आग्नेय

Hindi

Etymology

Borrowed from Sanskrit आग्नेय (āgneya).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɑːɡ.neːj/, [äːɡ.n̪eːj]

Adjective

आग्नेय (āgney) (indeclinable)

  1. volcanic, igneous
    आग्नेय पत्थरāgney pattharigneous rock
  2. incendiary, flammable
  3. (Vedic Hinduism) pertaining to Agni
  4. (chiefly vastu) southeast; southeastern

Derived terms

References

Marathi

आग्नेय दिशा

Etymology

Borrowed from Sanskrit आग्नेय (āgneya).

Pronunciation

  • IPA(key): /aɡ.ne.jə/

Adjective

आग्नेय (āgneya)

  1. southeastern

Noun

आग्नेय (āgneya) f

  1. southwest

See also

वायव्य (vāyavya) उत्तर (uttar) ईशान्य (īśānya)
पश्चिम (paścim) पूर्व (pūrva)
नैऋत्य (naiŕtya) दक्षिण (dakṣiṇ) आग्नेय (āgney)

Sanskrit

Alternative scripts

Etymology

Vrddhi derivative of अग्नि (agni) with a -य (-ya) extension.

Pronunciation

Adjective

आग्नेय (āgneyá)

  1. belonging, relating or consecrated to fire
  2. belonging, relating or consecrated to Agni, the god of fire

Declension

Masculine a-stem declension of आग्नेय (āgneyá)
Singular Dual Plural
Nominative आग्नेयः
āgneyáḥ
आग्नेयौ
āgneyaú
आग्नेयाः / आग्नेयासः¹
āgneyā́ḥ / āgneyā́saḥ¹
Vocative आग्नेय
ā́gneya
आग्नेयौ
ā́gneyau
आग्नेयाः / आग्नेयासः¹
ā́gneyāḥ / ā́gneyāsaḥ¹
Accusative आग्नेयम्
āgneyám
आग्नेयौ
āgneyaú
आग्नेयान्
āgneyā́n
Instrumental आग्नेयेन
āgneyéna
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयैः / आग्नेयेभिः¹
āgneyaíḥ / āgneyébhiḥ¹
Dative आग्नेयाय
āgneyā́ya
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयेभ्यः
āgneyébhyaḥ
Ablative आग्नेयात्
āgneyā́t
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयेभ्यः
āgneyébhyaḥ
Genitive आग्नेयस्य
āgneyásya
आग्नेययोः
āgneyáyoḥ
आग्नेयानाम्
āgneyā́nām
Locative आग्नेये
āgneyé
आग्नेययोः
āgneyáyoḥ
आग्नेयेषु
āgneyéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of आग्नेयी (āgneyī́)
Singular Dual Plural
Nominative आग्नेयी
āgneyī́
आग्नेय्यौ / आग्नेयी¹
āgneyyaù / āgneyī́¹
आग्नेय्यः / आग्नेयीः¹
āgneyyàḥ / āgneyī́ḥ¹
Vocative आग्नेयि
ā́gneyi
आग्नेय्यौ / आग्नेयी¹
ā́gneyyau / āgneyī́¹
आग्नेय्यः / आग्नेयीः¹
ā́gneyyaḥ / ā́gneyīḥ¹
Accusative आग्नेयीम्
āgneyī́m
आग्नेय्यौ / आग्नेयी¹
āgneyyaù / āgneyī́¹
आग्नेयीः
āgneyī́ḥ
Instrumental आग्नेय्या
āgneyyā̀
आग्नेयीभ्याम्
āgneyī́bhyām
आग्नेयीभिः
āgneyī́bhiḥ
Dative आग्नेय्यै
āgneyyaì
आग्नेयीभ्याम्
āgneyī́bhyām
आग्नेयीभ्यः
āgneyī́bhyaḥ
Ablative आग्नेय्याः
āgneyyā̀ḥ
आग्नेयीभ्याम्
āgneyī́bhyām
आग्नेयीभ्यः
āgneyī́bhyaḥ
Genitive आग्नेय्याः
āgneyyā̀ḥ
आग्नेय्योः
āgneyyòḥ
आग्नेयीनाम्
āgneyī́nām
Locative आग्नेय्याम्
āgneyyā̀m
आग्नेय्योः
āgneyyòḥ
आग्नेयीषु
āgneyī́ṣu
Notes
  • ¹Vedic
Neuter a-stem declension of आग्नेय (āgneyá)
Singular Dual Plural
Nominative आग्नेयम्
āgneyám
आग्नेये
āgneyé
आग्नेयानि / आग्नेया¹
āgneyā́ni / āgneyā́¹
Vocative आग्नेय
ā́gneya
आग्नेये
ā́gneye
आग्नेयानि / आग्नेया¹
ā́gneyāni / ā́gneyā¹
Accusative आग्नेयम्
āgneyám
आग्नेये
āgneyé
आग्नेयानि / आग्नेया¹
āgneyā́ni / āgneyā́¹
Instrumental आग्नेयेन
āgneyéna
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयैः / आग्नेयेभिः¹
āgneyaíḥ / āgneyébhiḥ¹
Dative आग्नेयाय
āgneyā́ya
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयेभ्यः
āgneyébhyaḥ
Ablative आग्नेयात्
āgneyā́t
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयेभ्यः
āgneyébhyaḥ
Genitive आग्नेयस्य
āgneyásya
आग्नेययोः
āgneyáyoḥ
आग्नेयानाम्
āgneyā́nām
Locative आग्नेये
āgneyé
आग्नेययोः
āgneyáyoḥ
आग्नेयेषु
āgneyéṣu
Notes
  • ¹Vedic

Noun

आग्नेय (āgneyá) m

  1. the south-east quarter, of which Agni is said to be the regent
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.