पाप

Hindi

Etymology

Learned borrowing from Sanskrit पाप (pāpá).

Pronunciation

  • (Delhi Hindi) IPA(key): /pɑːp/, [päːp]

Noun

पाप (pāp) m (Urdu spelling پاپ)

  1. sin
    किसी का दिल दुखाना पाप है।
    kisī kā dil dukhānā pāp hai.
    It is a sin to hurt someone's feelings.
    हत्या पाप भी है अपराध भी है।
    hatyā pāp bhī hai aprādh bhī hai.
    Murder is a sin as well as a crime.

Declension

Synonyms

References

  • Bahri, Hardev (1989), पाप”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.

Pali

Alternative forms

Etymology

Inherited from Sanskrit पाप (pāpá).

Adjective

पाप

  1. Devanagari script form of pāpa

Declension

Adjective

पाप

  1. Devanagari script form of pāpa

Declension

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *pāpás. Cognate with Avestan 𐬞𐬁𐬞𐬀 (pāpa).

Pronunciation

Adjective

पाप or पाप (pāpá or pā́pa)

  1. bad, vicious, wicked, evil, wretched, vile, low
  2. (astrology) boding evil, inauspicious

Usage notes

Feminine declension in ī occurs in Vedic Sanskrit, while a-stem feminine declension is more prevalent in Classical Sanskrit.

Declension

Masculine a-stem declension of पाप (pāpá)
Singular Dual Plural
Nominative पापः
pāpáḥ
पापौ
pāpaú
पापाः / पापासः¹
pāpā́ḥ / pāpā́saḥ¹
Vocative पाप
pā́pa
पापौ
pā́pau
पापाः / पापासः¹
pā́pāḥ / pā́pāsaḥ¹
Accusative पापम्
pāpám
पापौ
pāpaú
पापान्
pāpā́n
Instrumental पापेन
pāpéna
पापाभ्याम्
pāpā́bhyām
पापैः / पापेभिः¹
pāpaíḥ / pāpébhiḥ¹
Dative पापाय
pāpā́ya
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Ablative पापात्
pāpā́t
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Genitive पापस्य
pāpásya
पापयोः
pāpáyoḥ
पापानाम्
pāpā́nām
Locative पापे
pāpé
पापयोः
pāpáyoḥ
पापेषु
pāpéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पापा (pāpā́)
Singular Dual Plural
Nominative पापा
pāpā́
पापे
pāpé
पापाः
pāpā́ḥ
Vocative पापे
pā́pe
पापे
pā́pe
पापाः
pā́pāḥ
Accusative पापाम्
pāpā́m
पापे
pāpé
पापाः
pāpā́ḥ
Instrumental पापया / पापा¹
pāpáyā / pāpā́¹
पापाभ्याम्
pāpā́bhyām
पापाभिः
pāpā́bhiḥ
Dative पापायै
pāpā́yai
पापाभ्याम्
pāpā́bhyām
पापाभ्यः
pāpā́bhyaḥ
Ablative पापायाः
pāpā́yāḥ
पापाभ्याम्
pāpā́bhyām
पापाभ्यः
pāpā́bhyaḥ
Genitive पापायाः
pāpā́yāḥ
पापयोः
pāpáyoḥ
पापानाम्
pāpā́nām
Locative पापायाम्
pāpā́yām
पापयोः
pāpáyoḥ
पापासु
pāpā́su
Notes
  • ¹Vedic
Neuter a-stem declension of पाप (pāpá)
Singular Dual Plural
Nominative पापम्
pāpám
पापे
pāpé
पापानि / पापा¹
pāpā́ni / pāpā́¹
Vocative पाप
pā́pa
पापे
pā́pe
पापानि / पापा¹
pā́pāni / pā́pā¹
Accusative पापम्
pāpám
पापे
pāpé
पापानि / पापा¹
pāpā́ni / pāpā́¹
Instrumental पापेन
pāpéna
पापाभ्याम्
pāpā́bhyām
पापैः / पापेभिः¹
pāpaíḥ / pāpébhiḥ¹
Dative पापाय
pāpā́ya
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Ablative पापात्
pāpā́t
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Genitive पापस्य
pāpásya
पापयोः
pāpáyoḥ
पापानाम्
pāpā́nām
Locative पापे
pāpé
पापयोः
pāpáyoḥ
पापेषु
pāpéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of पापी (pāpī)
Singular Dual Plural
Nominative पापी
pāpī
पाप्यौ / पापी¹
pāpyau / pāpī¹
पाप्यः / पापीः¹
pāpyaḥ / pāpīḥ¹
Vocative पापि
pāpi
पाप्यौ / पापी¹
pāpyau / pāpī¹
पाप्यः / पापीः¹
pāpyaḥ / pāpīḥ¹
Accusative पापीम्
pāpīm
पाप्यौ / पापी¹
pāpyau / pāpī¹
पापीः
pāpīḥ
Instrumental पाप्या
pāpyā
पापीभ्याम्
pāpībhyām
पापीभिः
pāpībhiḥ
Dative पाप्यै
pāpyai
पापीभ्याम्
pāpībhyām
पापीभ्यः
pāpībhyaḥ
Ablative पाप्याः
pāpyāḥ
पापीभ्याम्
pāpībhyām
पापीभ्यः
pāpībhyaḥ
Genitive पाप्याः
pāpyāḥ
पाप्योः
pāpyoḥ
पापीनाम्
pāpīnām
Locative पाप्याम्
pāpyām
पाप्योः
pāpyoḥ
पापीषु
pāpīṣu
Notes
  • ¹Vedic

Noun

पाप (pāpá) m

  1. a wicked man, wretch, villain

Declension

Masculine a-stem declension of पाप (pāpá)
Singular Dual Plural
Nominative पापः
pāpáḥ
पापौ
pāpaú
पापाः / पापासः¹
pāpā́ḥ / pāpā́saḥ¹
Vocative पाप
pā́pa
पापौ
pā́pau
पापाः / पापासः¹
pā́pāḥ / pā́pāsaḥ¹
Accusative पापम्
pāpám
पापौ
pāpaú
पापान्
pāpā́n
Instrumental पापेन
pāpéna
पापाभ्याम्
pāpā́bhyām
पापैः / पापेभिः¹
pāpaíḥ / pāpébhiḥ¹
Dative पापाय
pāpā́ya
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Ablative पापात्
pāpā́t
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Genitive पापस्य
pāpásya
पापयोः
pāpáyoḥ
पापानाम्
pāpā́nām
Locative पापे
pāpé
पापयोः
pāpáyoḥ
पापेषु
pāpéṣu
Notes
  • ¹Vedic

Noun

पाप (pāpá) n

  1. evil, misfortune, ill-luck, trouble, mischief, harm
  2. sin, vice, crime, guilt

Declension

Neuter a-stem declension of पाप (pāpá)
Singular Dual Plural
Nominative पापम्
pāpám
पापे
pāpé
पापानि / पापा¹
pāpā́ni / pāpā́¹
Vocative पाप
pā́pa
पापे
pā́pe
पापानि / पापा¹
pā́pāni / pā́pā¹
Accusative पापम्
pāpám
पापे
pāpé
पापानि / पापा¹
pāpā́ni / pāpā́¹
Instrumental पापेन
pāpéna
पापाभ्याम्
pāpā́bhyām
पापैः / पापेभिः¹
pāpaíḥ / pāpébhiḥ¹
Dative पापाय
pāpā́ya
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Ablative पापात्
pāpā́t
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Genitive पापस्य
pāpásya
पापयोः
pāpáyoḥ
पापानाम्
pāpā́nām
Locative पापे
pāpé
पापयोः
pāpáyoḥ
पापेषु
pāpéṣu
Notes
  • ¹Vedic

Synonyms

Descendants

  • Maharastri Prakrit: 𑀧𑀸𑀬 (pāya)
  • Pali: pāpa
  • Sauraseni Prakrit: 𑀧𑀸𑀯 (pāva)

Borrowed terms

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.