साधु

Hindi

Etymology

Borrowed from Sanskrit साधु (sādhú).

Noun

साधु (sādhu) m

  1. (Hinduism) a sadhu; monk

Declension

References

Pali

Alternative forms

Adjective

साधु

  1. Devanagari script form of sādhu

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *sáHdʰuš.

Pronunciation

Adjective

साधु (sādhú)

  1. straight, right
  2. leading straight to a goal, hitting the mark, unerring (as an arrow or thunderbolt)
  3. straightened, not entangled (as threads)
  4. well-disposed, kind, willing, obedient
  5. successful, effective, efficient (as a hymn or prayer)
  6. ready, prepared (as soma)
  7. peaceful, secure
  8. powerful, excellent, good for (locative) or towards (locative, genitive, dative, accusative, with प्रति (prati), अनु (anu), अभि (abhi), परि (pari), or compound)
  9. fit, proper, right
  10. good, virtuous, honourable, righteous
  11. well-born, noble, of honourable or respectable descent
  12. correct, pure
  13. classical (as language)

Declension

Masculine u-stem declension of साधु (sādhú)
Singular Dual Plural
Nominative साधुः
sādhúḥ
साधू
sādhū́
साधवः
sādhávaḥ
Vocative साधो
sā́dho
साधू
sā́dhū
साधवः
sā́dhavaḥ
Accusative साधुम्
sādhúm
साधू
sādhū́
साधून्
sādhū́n
Instrumental साधुना / साध्वा¹
sādhúnā / sādhvā̀¹
साधुभ्याम्
sādhúbhyām
साधुभिः
sādhúbhiḥ
Dative साधवे / साध्वे²
sādháve / sādhvè²
साधुभ्याम्
sādhúbhyām
साधुभ्यः
sādhúbhyaḥ
Ablative साधोः / साध्वः²
sādhóḥ / sādhvàḥ²
साधुभ्याम्
sādhúbhyām
साधुभ्यः
sādhúbhyaḥ
Genitive साधोः / साध्वः²
sādhóḥ / sādhvàḥ²
साध्वोः
sādhvóḥ
साधूनाम्
sādhūnā́m
Locative साधौ
sādhaú
साध्वोः
sādhvóḥ
साधुषु
sādhúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine ī-stem declension of साध्वी (sādhvī́)
Singular Dual Plural
Nominative साध्वी
sādhvī́
साध्व्यौ / साध्वी¹
sādhvyaù / sādhvī́¹
साध्व्यः / साध्वीः¹
sādhvyàḥ / sādhvī́ḥ¹
Vocative साध्वि
sā́dhvi
साध्व्यौ / साध्वी¹
sā́dhvyau / sādhvī́¹
साध्व्यः / साध्वीः¹
sā́dhvyaḥ / sā́dhvīḥ¹
Accusative साध्वीम्
sādhvī́m
साध्व्यौ / साध्वी¹
sādhvyaù / sādhvī́¹
साध्वीः
sādhvī́ḥ
Instrumental साध्व्या
sādhvyā̀
साध्वीभ्याम्
sādhvī́bhyām
साध्वीभिः
sādhvī́bhiḥ
Dative साध्व्यै
sādhvyaì
साध्वीभ्याम्
sādhvī́bhyām
साध्वीभ्यः
sādhvī́bhyaḥ
Ablative साध्व्याः
sādhvyā̀ḥ
साध्वीभ्याम्
sādhvī́bhyām
साध्वीभ्यः
sādhvī́bhyaḥ
Genitive साध्व्याः
sādhvyā̀ḥ
साध्व्योः
sādhvyòḥ
साध्वीनाम्
sādhvī́nām
Locative साध्व्याम्
sādhvyā̀m
साध्व्योः
sādhvyòḥ
साध्वीषु
sādhvī́ṣu
Notes
  • ¹Vedic
Neuter u-stem declension of साधु (sādhú)
Singular Dual Plural
Nominative साधु
sādhú
साधुनी
sādhúnī
साधू / साधु / साधूनि¹
sādhū́ / sādhú / sādhū́ni¹
Vocative साधु / साधो
sādhú / sā́dho
साधुनी
sā́dhunī
साधू / साधु / साधूनि¹
sā́dhū / sādhú / sā́dhūni¹
Accusative साधु
sādhú
साधुनी
sādhúnī
साधू / साधु / साधूनि¹
sādhū́ / sādhú / sādhū́ni¹
Instrumental साधुना / साध्वा²
sādhúnā / sādhvā̀²
साधुभ्याम्
sādhúbhyām
साधुभिः
sādhúbhiḥ
Dative साधवे / साध्वे³
sādháve / sādhvè³
साधुभ्याम्
sādhúbhyām
साधुभ्यः
sādhúbhyaḥ
Ablative साधोः / साधुनः¹ / साध्वः³
sādhóḥ / sādhúnaḥ¹ / sādhvàḥ³
साधुभ्याम्
sādhúbhyām
साधुभ्यः
sādhúbhyaḥ
Genitive साधोः / साधुनः¹ / साध्वः³
sādhóḥ / sādhúnaḥ¹ / sādhvàḥ³
साधुनोः
sādhúnoḥ
साधूनाम्
sādhūnā́m
Locative साधुनि
sādhúni
साधुनोः
sādhúnoḥ
साधुषु
sādhúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Adverb

साधु (sādhú)

  1. straight, aright, regularly
  2. well, rightly, skilfully, properly, agreeably
    sādhú √vṛt (+ locative) — to behave well towards
    sādhú √kṛ — to set eight
    sādhú √ās — to be well or at ease
  3. well, greatly, in a high degree
  4. assuredly, indeed

Interjection

साधु (sādhú)

  1. good! well done! bravo!
  2. well, enough of, away with (+instrumental)!
  3. well come on! (+imperative or 1. pr.)

Noun

साधु (sādhú) m

  1. a good or virtuous or honest man
  2. a holy man, saint, sage, seer; a sadhu
  3. (Jainism) a जिन (jina) or deified saint
  4. a jeweller
  5. a merchant, money-lender, usurer
  6. (grammar) a derivative or inflected noun
  7. a saintly woman
  8. a kind of root (= मेदा (medā))

Declension

Masculine u-stem declension of साधु (sādhú)
Singular Dual Plural
Nominative साधुः
sādhúḥ
साधू
sādhū́
साधवः
sādhávaḥ
Vocative साधो
sā́dho
साधू
sā́dhū
साधवः
sā́dhavaḥ
Accusative साधुम्
sādhúm
साधू
sādhū́
साधून्
sādhū́n
Instrumental साधुना / साध्वा¹
sādhúnā / sādhvā̀¹
साधुभ्याम्
sādhúbhyām
साधुभिः
sādhúbhiḥ
Dative साधवे / साध्वे²
sādháve / sādhvè²
साधुभ्याम्
sādhúbhyām
साधुभ्यः
sādhúbhyaḥ
Ablative साधोः / साध्वः²
sādhóḥ / sādhvàḥ²
साधुभ्याम्
sādhúbhyām
साधुभ्यः
sādhúbhyaḥ
Genitive साधोः / साध्वः²
sādhóḥ / sādhvàḥ²
साध्वोः
sādhvóḥ
साधूनाम्
sādhūnā́m
Locative साधौ
sādhaú
साध्वोः
sādhvóḥ
साधुषु
sādhúṣu
Notes
  • ¹Vedic
  • ²Less common

Noun

साधु (sādhú) n

  1. the good or right or honest, a good etc. thing or act
    साध्व् अस्ति (sādhv asti) (+dative) — it is well with
    sādhu-√man (+ accusative) — to consider a thing good, approve
  2. gentleness, kindness, benevolence

Declension

Neuter u-stem declension of साधु (sādhú)
Singular Dual Plural
Nominative साधु
sādhú
साधुनी
sādhúnī
साधू / साधु / साधूनि¹
sādhū́ / sādhú / sādhū́ni¹
Vocative साधु / साधो
sādhú / sā́dho
साधुनी
sā́dhunī
साधू / साधु / साधूनि¹
sā́dhū / sādhú / sā́dhūni¹
Accusative साधु
sādhú
साधुनी
sādhúnī
साधू / साधु / साधूनि¹
sādhū́ / sādhú / sādhū́ni¹
Instrumental साधुना / साध्वा²
sādhúnā / sādhvā̀²
साधुभ्याम्
sādhúbhyām
साधुभिः
sādhúbhiḥ
Dative साधवे / साध्वे³
sādháve / sādhvè³
साधुभ्याम्
sādhúbhyām
साधुभ्यः
sādhúbhyaḥ
Ablative साधोः / साधुनः¹ / साध्वः³
sādhóḥ / sādhúnaḥ¹ / sādhvàḥ³
साधुभ्याम्
sādhúbhyām
साधुभ्यः
sādhúbhyaḥ
Genitive साधोः / साधुनः¹ / साध्वः³
sādhóḥ / sādhúnaḥ¹ / sādhvàḥ³
साधुनोः
sādhúnoḥ
साधूनाम्
sādhūnā́m
Locative साधुनि
sādhúni
साधुनोः
sādhúnoḥ
साधुषु
sādhúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Descendants

References

  • साधु॑” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 612, column 2.
  • Arthur Anthony Macdonell (1893), साधु”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 346
  • Monier Williams (1899), Sādhú”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1201, column 2.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.