वह्
Sanskrit
Sanskrit verb forms | |
---|---|
Present | वहति (vahati) |
Causative | वाहयति (vāhayati) |
Desiderative | विवक्षति (vivakṣati) |
Intensive | वनीवाह्यते (vanīvāhyate) वावहीति (vāvahīti) |
Etymology
From Proto-Indo-Aryan *waźʰ-, from Proto-Indo-Iranian *waȷ́ʰ-, from Proto-Indo-European *weǵʰ-.
Derived terms
- ऊढि (ūḍhi)
- ओघ (ogha)
- औघ (augha)
- प्रवह् (pravah)
- वक्षस् (vakṣas)
- वक्षी (vakṣī)
- वह (vaha)
- वहतु (vahatu)
- वहत् (vahat)
- वहन (vahana)
- वहितृ (vahitṛ)
- वहित्र (vahitra)
- वहिन् (vahin)
- वहिष्ठ (vahiṣṭha)
- वहीयस् (vahīyas)
- वह्नि (vahni)
- वह्मन् (vahman)
- वह्य (vahya)
- वाघत् (vāghat)
- वावहि (vāvahi)
- वाह (vāha)
- वाहक (vāhaka)
- वाहन (vāhana)
- वाहनीय (vāhanīya)
- वाहयितृ (vāhayitṛ)
- वाहस् (vāhas)
- वाहितव्य (vāhitavya)
- वाहितृ (vāhitṛ)
- वाहिन् (vāhin)
- वाहिष्ठ (vāhiṣṭha)
- वाह् (vāh)
- वाह्य (vāhya)
- वीवध (vīvadha)
- वोढव्य (voḍhavya)
- वोढृ (voḍhṛ)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.