धुर
Sanskrit
Declension
Masculine a-stem declension of धुर (dhúra) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | धुरः dhúraḥ |
धुरौ dhúrau |
धुराः / धुरासः¹ dhúrāḥ / dhúrāsaḥ¹ |
Vocative | धुर dhúra |
धुरौ dhúrau |
धुराः / धुरासः¹ dhúrāḥ / dhúrāsaḥ¹ |
Accusative | धुरम् dhúram |
धुरौ dhúrau |
धुरान् dhúrān |
Instrumental | धुरेण dhúreṇa |
धुराभ्याम् dhúrābhyām |
धुरैः / धुरेभिः¹ dhúraiḥ / dhúrebhiḥ¹ |
Dative | धुराय dhúrāya |
धुराभ्याम् dhúrābhyām |
धुरेभ्यः dhúrebhyaḥ |
Ablative | धुरात् dhúrāt |
धुराभ्याम् dhúrābhyām |
धुरेभ्यः dhúrebhyaḥ |
Genitive | धुरस्य dhúrasya |
धुरयोः dhúrayoḥ |
धुराणाम् dhúrāṇām |
Locative | धुरे dhúre |
धुरयोः dhúrayoḥ |
धुरेषु dhúreṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.