विवादास्पद

Hindi

Etymology

Sanskritic tatpuruṣa compound of विवाद (vivād, controversy, debate) + आस्पद (āspad, place; abode; site).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɪ.ʋɑː.d̪ɑːs.pəd̪/, [ʋɪ.ʋäː.d̪äːs̪.pəd̪]

Adjective

विवादास्पद (vivādāspad) (indeclinable)

  1. controversial; subject to controversy

Derived terms

  • विवादास्पदता (vivādāspadtā, controversiality)

Further reading

Sanskrit

Alternative scripts

Etymology

Tatpuruṣa compound of विवाद (vivāda, dispute; controversy; debate) + आस्पद (āspada, place; abode; site).

Pronunciation

Adjective

विवादास्पद (vivādāspada) (New Sanskrit)

  1. controversial; subject to controversy
    Synonym: सांवादिक (sāṃvādika)
    • 1967, The Mysore Orientalist: Volumes 1-4, Oriental Research Institute, University of Mysore, page 68:
      आशासे शीघ्रमेव विशेषानुसन्धानानन्तरं विवादास्पदान् विषयान् यथाप्रमाणं प्रकटयितुम् ॥
      āśāse śīghrameva viśeṣānusandhānānantaraṃ vivādāspadān viṣayān yathāpramāṇaṃ prakaṭayitum .
      I hope to soon show these controversial topics as per the evidence right after special research.
    • 1998, Bhāratī: Volume 49, Saṃskṛtapracārapariṣad Rājasthānam:
      बंगदेशस्य (बंगलादेशस्य) विवादास्पदा लेखिका तस्लीमा नसरीनमहोदया निष्पक्षभेदभावरहित-निर्भयलेखन्याः कृते विश्रुता ।
      baṃgadeśasya (baṃgalādeśasya) vivādāspadā lekhikā taslīmā nasarīnamahodayā niṣpakṣabhedabhāvarahita-nirbhayalekhanyāḥ kṛte viśrutā .
      The controversial authoress Ma'am Taslima Nasrin of Bangladesh is famous for her unbiased, undiscriminatory and fearless pen.
    • 2008, P. Nagamuni Reddy, Śikṣā manovijñānam, Tirupati: Rāṣṭriyasaṃskṛtavidyāpīṭham, →OCLC, page 103:
      विवादास्पदाः विषयाः न प्रष्टव्याः ।
      vivādāspadāḥ viṣayāḥ na praṣṭavyāḥ .
      Controversial topics are not to be asked about.

Declension

Masculine a-stem declension of विवादास्पद (vivādāspada)
Singular Dual Plural
Nominative विवादास्पदः
vivādāspadaḥ
विवादास्पदौ
vivādāspadau
विवादास्पदाः / विवादास्पदासः¹
vivādāspadāḥ / vivādāspadāsaḥ¹
Vocative विवादास्पद
vivādāspada
विवादास्पदौ
vivādāspadau
विवादास्पदाः / विवादास्पदासः¹
vivādāspadāḥ / vivādāspadāsaḥ¹
Accusative विवादास्पदम्
vivādāspadam
विवादास्पदौ
vivādāspadau
विवादास्पदान्
vivādāspadān
Instrumental विवादास्पदेन
vivādāspadena
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदैः / विवादास्पदेभिः¹
vivādāspadaiḥ / vivādāspadebhiḥ¹
Dative विवादास्पदाय
vivādāspadāya
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदेभ्यः
vivādāspadebhyaḥ
Ablative विवादास्पदात्
vivādāspadāt
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदेभ्यः
vivādāspadebhyaḥ
Genitive विवादास्पदस्य
vivādāspadasya
विवादास्पदयोः
vivādāspadayoḥ
विवादास्पदानाम्
vivādāspadānām
Locative विवादास्पदे
vivādāspade
विवादास्पदयोः
vivādāspadayoḥ
विवादास्पदेषु
vivādāspadeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विवादास्पदा (vivādāspadā)
Singular Dual Plural
Nominative विवादास्पदा
vivādāspadā
विवादास्पदे
vivādāspade
विवादास्पदाः
vivādāspadāḥ
Vocative विवादास्पदे
vivādāspade
विवादास्पदे
vivādāspade
विवादास्पदाः
vivādāspadāḥ
Accusative विवादास्पदाम्
vivādāspadām
विवादास्पदे
vivādāspade
विवादास्पदाः
vivādāspadāḥ
Instrumental विवादास्पदया / विवादास्पदा¹
vivādāspadayā / vivādāspadā¹
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदाभिः
vivādāspadābhiḥ
Dative विवादास्पदायै
vivādāspadāyai
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदाभ्यः
vivādāspadābhyaḥ
Ablative विवादास्पदायाः
vivādāspadāyāḥ
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदाभ्यः
vivādāspadābhyaḥ
Genitive विवादास्पदायाः
vivādāspadāyāḥ
विवादास्पदयोः
vivādāspadayoḥ
विवादास्पदानाम्
vivādāspadānām
Locative विवादास्पदायाम्
vivādāspadāyām
विवादास्पदयोः
vivādāspadayoḥ
विवादास्पदासु
vivādāspadāsu
Notes
  • ¹Vedic
Neuter a-stem declension of विवादास्पद (vivādāspada)
Singular Dual Plural
Nominative विवादास्पदम्
vivādāspadam
विवादास्पदे
vivādāspade
विवादास्पदानि / विवादास्पदा¹
vivādāspadāni / vivādāspadā¹
Vocative विवादास्पद
vivādāspada
विवादास्पदे
vivādāspade
विवादास्पदानि / विवादास्पदा¹
vivādāspadāni / vivādāspadā¹
Accusative विवादास्पदम्
vivādāspadam
विवादास्पदे
vivādāspade
विवादास्पदानि / विवादास्पदा¹
vivādāspadāni / vivādāspadā¹
Instrumental विवादास्पदेन
vivādāspadena
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदैः / विवादास्पदेभिः¹
vivādāspadaiḥ / vivādāspadebhiḥ¹
Dative विवादास्पदाय
vivādāspadāya
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदेभ्यः
vivādāspadebhyaḥ
Ablative विवादास्पदात्
vivādāspadāt
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदेभ्यः
vivādāspadebhyaḥ
Genitive विवादास्पदस्य
vivādāspadasya
विवादास्पदयोः
vivādāspadayoḥ
विवादास्पदानाम्
vivādāspadānām
Locative विवादास्पदे
vivādāspade
विवादास्पदयोः
vivādāspadayoḥ
विवादास्पदेषु
vivādāspadeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.