प्रुष्णोति

Sanskrit

Alternative scripts

Etymology

Ultimately from Proto-Indo-European *prews-.

Pronunciation

Verb

प्रुष्णोति (pruṣṇóti) (root प्रुष्, class 5, type P, present)

  1. to sprinkle, shower, moisten, wet
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.168.8:
      प्रति॑ ष्टोभन्ति॒ सिन्ध॑वः प॒विभ्यो॒ यद॒भ्रियां॒ वाच॑मुदी॒रय॑न्ति ।
      अव॑ स्मयन्त वि॒द्युतः॑ पृथि॒व्यां यदी॑ घृ॒तं म॒रुतः॑ प्रुष्णु॒वन्ति॑
      práti ṣṭobhanti síndhavaḥ pavíbhyo yádabhríyāṃ vā́camudīráyanti .
      áva smayanta vidyútaḥ pṛthivyā́ṃ yádī ghṛtáṃ marútaḥ pruṣṇuvánti .
      From the tires of their chariot-wheels streams gush forth, when they send out the voice of the clouds;
      the lightnings smiled upon the earth, when the Maruts shower ghee.

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: प्रोषितुम् (próṣitum)
Undeclinable
Infinitive प्रोषितुम्
próṣitum
Gerund प्रुषित्वा
pruṣitvā́
Participles
Masculine/Neuter Gerundive प्रोष्य / प्रोषितव्य / प्रोषणीय
próṣya / proṣitavya / proṣaṇīya
Feminine Gerundive प्रोष्या / प्रोषितव्या / प्रोषणीया
próṣyā / proṣitavyā / proṣaṇīyā
Masculine/Neuter Past Passive Participle प्रुषित
pruṣitá
Feminine Past Passive Participle प्रुषिता
pruṣitā́
Masculine/Neuter Past Active Participle प्रुषितवत्
pruṣitávat
Feminine Past Active Participle प्रुषितवती
pruṣitávatī
Present: प्रुष्णोति (pruṣṇóti), प्रुष्णुते (pruṣṇuté), प्रुष्यते (pruṣyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third प्रुष्णोति
pruṣṇóti
प्रुष्णुतः
pruṣṇutáḥ
प्रुष्णुवन्ति
pruṣṇuvánti
प्रुष्णुते
pruṣṇuté
प्रुष्णुवाते
pruṣṇuvā́te
प्रुष्णुवते
pruṣṇuváte
प्रुष्यते
pruṣyáte
प्रुष्येते
pruṣyéte
प्रुष्यन्ते
pruṣyánte
Second प्रुष्णोषि
pruṣṇóṣi
प्रुष्णुथः
pruṣṇutháḥ
प्रुष्णुथ
pruṣṇuthá
प्रुष्णुषे
pruṣṇuṣé
प्रुष्णुवाथे
pruṣṇuvā́the
प्रुष्णुध्वे
pruṣṇudhvé
प्रुष्यसे
pruṣyáse
प्रुष्येथे
pruṣyéthe
प्रुष्यध्वे
pruṣyádhve
First प्रुष्णोमि
pruṣṇómi
प्रुष्णुवः
pruṣṇuváḥ
प्रुष्णुमः
pruṣṇumáḥ
प्रुष्णुवे
pruṣṇuvé
प्रुष्णुवहे
pruṣṇuváhe
प्रुष्णुमहे
pruṣṇumáhe
प्रुष्ये
pruṣyé
प्रुष्यावहे
pruṣyā́vahe
प्रुष्यामहे
pruṣyā́mahe
Imperative
Third प्रुष्णुतु / प्रुष्णुतात्
pruṣṇutú / pruṣṇutā́t
प्रुष्णुताम्
pruṣṇutā́m
प्रुष्णुवन्तु
pruṣṇuvántu
प्रुष्णुताम्
pruṣṇutā́m
प्रुष्णुवाताम्
pruṣṇuvā́tām
प्रुष्णुवताम्
pruṣṇuvátām
प्रुष्यताम्
pruṣyátām
प्रुष्येताम्
pruṣyétām
प्रुष्यन्तम्
pruṣyántam
Second प्रुष्णुधि / प्रुष्णुतात्
pruṣṇudhí / pruṣṇutā́t
प्रुष्णुतम्
pruṣṇutám
प्रुष्णुत
pruṣṇutá
प्रुष्णुष्व
pruṣṇuṣvá
प्रुष्णुवाथाम्
pruṣṇuvā́thām
प्रुष्णुध्वम्
pruṣṇudhvám
प्रुष्यस्व
pruṣyásva
प्रुष्येथाम्
pruṣyéthām
प्रुष्यध्वम्
pruṣyádhvam
First प्रुष्णवानि
pruṣṇávāni
प्रुष्णवाव
pruṣṇávāva
प्रुष्णवाम
pruṣṇávāma
प्रुष्णवै
pruṣṇávai
प्रुष्णवावहै
pruṣṇávāvahai
प्रुष्णवामहै
pruṣṇávāmahai
प्रुष्यै
pruṣyaí
प्रुष्यावहै
pruṣyā́vahai
प्रुष्यामहै
pruṣyā́mahai
Optative/Potential
Third प्रुष्णुयात्
pruṣṇuyā́t
प्रुष्णुयाताम्
pruṣṇuyā́tām
प्रुष्णुयुः
pruṣṇuyúḥ
प्रुष्णुवीत
pruṣṇuvītá
प्रुष्णुवीयाताम्
pruṣṇuvīyā́tām
प्रुष्णुवीरन्
pruṣṇuvīrán
प्रुष्येत
pruṣyéta
प्रुष्येयाताम्
pruṣyéyātām
प्रुष्येरन्
pruṣyéran
Second प्रुष्णुयाः
pruṣṇuyā́ḥ
प्रुष्णुयातम्
pruṣṇuyā́tam
प्रुष्णुयात
pruṣṇuyā́ta
प्रुष्णुवीथाः
pruṣṇuvīthā́ḥ
प्रुष्णुवीयाथाम्
pruṣṇuvīyā́thām
प्रुष्णुवीध्वम्
pruṣṇuvīdhvám
प्रुष्येथाः
pruṣyéthāḥ
प्रुष्येयाथाम्
pruṣyéyāthām
प्रुष्येध्वम्
pruṣyédhvam
First प्रुष्णुयाम्
pruṣṇuyā́m
प्रुष्णुयाव
pruṣṇuyā́va
प्रुष्णुयाम
pruṣṇuyā́ma
प्रुष्णुवीय
pruṣṇuvīyá
प्रुष्णुवीवहि
pruṣṇuvīváhi
प्रुष्णुवीमहि
pruṣṇuvīmáhi
प्रुष्येय
pruṣyéya
प्रुष्येवहि
pruṣyévahi
प्रुष्येमहि
pruṣyémahi
Participles
प्रुष्णुवत्
pruṣṇuvát
प्रुष्णुवान
pruṣṇuvā́na
प्रुष्यमाण
pruṣyámāṇa
Imperfect: अप्रुष्नोत् (ápruṣnot), अप्रुष्णुत (ápruṣṇuta), अप्रुष्यत (ápruṣyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अप्रुष्नोत्
ápruṣnot
अप्रुष्णुताम्
ápruṣṇutām
अप्रुष्णुवन्
ápruṣṇuvan
अप्रुष्णुत
ápruṣṇuta
अप्रुष्णुवाताम्
ápruṣṇuvātām
अप्रुष्णुवताम्
ápruṣṇuvatām
अप्रुष्यत
ápruṣyata
अप्रुष्येताम्
ápruṣyetām
अप्रुष्यन्त
ápruṣyanta
Second अप्रुष्नोः
ápruṣnoḥ
अप्रुष्णुतम्
ápruṣṇutam
अप्रुष्णुत
ápruṣṇuta
अप्रुष्णुथाः
ápruṣṇuthāḥ
अप्रुष्णुवाथाम्
ápruṣṇuvāthām
अप्रुष्णुध्वम्
ápruṣṇudhvam
अप्रुष्यथाः
ápruṣyathāḥ
अप्रुष्येथाम्
ápruṣyethām
अप्रुष्यध्वम्
ápruṣyadhvam
First अप्रुष्नवम्
ápruṣnavam
अप्रुष्णुव
ápruṣṇuva
अप्रुष्णुम
ápruṣṇuma
अप्रुष्णुवि
ápruṣṇuvi
अप्रुष्णुवहि
ápruṣṇuvahi
अप्रुष्णुमहि
ápruṣṇumahi
अप्रुष्ये
ápruṣye
अप्रुष्यावहि
ápruṣyāvahi
अप्रुष्यामहि
ápruṣyāmahi
Future: प्रोषिष्यति (proṣiṣyáti), प्रोषिष्यते (proṣiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third प्रोषिष्यति
proṣiṣyáti
प्रोषिष्यतः
proṣiṣyátaḥ
प्रोषिष्यन्ति
proṣiṣyánti
प्रोषिष्यते
proṣiṣyáte
प्रोषिष्येते
proṣiṣyéte
प्रोषिष्यन्ते
proṣiṣyánte
Second प्रोषिष्यसि
proṣiṣyási
प्रोषिष्यथः
proṣiṣyáthaḥ
प्रोषिष्यथ
proṣiṣyátha
प्रोषिष्यसे
proṣiṣyáse
प्रोषिष्येथे
proṣiṣyéthe
प्रोषिष्यध्वे
proṣiṣyádhve
First प्रोषिष्यामि
proṣiṣyā́mi
प्रोषिष्यावः
proṣiṣyā́vaḥ
प्रोषिष्यामः
proṣiṣyā́maḥ
प्रोषिष्ये
proṣiṣyé
प्रोषिष्यावहे
proṣiṣyā́vahe
प्रोषिष्यामहे
proṣiṣyā́mahe
Periphrastic Indicative
Third प्रोषिता
proṣitā́
प्रोषितारौ
proṣitā́rau
प्रोषितारः
proṣitā́raḥ
प्रोषिता
proṣitā́
प्रोषितारौ
proṣitā́rau
प्रोषितारः
proṣitā́raḥ
Second प्रोषितासि
proṣitā́si
प्रोषितास्थः
proṣitā́sthaḥ
प्रोषितास्थ
proṣitā́stha
प्रोषितासे
proṣitā́se
प्रोषितासाथे
proṣitā́sāthe
प्रोषिताध्वे
proṣitā́dhve
First प्रोषितास्मि
proṣitā́smi
प्रोषितास्वः
proṣitā́svaḥ
प्रोषितास्मः
proṣitā́smaḥ
प्रोषिताहे
proṣitā́he
प्रोषितास्वहे
proṣitā́svahe
प्रोषितास्महे
proṣitā́smahe
Participles
प्रोषिष्यत्
proṣiṣyát
प्रोषिष्याण
proṣiṣyā́ṇa
Conditional: अप्रोषिष्यत् (áproṣiṣyat), अप्रोषिष्यत (áproṣiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अप्रोषिष्यत्
áproṣiṣyat
अप्रोषिष्यताम्
áproṣiṣyatām
अप्रोषिष्यन्
áproṣiṣyan
अप्रोषिष्यत
áproṣiṣyata
अप्रोषिष्येताम्
áproṣiṣyetām
अप्रोषिष्यन्त
áproṣiṣyanta
Second अप्रोषिष्यः
áproṣiṣyaḥ
अप्रोषिष्यतम्
áproṣiṣyatam
अप्रोषिष्यत
áproṣiṣyata
अप्रोषिष्यथाः
áproṣiṣyathāḥ
अप्रोषिष्येथाम्
áproṣiṣyethām
अप्रोषिष्यध्वम्
áproṣiṣyadhvam
First अप्रोषिष्यम्
áproṣiṣyam
अप्रोषिष्याव
áproṣiṣyāva
अप्रोषिष्याम
áproṣiṣyāma
अप्रोषिष्ये
áproṣiṣye
अप्रोषिष्यावहि
áproṣiṣyāvahi
अप्रोषिष्यामहि
áproṣiṣyāmahi
Aorist: अप्रोषीत् (áproṣīt), अप्रोषिष्ट (áproṣiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अप्रोषीत्
áproṣīt
अप्रोषिष्टाम्
áproṣiṣṭām
अप्रोषिषुः
áproṣiṣuḥ
अप्रोषिष्ट
áproṣiṣṭa
अप्रोषिषाताम्
áproṣiṣātām
अप्रोषिषत
áproṣiṣata
Second अप्रोषीः
áproṣīḥ
अप्रोषिष्तम्
áproṣiṣtam
अप्रोषिष्ट
áproṣiṣṭa
अप्रोषिष्ठाः
áproṣiṣṭhāḥ
अप्रोषिषाथाम्
áproṣiṣāthām
अप्रोषिढ्वम्
áproṣiḍhvam
First अप्रोषिषम्
áproṣiṣam
अप्रोषिष्व
áproṣiṣva
अप्रोषिष्म
áproṣiṣma
अप्रोषिषि
áproṣiṣi
अप्रोषिष्वहि
áproṣiṣvahi
अप्रोषिष्महि
áproṣiṣmahi
Benedictive/Precative: प्रुष्यात् (pruṣyā́t), प्रोषिषीष्ट (proṣiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third प्रुष्यात्
pruṣyā́t
प्रुष्यास्ताम्
pruṣyā́stām
प्रुष्यासुः
pruṣyā́suḥ
प्रोषिषीष्ट
proṣiṣīṣṭá
प्रोषिषीयास्ताम्
proṣiṣīyā́stām
प्रोषिषीरन्
proṣiṣīrán
Second प्रुष्याः
pruṣyā́ḥ
प्रुष्यास्तम्
pruṣyā́stam
प्रुष्यास्त
pruṣyā́sta
प्रोषिषीष्ठाः
proṣiṣīṣṭhā́ḥ
प्रोषिषीयास्थाम्
proṣiṣīyā́sthām
प्रोषिषीध्वम्
proṣiṣīdhvám
First प्रुष्यासम्
pruṣyā́sam
प्रुष्यास्व
pruṣyā́sva
प्रुष्यास्म
pruṣyā́sma
प्रोषिषीय
proṣiṣīyá
प्रोषिषीवहि
proṣiṣīváhi
प्रोषिषीमहि
proṣiṣīmáhi
Perfect: पुप्रोष (pupróṣa), पुप्रुषे (pupruṣé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third पुप्रोष
pupróṣa
पुप्रुषतुः
pupruṣátuḥ
पुप्रुषुः
pupruṣúḥ
पुप्रुषे
pupruṣé
पुप्रुषाते
pupruṣā́te
पुप्रुषिरे
pupruṣiré
Second पुप्रोषिथ
pupróṣitha
पुप्रुषथुः
pupruṣáthuḥ
पुप्रुष
pupruṣá
पुप्रुषिषे
pupruṣiṣé
पुप्रुषाथे
pupruṣā́the
पुप्रुषिध्वे
pupruṣidhvé
First पुप्रोष
pupróṣa
पुप्रुषिव
pupruṣivá
पुप्रुषिम
pupruṣimá
पुप्रुषे
pupruṣé
पुप्रुषिवहे
pupruṣiváhe
पुप्रुषिमाहे
pupruṣimā́he
Participles
पुप्रुष्वांस्
pupruṣvā́ṃs
पुप्रुषाण
pupruṣāṇá

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.