्वशीले
dāyitvaśīle
दायित्वशीलयोः
dāyitvaśīlayoḥ
दायित्वशीलेषु
dāyitvaśīleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of दायित्वशीला (dāyitvaśīlā)
Singular Dual Plural
Nominative दायित्वशीला
dāyitvaśīlā
दायित्वशीले
dāyitvaśīle
दायित्वशीलाः
dāyitvaśīlāḥ
Vocative दायित्वशीले
dāyitvaśīle
दायित्वशीले
dāyitvaśīle
दायित्वशीलाः
dāyitvaśīlāḥ
Accusative दायित्वशीलाम्
dāyitvaśīlām
दायित्वशीले
dāyitvaśīle
दायित्वशीलाः
dāyitvaśīlāḥ
Instrumental दायित्वशीलया / दायित्वशीला¹
dāyitvaśīlayā / dāyitvaśīlā¹
दायित्वशीलाभ्याम्
dāyitvaśīlābhyām
दायित्वशीलाभिः
dāyitvaśīlābhiḥ
Dative दायित्वशीलायै
dāyitvaśīlāyai
दायित्वशीलाभ्याम्
dāyitvaśīlābhyām
दायित्वशीलाभ्यः
dāyitvaśīlābhyaḥ
Ablative दायित्वशीलायाः
dāyitvaśīlāyāḥ
दायित्वशीलाभ्याम्
dāyitvaśīlābhyām
दायित्वशीलाभ्यः
dāyitvaśīlābhyaḥ
Genitive दायित्वशीलायाः
dāyitvaśīlāyāḥ
दायित्वशीलयोः
dāyitvaśīlayoḥ
दायित्वशीलानाम्
dāyitvaśīlānām
Locative दायित्वशीलायाम्
dāyitvaśīlāyām
दायित्वशीलयोः
dāyitvaśīlayoḥ
दायित्वशीलासु
dāyitvaśīlāsu
Notes
  • ¹Vedic
Neuter a-stem declension of दायित्वशील (dāyitvaśīla)
Singular Dual Plural
Nominative दायित्वशीलम्
dāyitvaśīlam
दायित्वशीले
dāyitvaśīle
दायित्वशीलानि / दायित्वशीला¹
dāyitvaśīlāni / dāyitvaśīlā¹
Vocative दायित्वशील
dāyitvaśīla
दायित्वशीले
dāyitvaśīle
दायित्वशीलानि / दायित्वशीला¹
dāyitvaśīlāni / dāyitvaśīlā¹
Accusative दायित्वशीलम्
dāyitvaśīlam
दायित्वशीले
dāyitvaśīle
दायित्वशीलानि / दायित्वशीला¹
dāyitvaśīlāni / dāyitvaśīlā¹
Instrumental दायित्वशीलेन
dāyitvaśīlena
दायित्वशीलाभ्याम्
dāyitvaśīlābhyām
दायित्वशीलैः / दायित्वशीलेभिः¹
dāyitvaśīlaiḥ / dāyitvaśīlebhiḥ¹
Dative दायित्वशीलाय
dāyitvaśīlāya
दायित्वशीलाभ्याम्
dāyitvaśīlābhyām
दायित्वशीलेभ्यः
dāyitvaśīlebhyaḥ
Ablative दायित्वशीलात्
dāyitvaśīlāt
दायित्वशीलाभ्याम्
dāyitvaśīlābhyām
दायित्वशीलेभ्यः
dāyitvaśīlebhyaḥ
Genitive दायित्वशीलस्य
dāyitvaśīlasya
दायित्वशीलयोः
dāyitvaśīlayoḥ
दायित्वशीलानाम्
dāyitvaśīlānām
Locative दायित्वशीले
dāyitvaśīle
दायित्वशीलयोः
dāyitvaśīlayoḥ
दायित्वशीलेषु
dāyitvaśīleṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.