धुरा

Sanskrit

Etymology

From धृ (dhṛ, support, hold up). Feminine of धुर (dhúra).

Pronunciation

Noun

धुरा (dhúrā) f

  1. a burden, load
  2. a pole or shaft of a carriage (esp. their forepart)

Declension

Feminine ā-stem declension of धुरा (dhúrā)
Singular Dual Plural
Nominative धुरा
dhúrā
धुरे
dhúre
धुराः
dhúrāḥ
Vocative धुरे
dhúre
धुरे
dhúre
धुराः
dhúrāḥ
Accusative धुराम्
dhúrām
धुरे
dhúre
धुराः
dhúrāḥ
Instrumental धुरया / धुरा¹
dhúrayā / dhúrā¹
धुराभ्याम्
dhúrābhyām
धुराभिः
dhúrābhiḥ
Dative धुरायै
dhúrāyai
धुराभ्याम्
dhúrābhyām
धुराभ्यः
dhúrābhyaḥ
Ablative धुरायाः
dhúrāyāḥ
धुराभ्याम्
dhúrābhyām
धुराभ्यः
dhúrābhyaḥ
Genitive धुरायाः
dhúrāyāḥ
धुरयोः
dhúrayoḥ
धुराणाम्
dhúrāṇām
Locative धुरायाम्
dhúrāyām
धुरयोः
dhúrayoḥ
धुरासु
dhúrāsu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.