धुरा
Sanskrit
Declension
Feminine ā-stem declension of धुरा (dhúrā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | धुरा dhúrā |
धुरे dhúre |
धुराः dhúrāḥ |
Vocative | धुरे dhúre |
धुरे dhúre |
धुराः dhúrāḥ |
Accusative | धुराम् dhúrām |
धुरे dhúre |
धुराः dhúrāḥ |
Instrumental | धुरया / धुरा¹ dhúrayā / dhúrā¹ |
धुराभ्याम् dhúrābhyām |
धुराभिः dhúrābhiḥ |
Dative | धुरायै dhúrāyai |
धुराभ्याम् dhúrābhyām |
धुराभ्यः dhúrābhyaḥ |
Ablative | धुरायाः dhúrāyāḥ |
धुराभ्याम् dhúrābhyām |
धुराभ्यः dhúrābhyaḥ |
Genitive | धुरायाः dhúrāyāḥ |
धुरयोः dhúrayoḥ |
धुराणाम् dhúrāṇām |
Locative | धुरायाम् dhúrāyām |
धुरयोः dhúrayoḥ |
धुरासु dhúrāsu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.