दुःस्वप्न

Hindi

Etymology

Borrowed from Sanskrit दुःस्वप्न (duḥsvápna).

Pronunciation

  • (Delhi Hindi) IPA(key): /d̪ʊ(ɦ).sʋəp.nə/, [d̪ʊ(ɦ).s̪ʋəp.n̪ə], /d̪ʊs.ʋəp.nə/, [d̪ʊs̪.ʋəp.n̪ə]

Noun

दुःस्वप्न (duḥsvapna) m

  1. nightmare

Declension

Sanskrit

Etymology

दुस्- (dus-, bad) + स्वप्न (svápna, dream)

Pronunciation

Noun

दुःस्वप्न (duḥsvápna) m

  1. nightmare

Declension

Masculine a-stem declension of दुःस्वप्न (duḥsvápna)
Singular Dual Plural
Nominative दुःस्वप्नः
duḥsvápnaḥ
दुःस्वप्नौ
duḥsvápnau
दुःस्वप्नाः / दुःस्वप्नासः¹
duḥsvápnāḥ / duḥsvápnāsaḥ¹
Vocative दुःस्वप्न
dúḥsvapna
दुःस्वप्नौ
dúḥsvapnau
दुःस्वप्नाः / दुःस्वप्नासः¹
dúḥsvapnāḥ / dúḥsvapnāsaḥ¹
Accusative दुःस्वप्नम्
duḥsvápnam
दुःस्वप्नौ
duḥsvápnau
दुःस्वप्नान्
duḥsvápnān
Instrumental दुःस्वप्नेन
duḥsvápnena
दुःस्वप्नाभ्याम्
duḥsvápnābhyām
दुःस्वप्नैः / दुःस्वप्नेभिः¹
duḥsvápnaiḥ / duḥsvápnebhiḥ¹
Dative दुःस्वप्नाय
duḥsvápnāya
दुःस्वप्नाभ्याम्
duḥsvápnābhyām
दुःस्वप्नेभ्यः
duḥsvápnebhyaḥ
Ablative दुःस्वप्नात्
duḥsvápnāt
दुःस्वप्नाभ्याम्
duḥsvápnābhyām
दुःस्वप्नेभ्यः
duḥsvápnebhyaḥ
Genitive दुःस्वप्नस्य
duḥsvápnasya
दुःस्वप्नयोः
duḥsvápnayoḥ
दुःस्वप्नानाम्
duḥsvápnānām
Locative दुःस्वप्ने
duḥsvápne
दुःस्वप्नयोः
duḥsvápnayoḥ
दुःस्वप्नेषु
duḥsvápneṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.