साधु
Hindi
Declension
Declension of साधु (masc u-stem)
singular | plural | |
---|---|---|
direct | साधु sādhu |
साधु sādhu |
oblique | साधु sādhu |
साधुओं sādhuõ |
vocative | साधु sādhu |
साधुओ sādhuo |
References
- McGregor, Ronald Stuart (1993), “साधु”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
Pali
Alternative forms
Sanskrit
Alternative scripts
Alternative scripts
- ᬲᬵᬥᬸ (Balinese script)
- সাধু (Assamese script)
- সাধু (Bengali script)
- 𑰭𑰯𑰠𑰲 (Bhaiksuki script)
- 𑀲𑀸𑀥𑀼 (Brahmi script)
- 𑌸𑌾𑌧𑍁 (Grantha script)
- સાધુ (Gujarati script)
- ਸਾਧੁ (Gurmukhi script)
- ꦱꦴꦣꦸ (Javanese script)
- សាធុ (Khmer script)
- ಸಾಧು (Kannada script)
- ສາຘຸ (Lao script)
- സാധു (Malayalam script)
- 𑘭𑘰𑘠𑘳 (Modi script)
- ᠰᠠᢗᢑᠾᠤ (Mongolian script)
- ᠰᠠ᠊ᠠᢡᡠ (Manchu script)
- သာဓု (Burmese script)
- 𑧍𑧑𑧀𑧔 (Nandinagari script)
- 𑐳𑐵𑐢𑐸 (Newa script)
- ସାଧୁ (Oriya script)
- ꢱꢵꢤꢸ (Saurashtra script)
- 𑆱𑆳𑆣𑆶 (Sharada script)
- 𑖭𑖯𑖠𑖲 (Siddham script)
- සාධු (Sinhalese script)
- సాధు (Telugu script)
- สาธุ (Thai script)
- སཱ་དྷུ (Tibetan script)
- 𑒮𑒰𑒡𑒳 (Tirhuta script)
Etymology
From Proto-Indo-Iranian *sáHdʰuš.
Adjective
साधु • (sādhú)
- straight, right
- leading straight to a goal, hitting the mark, unerring (as an arrow or thunderbolt)
- straightened, not entangled (as threads)
- well-disposed, kind, willing, obedient
- successful, effective, efficient (as a hymn or prayer)
- ready, prepared (as soma)
- peaceful, secure
- powerful, excellent, good for (locative) or towards (locative, genitive, dative, accusative, with प्रति (prati), अनु (anu), अभि (abhi), परि (pari), or compound)
- fit, proper, right
- good, virtuous, honourable, righteous
- well-born, noble, of honourable or respectable descent
- correct, pure
- classical (as language)
Declension
Masculine u-stem declension of साधु (sādhú) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | साधुः sādhúḥ |
साधू sādhū́ |
साधवः sādhávaḥ |
Vocative | साधो sā́dho |
साधू sā́dhū |
साधवः sā́dhavaḥ |
Accusative | साधुम् sādhúm |
साधू sādhū́ |
साधून् sādhū́n |
Instrumental | साधुना / साध्वा¹ sādhúnā / sādhvā̀¹ |
साधुभ्याम् sādhúbhyām |
साधुभिः sādhúbhiḥ |
Dative | साधवे / साध्वे² sādháve / sādhvè² |
साधुभ्याम् sādhúbhyām |
साधुभ्यः sādhúbhyaḥ |
Ablative | साधोः / साध्वः² sādhóḥ / sādhvàḥ² |
साधुभ्याम् sādhúbhyām |
साधुभ्यः sādhúbhyaḥ |
Genitive | साधोः / साध्वः² sādhóḥ / sādhvàḥ² |
साध्वोः sādhvóḥ |
साधूनाम् sādhūnā́m |
Locative | साधौ sādhaú |
साध्वोः sādhvóḥ |
साधुषु sādhúṣu |
Notes |
|
Feminine ī-stem declension of साध्वी (sādhvī́) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | साध्वी sādhvī́ |
साध्व्यौ / साध्वी¹ sādhvyaù / sādhvī́¹ |
साध्व्यः / साध्वीः¹ sādhvyàḥ / sādhvī́ḥ¹ |
Vocative | साध्वि sā́dhvi |
साध्व्यौ / साध्वी¹ sā́dhvyau / sādhvī́¹ |
साध्व्यः / साध्वीः¹ sā́dhvyaḥ / sā́dhvīḥ¹ |
Accusative | साध्वीम् sādhvī́m |
साध्व्यौ / साध्वी¹ sādhvyaù / sādhvī́¹ |
साध्वीः sādhvī́ḥ |
Instrumental | साध्व्या sādhvyā̀ |
साध्वीभ्याम् sādhvī́bhyām |
साध्वीभिः sādhvī́bhiḥ |
Dative | साध्व्यै sādhvyaì |
साध्वीभ्याम् sādhvī́bhyām |
साध्वीभ्यः sādhvī́bhyaḥ |
Ablative | साध्व्याः sādhvyā̀ḥ |
साध्वीभ्याम् sādhvī́bhyām |
साध्वीभ्यः sādhvī́bhyaḥ |
Genitive | साध्व्याः sādhvyā̀ḥ |
साध्व्योः sādhvyòḥ |
साध्वीनाम् sādhvī́nām |
Locative | साध्व्याम् sādhvyā̀m |
साध्व्योः sādhvyòḥ |
साध्वीषु sādhvī́ṣu |
Notes |
|
Neuter u-stem declension of साधु (sādhú) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | साधु sādhú |
साधुनी sādhúnī |
साधू / साधु / साधूनि¹ sādhū́ / sādhú / sādhū́ni¹ |
Vocative | साधु / साधो sādhú / sā́dho |
साधुनी sā́dhunī |
साधू / साधु / साधूनि¹ sā́dhū / sādhú / sā́dhūni¹ |
Accusative | साधु sādhú |
साधुनी sādhúnī |
साधू / साधु / साधूनि¹ sādhū́ / sādhú / sādhū́ni¹ |
Instrumental | साधुना / साध्वा² sādhúnā / sādhvā̀² |
साधुभ्याम् sādhúbhyām |
साधुभिः sādhúbhiḥ |
Dative | साधवे / साध्वे³ sādháve / sādhvè³ |
साधुभ्याम् sādhúbhyām |
साधुभ्यः sādhúbhyaḥ |
Ablative | साधोः / साधुनः¹ / साध्वः³ sādhóḥ / sādhúnaḥ¹ / sādhvàḥ³ |
साधुभ्याम् sādhúbhyām |
साधुभ्यः sādhúbhyaḥ |
Genitive | साधोः / साधुनः¹ / साध्वः³ sādhóḥ / sādhúnaḥ¹ / sādhvàḥ³ |
साधुनोः sādhúnoḥ |
साधूनाम् sādhūnā́m |
Locative | साधुनि sādhúni |
साधुनोः sādhúnoḥ |
साधुषु sādhúṣu |
Notes |
|
Adverb
साधु • (sādhú)
Interjection
साधु • (sādhú)
Noun
साधु • (sādhú) m
Declension
Masculine u-stem declension of साधु (sādhú) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | साधुः sādhúḥ |
साधू sādhū́ |
साधवः sādhávaḥ |
Vocative | साधो sā́dho |
साधू sā́dhū |
साधवः sā́dhavaḥ |
Accusative | साधुम् sādhúm |
साधू sādhū́ |
साधून् sādhū́n |
Instrumental | साधुना / साध्वा¹ sādhúnā / sādhvā̀¹ |
साधुभ्याम् sādhúbhyām |
साधुभिः sādhúbhiḥ |
Dative | साधवे / साध्वे² sādháve / sādhvè² |
साधुभ्याम् sādhúbhyām |
साधुभ्यः sādhúbhyaḥ |
Ablative | साधोः / साध्वः² sādhóḥ / sādhvàḥ² |
साधुभ्याम् sādhúbhyām |
साधुभ्यः sādhúbhyaḥ |
Genitive | साधोः / साध्वः² sādhóḥ / sādhvàḥ² |
साध्वोः sādhvóḥ |
साधूनाम् sādhūnā́m |
Locative | साधौ sādhaú |
साध्वोः sādhvóḥ |
साधुषु sādhúṣu |
Notes |
|
Noun
साधु • (sādhú) n
- the good or right or honest, a good etc. thing or act
- साध्व् अस्ति (sādhv asti) (+dative) — it is well with
- sādhu-√man (+ accusative) — to consider a thing good, approve
- gentleness, kindness, benevolence
Declension
Neuter u-stem declension of साधु (sādhú) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | साधु sādhú |
साधुनी sādhúnī |
साधू / साधु / साधूनि¹ sādhū́ / sādhú / sādhū́ni¹ |
Vocative | साधु / साधो sādhú / sā́dho |
साधुनी sā́dhunī |
साधू / साधु / साधूनि¹ sā́dhū / sādhú / sā́dhūni¹ |
Accusative | साधु sādhú |
साधुनी sādhúnī |
साधू / साधु / साधूनि¹ sādhū́ / sādhú / sādhū́ni¹ |
Instrumental | साधुना / साध्वा² sādhúnā / sādhvā̀² |
साधुभ्याम् sādhúbhyām |
साधुभिः sādhúbhiḥ |
Dative | साधवे / साध्वे³ sādháve / sādhvè³ |
साधुभ्याम् sādhúbhyām |
साधुभ्यः sādhúbhyaḥ |
Ablative | साधोः / साधुनः¹ / साध्वः³ sādhóḥ / sādhúnaḥ¹ / sādhvàḥ³ |
साधुभ्याम् sādhúbhyām |
साधुभ्यः sādhúbhyaḥ |
Genitive | साधोः / साधुनः¹ / साध्वः³ sādhóḥ / sādhúnaḥ¹ / sādhvàḥ³ |
साधुनोः sādhúnoḥ |
साधूनाम् sādhūnā́m |
Locative | साधुनि sādhúni |
साधुनोः sādhúnoḥ |
साधुषु sādhúṣu |
Notes |
|
Descendants
References
- “साधु॑” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 612, column 2.
- Arthur Anthony Macdonell (1893), “साधु”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 346
- Monier Williams (1899), “Sādhú”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1201, column 2.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.