दायित्वहीन

Hindi

Etymology

From Sanskrit दायित्वहीन (dāyitvahīna).

Pronunciation

IPA(key): /d̪ɑː.jɪt̪.ʋə.ɦiːn/, [d̪äː.jɪt̪.ʋə.ɦĩːn̪]

Adjective

दायित्वहीन (dāyitvahīn)

  1. irresponsible, one without responsibility
    Synonym: ग़ैर-ज़िम्मेदार (ġair-zimmedār)
    Antonyms: ज़िम्मेदार (zimmedār), दायित्ववान (dāyitvavān)

Sanskrit

Etymology

Compounded from दायित्व (dāyitva, responsibility) + हीन (hīna, without).

Pronunciation

  • (Vedic) IPA(key): /d̪ɑː.jit̪.ʋɐ.ɦiː.n̪ɐ/
  • (Classical) IPA(key): /d̪ɑː.jit̪.ʋɐˈɦiː.n̪ɐ/

Adjective

दायित्वहीन (dāyitvahīna)

  1. irresponsible, one without responsibility
    Antonyms: दायित्वशील (dāyitvaśīla), दायित्ववत् (dāyitvavat)

Declension

Masculine a-stem declension of दायित्वहीन (dāyitvahīna)
Singular Dual Plural
Nominative दायित्वहीनः
dāyitvahīnaḥ
दायित्वहीनौ
dāyitvahīnau
दायित्वहीनाः / दायित्वहीनासः¹
dāyitvahīnāḥ / dāyitvahīnāsaḥ¹
Vocative दायित्वहीन
dāyitvahīna
दायित्वहीनौ
dāyitvahīnau
दायित्वहीनाः / दायित्वहीनासः¹
dāyitvahīnāḥ / dāyitvahīnāsaḥ¹
Accusative दायित्वहीनम्
dāyitvahīnam
दायित्वहीनौ
dāyitvahīnau
दायित्वहीनान्
dāyitvahīnān
Instrumental दायित्वहीनेन
dāyitvahīnena
दायित्वहीनाभ्याम्
dāyitvahīnābhyām
दायित्वहीनैः / दायित्वहीनेभिः¹
dāyitvahīnaiḥ / dāyitvahīnebhiḥ¹
Dative दायित्वहीनाय
dāyitvahīnāya
दायित्वहीनाभ्याम्
dāyitvahīnābhyām
दायित्वहीनेभ्यः
dāyitvahīnebhyaḥ
Ablative दायित्वहीनात्
dāyitvahīnāt
दायित्वहीनाभ्याम्
dāyitvahīnābhyām
दायित्वहीनेभ्यः
dāyitvahīnebhyaḥ
Genitive दायित्वहीनस्य
dāyitvahīnasya
दायित्वहीनयोः
dāyitvahīnayoḥ
दायित्वहीनानाम्
dāyitvahīnānām
Locative दायित्वहीने
dāyitvahīne
दायित्वहीनयोः
dāyitvahīnayoḥ
दायित्वहीनेषु
dāyitvahīneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of दायित्वहीना (dāyitvahīnā)
Singular Dual Plural
Nominative दायित्वहीना
dāyitvahīnā
दायित्वहीने
dāyitvahīne
दायित्वहीनाः
dāyitvahīnāḥ
Vocative दायित्वहीने
dāyitvahīne
दायित्वहीने
dāyitvahīne
दायित्वहीनाः
dāyitvahīnāḥ
Accusative दायित्वहीनाम्
dāyitvahīnām
दायित्वहीने
dāyitvahīne
दायित्वहीनाः
dāyitvahīnāḥ
Instrumental दायित्वहीनया / दायित्वहीना¹
dāyitvahīnayā / dāyitvahīnā¹
दायित्वहीनाभ्याम्
dāyitvahīnābhyām
दायित्वहीनाभिः
dāyitvahīnābhiḥ
Dative दायित्वहीनायै
dāyitvahīnāyai
दायित्वहीनाभ्याम्
dāyitvahīnābhyām
दायित्वहीनाभ्यः
dāyitvahīnābhyaḥ
Ablative दायित्वहीनायाः
dāyitvahīnāyāḥ
दायित्वहीनाभ्याम्
dāyitvahīnābhyām
दायित्वहीनाभ्यः
dāyitvahīnābhyaḥ
Genitive दायित्वहीनायाः
dāyitvahīnāyāḥ
दायित्वहीनयोः
dāyitvahīnayoḥ
दायित्वहीनानाम्
dāyitvahīnānām
Locative दायित्वहीनायाम्
dāyitvahīnāyām
दायित्वहीनयोः
dāyitvahīnayoḥ
दायित्वहीनासु
dāyitvahīnāsu
Notes
  • ¹Vedic
Neuter a-stem declension of दायित्वहीन (dāyitvahīna)
Singular Dual Plural
Nominative दायित्वहीनम्
dāyitvahīnam
दायित्वहीने
dāyitvahīne
दायित्वहीनानि / दायित्वहीना¹
dāyitvahīnāni / dāyitvahīnā¹
Vocative दायित्वहीन
dāyitvahīna
दायित्वहीने
dāyitvahīne
दायित्वहीनानि / दायित्वहीना¹
dāyitvahīnāni / dāyitvahīnā¹
Accusative दायित्वहीनम्
dāyitvahīnam
दायित्वहीने
dāyitvahīne
दायित्वहीनानि / दायित्वहीना¹
dāyitvahīnāni / dāyitvahīnā¹
Instrumental दायित्वहीनेन
dāyitvahīnena
दायित्वहीनाभ्याम्
dāyitvahīnābhyām
दायित्वहीनैः / दायित्वहीनेभिः¹
dāyitvahīnaiḥ / dāyitvahīnebhiḥ¹
Dative दायित्वहीनाय
dāyitvahīnāya
दायित्वहीनाभ्याम्
dāyitvahīnābhyām
दायित्वहीनेभ्यः
dāyitvahīnebhyaḥ
Ablative दायित्वहीनात्
dāyitvahīnāt
दायित्वहीनाभ्याम्
dāyitvahīnābhyām
दायित्वहीनेभ्यः
dāyitvahīnebhyaḥ
Genitive दायित्वहीनस्य
dāyitvahīnasya
दायित्वहीनयोः
dāyitvahīnayoḥ
दायित्वहीनानाम्
dāyitvahīnānām
Locative दायित्वहीने
dāyitvahīne
दायित्वहीनयोः
dāyitvahīnayoḥ
दायित्वहीनेषु
dāyitvahīneṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.