साध्वलंकृत
Sanskrit
Alternative scripts
Alternative scripts
- ᬲᬵᬥ᭄ᬯᬮᬂᬓᬺᬢ (Balinese script)
- সাধ্ৱলংকৃত (Assamese script)
- সাধ্বলংকৃত (Bengali script)
- 𑰭𑰯𑰠𑰿𑰪𑰩𑰽𑰎𑰴𑰝 (Bhaiksuki script)
- 𑀲𑀸𑀥𑁆𑀯𑀮𑀁𑀓𑀾𑀢 (Brahmi script)
- 𑌸𑌾𑌧𑍍𑌵𑌲𑌂𑌕𑍃𑌤 (Grantha script)
- સાધ્વલંકૃત (Gujarati script)
- ਸਾਧੑਵਲਂਕ੍ਹਤ (Gurmukhi script)
- ꦱꦴꦣ꧀ꦮꦭꦁꦏꦽꦠ (Javanese script)
- សាធ្វលំក្ឫត (Khmer script)
- ಸಾಧ್ವಲಂಕೃತ (Kannada script)
- ສາຘ຺ວລໍກ຺ຣິຕ (Lao script)
- സാധ്വലംകൃത (Malayalam script)
- 𑘭𑘰𑘠𑘿𑘪𑘩𑘽𑘎𑘵𑘝 (Modi script)
- ᠰᠠᢗᢑᠾᢦᢀ᠋ᠯᠠᢉᠷᢈᢐᠠ᠋ (Mongolian script)
- ᠰᠠ᠊ᠠᢡᠣᠸᠠᢀ᠋ᠯᠠᡬᡵᡳᢠᠠ (Manchu script)
- သာဓွလံကၖတ (Burmese script)
- 𑧍𑧑𑧀𑧠𑧊𑧉𑧞𑦮𑧖𑦽 (Nandinagari script)
- 𑐳𑐵𑐢𑑂𑐰𑐮𑑄𑐎𑐺𑐟 (Newa script)
- ସାଧ୍ଵଲଂକୃତ (Oriya script)
- ꢱꢵꢤ꣄ꢮꢭꢀꢒꢺꢡ (Saurashtra script)
- 𑆱𑆳𑆣𑇀𑆮𑆬𑆁𑆑𑆸𑆠 (Sharada script)
- 𑖭𑖯𑖠𑖿𑖪𑖩𑖽𑖎𑖴𑖝 (Siddham script)
- සාධ්වලංකෘත (Sinhalese script)
- సాధ్వలంకృత (Telugu script)
- สาธฺวลํกฺฤต (Thai script)
- སཱ་དྷྭ་ལཾ་ཀྲྀ་ཏ (Tibetan script)
- 𑒮𑒰𑒡𑓂𑒫𑒪𑓀𑒏𑒵𑒞 (Tirhuta script)
Pronunciation
Declension
Masculine a-stem declension of साध्वलंकृत (sādhvalaṃkṛta) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | साध्वलंकृतः sādhvalaṃkṛtaḥ |
साध्वलंकृतौ sādhvalaṃkṛtau |
साध्वलंकृताः / साध्वलंकृतासः¹ sādhvalaṃkṛtāḥ / sādhvalaṃkṛtāsaḥ¹ |
Vocative | साध्वलंकृत sādhvalaṃkṛta |
साध्वलंकृतौ sādhvalaṃkṛtau |
साध्वलंकृताः / साध्वलंकृतासः¹ sādhvalaṃkṛtāḥ / sādhvalaṃkṛtāsaḥ¹ |
Accusative | साध्वलंकृतम् sādhvalaṃkṛtam |
साध्वलंकृतौ sādhvalaṃkṛtau |
साध्वलंकृतान् sādhvalaṃkṛtān |
Instrumental | साध्वलंकृतेन sādhvalaṃkṛtena |
साध्वलंकृताभ्याम् sādhvalaṃkṛtābhyām |
साध्वलंकृतैः / साध्वलंकृतेभिः¹ sādhvalaṃkṛtaiḥ / sādhvalaṃkṛtebhiḥ¹ |
Dative | साध्वलंकृताय sādhvalaṃkṛtāya |
साध्वलंकृताभ्याम् sādhvalaṃkṛtābhyām |
साध्वलंकृतेभ्यः sādhvalaṃkṛtebhyaḥ |
Ablative | साध्वलंकृतात् sādhvalaṃkṛtāt |
साध्वलंकृताभ्याम् sādhvalaṃkṛtābhyām |
साध्वलंकृतेभ्यः sādhvalaṃkṛtebhyaḥ |
Genitive | साध्वलंकृतस्य sādhvalaṃkṛtasya |
साध्वलंकृतयोः sādhvalaṃkṛtayoḥ |
साध्वलंकृतानाम् sādhvalaṃkṛtānām |
Locative | साध्वलंकृते sādhvalaṃkṛte |
साध्वलंकृतयोः sādhvalaṃkṛtayoḥ |
साध्वलंकृतेषु sādhvalaṃkṛteṣu |
Notes |
|
Feminine ā-stem declension of साध्वलंकृता (sādhvalaṃkṛtā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | साध्वलंकृता sādhvalaṃkṛtā |
साध्वलंकृते sādhvalaṃkṛte |
साध्वलंकृताः sādhvalaṃkṛtāḥ |
Vocative | साध्वलंकृते sādhvalaṃkṛte |
साध्वलंकृते sādhvalaṃkṛte |
साध्वलंकृताः sādhvalaṃkṛtāḥ |
Accusative | साध्वलंकृताम् sādhvalaṃkṛtām |
साध्वलंकृते sādhvalaṃkṛte |
साध्वलंकृताः sādhvalaṃkṛtāḥ |
Instrumental | साध्वलंकृतया / साध्वलंकृता¹ sādhvalaṃkṛtayā / sādhvalaṃkṛtā¹ |
साध्वलंकृताभ्याम् sādhvalaṃkṛtābhyām |
साध्वलंकृताभिः sādhvalaṃkṛtābhiḥ |
Dative | साध्वलंकृतायै sādhvalaṃkṛtāyai |
साध्वलंकृताभ्याम् sādhvalaṃkṛtābhyām |
साध्वलंकृताभ्यः sādhvalaṃkṛtābhyaḥ |
Ablative | साध्वलंकृतायाः sādhvalaṃkṛtāyāḥ |
साध्वलंकृताभ्याम् sādhvalaṃkṛtābhyām |
साध्वलंकृताभ्यः sādhvalaṃkṛtābhyaḥ |
Genitive | साध्वलंकृतायाः sādhvalaṃkṛtāyāḥ |
साध्वलंकृतयोः sādhvalaṃkṛtayoḥ |
साध्वलंकृतानाम् sādhvalaṃkṛtānām |
Locative | साध्वलंकृतायाम् sādhvalaṃkṛtāyām |
साध्वलंकृतयोः sādhvalaṃkṛtayoḥ |
साध्वलंकृतासु sādhvalaṃkṛtāsu |
Notes |
|
Neuter a-stem declension of साध्वलंकृत (sādhvalaṃkṛta) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | साध्वलंकृतम् sādhvalaṃkṛtam |
साध्वलंकृते sādhvalaṃkṛte |
साध्वलंकृतानि / साध्वलंकृता¹ sādhvalaṃkṛtāni / sādhvalaṃkṛtā¹ |
Vocative | साध्वलंकृत sādhvalaṃkṛta |
साध्वलंकृते sādhvalaṃkṛte |
साध्वलंकृतानि / साध्वलंकृता¹ sādhvalaṃkṛtāni / sādhvalaṃkṛtā¹ |
Accusative | साध्वलंकृतम् sādhvalaṃkṛtam |
साध्वलंकृते sādhvalaṃkṛte |
साध्वलंकृतानि / साध्वलंकृता¹ sādhvalaṃkṛtāni / sādhvalaṃkṛtā¹ |
Instrumental | साध्वलंकृतेन sādhvalaṃkṛtena |
साध्वलंकृताभ्याम् sādhvalaṃkṛtābhyām |
साध्वलंकृतैः / साध्वलंकृतेभिः¹ sādhvalaṃkṛtaiḥ / sādhvalaṃkṛtebhiḥ¹ |
Dative | साध्वलंकृताय sādhvalaṃkṛtāya |
साध्वलंकृताभ्याम् sādhvalaṃkṛtābhyām |
साध्वलंकृतेभ्यः sādhvalaṃkṛtebhyaḥ |
Ablative | साध्वलंकृतात् sādhvalaṃkṛtāt |
साध्वलंकृताभ्याम् sādhvalaṃkṛtābhyām |
साध्वलंकृतेभ्यः sādhvalaṃkṛtebhyaḥ |
Genitive | साध्वलंकृतस्य sādhvalaṃkṛtasya |
साध्वलंकृतयोः sādhvalaṃkṛtayoḥ |
साध्वलंकृतानाम् sādhvalaṃkṛtānām |
Locative | साध्वलंकृते sādhvalaṃkṛte |
साध्वलंकृतयोः sādhvalaṃkṛtayoḥ |
साध्वलंकृतेषु sādhvalaṃkṛteṣu |
Notes |
|
References
- Monier Williams (1899), “साध्वलंकृत”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1202.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.