दायित्वशील
Hindi
Etymology
From Sanskrit दायित्वशील (dāyitvaśīla).
Pronunciation
IPA(key): /d̪ɑː.jɪt̪.ʋə.ʃiːl/, [d̪äː.jɪt̪.ʋə.ʃiːl̪]
Adjective
दायित्वशील • (dāyitvaśīl)
- responsible, one with responsibility
- Synonyms: ज़िम्मेदार (zimmedār), दायित्ववान (dāyitvavān)
- Antonyms: दायित्वहीन (dāyitvahīn), ग़ैर-ज़िम्मेदार (ġair-zimmedār)
Sanskrit
Etymology
Compounded from दायित्व (dāyitva, “responsibility”) + -शील (-śīla).
Adjective
दायित्वशील • (dāyitvaśīla)
- responsible, one with responsibility
- Synonym: दायित्ववत् (dāyitvavat)
- Antonym: दायित्वहीन (dāyitvahīna)
Declension
Masculine a-stem declension of दायित्वशील (dāyitvaśīla) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | दायित्वशीलः dāyitvaśīlaḥ |
दायित्वशीलौ dāyitvaśīlau |
दायित्वशीलाः / दायित्वशीलासः¹ dāyitvaśīlāḥ / dāyitvaśīlāsaḥ¹ |
Vocative | दायित्वशील dāyitvaśīla |
दायित्वशीलौ dāyitvaśīlau |
दायित्वशीलाः / दायित्वशीलासः¹ dāyitvaśīlāḥ / dāyitvaśīlāsaḥ¹ |
Accusative | दायित्वशीलम् dāyitvaśīlam |
दायित्वशीलौ dāyitvaśīlau |
दायित्वशीलान् dāyitvaśīlān |
Instrumental | दायित्वशीलेन dāyitvaśīlena |
दायित्वशीलाभ्याम् dāyitvaśīlābhyām |
दायित्वशीलैः / दायित्वशीलेभिः¹ dāyitvaśīlaiḥ / dāyitvaśīlebhiḥ¹ |
Dative | दायित्वशीलाय dāyitvaśīlāya |
दायित्वशीलाभ्याम् dāyitvaśīlābhyām |
दायित्वशीलेभ्यः dāyitvaśīlebhyaḥ |
Ablative | दायित्वशीलात् dāyitvaśīlāt |
दायित्वशीलाभ्याम् dāyitvaśīlābhyām |
दायित्वशीलेभ्यः dāyitvaśīlebhyaḥ |
Genitive | दायित्वशीलस्य dāyitvaśīlasya |
दायित्वशीलयोः dāyitvaśīlayoḥ |
दायित्वशीलानाम् dāyitvaśīlānām |
Locative | दायित्वशीले dāyitvaśīle |
दायित्वशीलयोः dāyitvaśīlayoḥ |
दायित्वशीलेषु dāyitvaśīleṣu |
Notes |
|
Feminine ā-stem declension of दायित्वशीला (dāyitvaśīlā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | दायित्वशीला dāyitvaśīlā |
दायित्वशीले dāyitvaśīle |
दायित्वशीलाः dāyitvaśīlāḥ |
Vocative | दायित्वशीले dāyitvaśīle |
दायित्वशीले dāyitvaśīle |
दायित्वशीलाः dāyitvaśīlāḥ |
Accusative | दायित्वशीलाम् dāyitvaśīlām |
दायित्वशीले dāyitvaśīle |
दायित्वशीलाः dāyitvaśīlāḥ |
Instrumental | दायित्वशीलया / दायित्वशीला¹ dāyitvaśīlayā / dāyitvaśīlā¹ |
दायित्वशीलाभ्याम् dāyitvaśīlābhyām |
दायित्वशीलाभिः dāyitvaśīlābhiḥ |
Dative | दायित्वशीलायै dāyitvaśīlāyai |
दायित्वशीलाभ्याम् dāyitvaśīlābhyām |
दायित्वशीलाभ्यः dāyitvaśīlābhyaḥ |
Ablative | दायित्वशीलायाः dāyitvaśīlāyāḥ |
दायित्वशीलाभ्याम् dāyitvaśīlābhyām |
दायित्वशीलाभ्यः dāyitvaśīlābhyaḥ |
Genitive | दायित्वशीलायाः dāyitvaśīlāyāḥ |
दायित्वशीलयोः dāyitvaśīlayoḥ |
दायित्वशीलानाम् dāyitvaśīlānām |
Locative | दायित्वशीलायाम् dāyitvaśīlāyām |
दायित्वशीलयोः dāyitvaśīlayoḥ |
दायित्वशीलासु dāyitvaśīlāsu |
Notes |
|
Neuter a-stem declension of दायित्वशील (dāyitvaśīla) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | दायित्वशीलम् dāyitvaśīlam |
दायित्वशीले dāyitvaśīle |
दायित्वशीलानि / दायित्वशीला¹ dāyitvaśīlāni / dāyitvaśīlā¹ |
Vocative | दायित्वशील dāyitvaśīla |
दायित्वशीले dāyitvaśīle |
दायित्वशीलानि / दायित्वशीला¹ dāyitvaśīlāni / dāyitvaśīlā¹ |
Accusative | दायित्वशीलम् dāyitvaśīlam |
दायित्वशीले dāyitvaśīle |
दायित्वशीलानि / दायित्वशीला¹ dāyitvaśīlāni / dāyitvaśīlā¹ |
Instrumental | दायित्वशीलेन dāyitvaśīlena |
दायित्वशीलाभ्याम् dāyitvaśīlābhyām |
दायित्वशीलैः / दायित्वशीलेभिः¹ dāyitvaśīlaiḥ / dāyitvaśīlebhiḥ¹ |
Dative | दायित्वशीलाय dāyitvaśīlāya |
दायित्वशीलाभ्याम् dāyitvaśīlābhyām |
दायित्वशीलेभ्यः dāyitvaśīlebhyaḥ |
Ablative | दायित्वशीलात् dāyitvaśīlāt |
दायित्वशीलाभ्याम् dāyitvaśīlābhyām |
दायित्वशीलेभ्यः dāyitvaśīlebhyaḥ |
Genitive | दायित्वशीलस्य dāyitvaśīlasya |
दायित्वशीलयोः dāyitvaśīlayoḥ |
दायित्वशीलानाम् dāyitvaśīlānām |
Locative | दायित्वशीले dāyitvaśīle |
दायित्वशीलयोः dāyitvaśīlayoḥ |
दायित्वशीलेषु dāyitvaśīleṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.