मुष्टि

Hindi

Etymology

Learned borrowing from Sanskrit मुष्टि (muṣṭí). Doublet of मूठ (mūṭh), मुट्ठी (muṭṭhī), and मुठिया (muṭhiyā).

Cognate to Persian مشت (môsht)

Pronunciation

  • (Delhi Hindi) IPA(key): /mʊʂ.ʈiː/, [mʊʃ.ʈiː]

Noun

मुष्टि (muṣṭi) f

  1. (rare, formal) a fist

Declension

References

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *muštíš (fist). Cognate with Avestan 𐬨𐬎𐬱𐬙𐬌 (mušti), Middle Persian mwšt' (mušt).

Pronunciation

Noun

मुष्टि (muṣṭí) m or f

  1. fist, clenched hand
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.47.30:
      अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिर्असि वीळयस्व॥
      apa protha dundubhe ducchunā ita indrasya muṣṭirasi vīḷayasva.
      O War-drum, drive away misfortune: thou art the Fist of Indra: show thy firmness.
  2. a handful, fistful
  3. stealing
  4. sword hilt
  5. the penis

Declension

Masculine i-stem declension of मुष्टि (muṣṭí)
Singular Dual Plural
Nominative मुष्टिः
muṣṭíḥ
मुष्टी
muṣṭī́
मुष्टयः
muṣṭáyaḥ
Vocative मुष्टे
múṣṭe
मुष्टी
múṣṭī
मुष्टयः
múṣṭayaḥ
Accusative मुष्टिम्
muṣṭím
मुष्टी
muṣṭī́
मुष्टीन्
muṣṭī́n
Instrumental मुष्टिना / मुष्ट्या¹
muṣṭínā / muṣṭyā̀¹
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभिः
muṣṭíbhiḥ
Dative मुष्टये / मुष्ट्ये²
muṣṭáye / muṣṭyè²
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभ्यः
muṣṭíbhyaḥ
Ablative मुष्टेः / मुष्ट्यः²
muṣṭéḥ / muṣṭyàḥ²
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभ्यः
muṣṭíbhyaḥ
Genitive मुष्टेः / मुष्ट्यः²
muṣṭéḥ / muṣṭyàḥ²
मुष्ट्योः
muṣṭyóḥ
मुष्टीनाम्
muṣṭīnā́m
Locative मुष्टौ
muṣṭaú
मुष्ट्योः
muṣṭyóḥ
मुष्टिषु
muṣṭíṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of मुष्टि (muṣṭí)
Singular Dual Plural
Nominative मुष्टिः
muṣṭíḥ
मुष्टी
muṣṭī́
मुष्टयः
muṣṭáyaḥ
Vocative मुष्टे
múṣṭe
मुष्टी
múṣṭī
मुष्टयः
múṣṭayaḥ
Accusative मुष्टिम्
muṣṭím
मुष्टी
muṣṭī́
मुष्टीः
muṣṭī́ḥ
Instrumental मुष्ट्या
muṣṭyā̀
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभिः
muṣṭíbhiḥ
Dative मुष्टये / मुष्ट्ये¹ / मुष्ट्यै²
muṣṭáye / muṣṭyè¹ / muṣṭyaì²
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभ्यः
muṣṭíbhyaḥ
Ablative मुष्टेः / मुष्ट्याः²
muṣṭéḥ / muṣṭyā̀ḥ²
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभ्यः
muṣṭíbhyaḥ
Genitive मुष्टेः / मुष्ट्याः²
muṣṭéḥ / muṣṭyā̀ḥ²
मुष्ट्योः
muṣṭyóḥ
मुष्टीनाम्
muṣṭīnā́m
Locative मुष्टौ / मुष्ट्याम्²
muṣṭaú / muṣṭyā̀m²
मुष्ट्योः
muṣṭyóḥ
मुष्टिषु
muṣṭíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Descendants

  • Dardic:
    • Kalasha: muṣṭí
    • Kashmiri: مۄٹھ (mọṭh)
  • Magadhi Prakrit:
  • Maharastri Prakrit: 𑀫𑀼𑀝𑁆𑀞𑀺 (muṭṭhi)
  • Maharastri Prakrit: 𑀫𑀼𑀝𑁆𑀞𑀺𑀅 (muṭṭhia)
    • Old Marathi:
      Devanagari: मुठी (muṭhī, fist), मुठीया (muṭhīyā, Muthia)
      Modi: 𑘦𑘳𑘙𑘲 (muṭhī, fist), 𑘦𑘳𑘙𑘲𑘧𑘰 (muṭhīyā, Muthia)
  • Pali: muṭṭhi
  • Sauraseni Prakrit: 𑀫𑀼𑀝𑁆𑀞𑀺 (muṭṭhi)
    • Gujarati: મૂઠ (mūṭh)
    • Hindustani:
      Hindi: मूठ (mūṭh)
      Urdu: مُوٹھ (mūṭh)
    • Punjabi:
      Gurmukhi: ਮੁੱਠ (muṭṭha)
      Shahmukhi: مُٹھّ (muṭhh)
  • Sauraseni Prakrit: 𑀫𑀼𑀝𑁆𑀞𑀺𑀕 (muṭṭhiga)
    • Gujarati: મુઠ્ઠી (muṭhṭhī), મૂઠિયું (mūṭhiyũ, Muthia)
      • English: muthia, muthiya
      • Kannada: ಮೂಠಿಯಾ (mūṭhiyā)
    • Hindustani:
      Hindi: मुट्ठी (muṭṭhī), मुठिया (muṭhiyā)
      Urdu: مُٹھی (muṭṭhī), مُٹھیا (muṭhiyā)
    • Nepali: मुट्ठी (muṭṭhī)
    • Punjabi:
      Gurmukhi: ਮੁੱਠੀ (muṭṭhī)
      Shahmukhi: مُٹھِّی (muṭhhī)
  • Bengali: মুষ্টি (muṣṭi)
  • Gujarati: મુષ્ટિ (muṣṭi)
  • Kannada: ಮುಷ್ಟಿ (muṣṭi)
  • Tamil: முஷ்டி (muṣṭi)
  • Telugu: ముష్టి (muṣṭi)
  • Hindi: मुष्टि (muṣṭi) (learned)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.