दायित्वहीन
Hindi
Etymology
From Sanskrit दायित्वहीन (dāyitvahīna).
Pronunciation
IPA(key): /d̪ɑː.jɪt̪.ʋə.ɦiːn/, [d̪äː.jɪt̪.ʋə.ɦĩːn̪]
Adjective
दायित्वहीन • (dāyitvahīn)
- irresponsible, one without responsibility
- Synonym: ग़ैर-ज़िम्मेदार (ġair-zimmedār)
- Antonyms: ज़िम्मेदार (zimmedār), दायित्ववान (dāyitvavān)
Sanskrit
Etymology
Compounded from दायित्व (dāyitva, “responsibility”) + हीन (hīna, “without”).
Adjective
दायित्वहीन • (dāyitvahīna)
- irresponsible, one without responsibility
- Antonyms: दायित्वशील (dāyitvaśīla), दायित्ववत् (dāyitvavat)
Declension
Masculine a-stem declension of दायित्वहीन (dāyitvahīna) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | दायित्वहीनः dāyitvahīnaḥ |
दायित्वहीनौ dāyitvahīnau |
दायित्वहीनाः / दायित्वहीनासः¹ dāyitvahīnāḥ / dāyitvahīnāsaḥ¹ |
Vocative | दायित्वहीन dāyitvahīna |
दायित्वहीनौ dāyitvahīnau |
दायित्वहीनाः / दायित्वहीनासः¹ dāyitvahīnāḥ / dāyitvahīnāsaḥ¹ |
Accusative | दायित्वहीनम् dāyitvahīnam |
दायित्वहीनौ dāyitvahīnau |
दायित्वहीनान् dāyitvahīnān |
Instrumental | दायित्वहीनेन dāyitvahīnena |
दायित्वहीनाभ्याम् dāyitvahīnābhyām |
दायित्वहीनैः / दायित्वहीनेभिः¹ dāyitvahīnaiḥ / dāyitvahīnebhiḥ¹ |
Dative | दायित्वहीनाय dāyitvahīnāya |
दायित्वहीनाभ्याम् dāyitvahīnābhyām |
दायित्वहीनेभ्यः dāyitvahīnebhyaḥ |
Ablative | दायित्वहीनात् dāyitvahīnāt |
दायित्वहीनाभ्याम् dāyitvahīnābhyām |
दायित्वहीनेभ्यः dāyitvahīnebhyaḥ |
Genitive | दायित्वहीनस्य dāyitvahīnasya |
दायित्वहीनयोः dāyitvahīnayoḥ |
दायित्वहीनानाम् dāyitvahīnānām |
Locative | दायित्वहीने dāyitvahīne |
दायित्वहीनयोः dāyitvahīnayoḥ |
दायित्वहीनेषु dāyitvahīneṣu |
Notes |
|
Feminine ā-stem declension of दायित्वहीना (dāyitvahīnā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | दायित्वहीना dāyitvahīnā |
दायित्वहीने dāyitvahīne |
दायित्वहीनाः dāyitvahīnāḥ |
Vocative | दायित्वहीने dāyitvahīne |
दायित्वहीने dāyitvahīne |
दायित्वहीनाः dāyitvahīnāḥ |
Accusative | दायित्वहीनाम् dāyitvahīnām |
दायित्वहीने dāyitvahīne |
दायित्वहीनाः dāyitvahīnāḥ |
Instrumental | दायित्वहीनया / दायित्वहीना¹ dāyitvahīnayā / dāyitvahīnā¹ |
दायित्वहीनाभ्याम् dāyitvahīnābhyām |
दायित्वहीनाभिः dāyitvahīnābhiḥ |
Dative | दायित्वहीनायै dāyitvahīnāyai |
दायित्वहीनाभ्याम् dāyitvahīnābhyām |
दायित्वहीनाभ्यः dāyitvahīnābhyaḥ |
Ablative | दायित्वहीनायाः dāyitvahīnāyāḥ |
दायित्वहीनाभ्याम् dāyitvahīnābhyām |
दायित्वहीनाभ्यः dāyitvahīnābhyaḥ |
Genitive | दायित्वहीनायाः dāyitvahīnāyāḥ |
दायित्वहीनयोः dāyitvahīnayoḥ |
दायित्वहीनानाम् dāyitvahīnānām |
Locative | दायित्वहीनायाम् dāyitvahīnāyām |
दायित्वहीनयोः dāyitvahīnayoḥ |
दायित्वहीनासु dāyitvahīnāsu |
Notes |
|
Neuter a-stem declension of दायित्वहीन (dāyitvahīna) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | दायित्वहीनम् dāyitvahīnam |
दायित्वहीने dāyitvahīne |
दायित्वहीनानि / दायित्वहीना¹ dāyitvahīnāni / dāyitvahīnā¹ |
Vocative | दायित्वहीन dāyitvahīna |
दायित्वहीने dāyitvahīne |
दायित्वहीनानि / दायित्वहीना¹ dāyitvahīnāni / dāyitvahīnā¹ |
Accusative | दायित्वहीनम् dāyitvahīnam |
दायित्वहीने dāyitvahīne |
दायित्वहीनानि / दायित्वहीना¹ dāyitvahīnāni / dāyitvahīnā¹ |
Instrumental | दायित्वहीनेन dāyitvahīnena |
दायित्वहीनाभ्याम् dāyitvahīnābhyām |
दायित्वहीनैः / दायित्वहीनेभिः¹ dāyitvahīnaiḥ / dāyitvahīnebhiḥ¹ |
Dative | दायित्वहीनाय dāyitvahīnāya |
दायित्वहीनाभ्याम् dāyitvahīnābhyām |
दायित्वहीनेभ्यः dāyitvahīnebhyaḥ |
Ablative | दायित्वहीनात् dāyitvahīnāt |
दायित्वहीनाभ्याम् dāyitvahīnābhyām |
दायित्वहीनेभ्यः dāyitvahīnebhyaḥ |
Genitive | दायित्वहीनस्य dāyitvahīnasya |
दायित्वहीनयोः dāyitvahīnayoḥ |
दायित्वहीनानाम् dāyitvahīnānām |
Locative | दायित्वहीने dāyitvahīne |
दायित्वहीनयोः dāyitvahīnayoḥ |
दायित्वहीनेषु dāyitvahīneṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.