कृन्तति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *(s)ker- (to cut off).

Pronunciation

Verb

कृन्तति (kṛntati) (root कृत्, class 6, type P)

  1. to cut, tear, shred, sever, divide

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: कर्त्तुम् (kárttum)
Undeclinable
Infinitive कर्त्तुम्
kárttum
Gerund कृत्त्वा
kṛttvā́
Participles
Masculine/Neuter Gerundive कर्त्य / कर्त्तव्य / कर्तनीय
kártya / karttavya / kartanīya
Feminine Gerundive कर्त्या / कर्त्तव्या / कर्तनीया
kártyā / karttavyā / kartanīyā
Masculine/Neuter Past Passive Participle कृत्त
kṛttá
Feminine Past Passive Participle कृत्ता
kṛttā́
Masculine/Neuter Past Active Participle कृत्तवत्
kṛttávat
Feminine Past Active Participle कृत्तवती
kṛttávatī
Present: कृन्तति (kṛntáti), कृन्तते (kṛntáte), कृत्यते (kṛtyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third कृन्तति
kṛntáti
कृन्ततः
kṛntátaḥ
कृन्तन्ति
kṛntánti
कृन्तते
kṛntáte
कृन्तेते
kṛntéte
कृन्तन्ते
kṛntánte
कृत्यते
kṛtyáte
कृत्येते
kṛtyéte
कृत्यन्ते
kṛtyánte
Second कृन्तसि
kṛntási
कृन्तथः
kṛntáthaḥ
कृन्तथ
kṛntátha
कृन्तसे
kṛntáse
कृन्तेथे
kṛntéthe
कृन्तध्वे
kṛntádhve
कृत्यसे
kṛtyáse
कृत्येथे
kṛtyéthe
कृत्यध्वे
kṛtyádhve
First कृन्तामि
kṛntā́mi
कृन्तावः
kṛntā́vaḥ
कृन्तामः
kṛntā́maḥ
कृन्ते
kṛnté
कृन्तावहे
kṛntā́vahe
कृन्तामहे
kṛntā́mahe
कृत्ये
kṛtyé
कृत्यावहे
kṛtyā́vahe
कृत्यामहे
kṛtyā́mahe
Imperative
Third कृन्ततु / कृन्ततात्
kṛntátu / kṛntátāt
कृन्तताम्
kṛntátām
कृन्तन्तु
kṛntántu
कृन्तताम्
kṛntátām
कृन्तेताम्
kṛntétām
कृन्तन्तम्
kṛntántam
कृत्यताम्
kṛtyátām
कृत्येताम्
kṛtyétām
कृत्यन्तम्
kṛtyántam
Second कृन्त / कृन्ततात्
kṛntá / kṛntátāt
कृन्ततम्
kṛntátam
कृन्तत
kṛntáta
कृन्तस्व
kṛntásva
कृन्तेथाम्
kṛntéthām
कृन्तध्वम्
kṛntádhvam
कृत्यस्व
kṛtyásva
कृत्येथाम्
kṛtyéthām
कृत्यध्वम्
kṛtyádhvam
First कृन्तानि
kṛntā́ni
कृन्ताव
kṛntā́va
कृन्ताम
kṛntā́ma
कृन्तै
kṛntaí
कृन्तावहै
kṛntā́vahai
कृन्तामहै
kṛntā́mahai
कृत्यै
kṛtyaí
कृत्यावहै
kṛtyā́vahai
कृत्यामहै
kṛtyā́mahai
Optative/Potential
Third कृन्तेत्
kṛntét
कृन्तेताम्
kṛntétām
कृन्तेयुः
kṛntéyuḥ
कृन्तेत
kṛntéta
कृन्तेयाताम्
kṛntéyātām
कृन्तेरन्
kṛntéran
कृत्येत
kṛtyéta
कृत्येयाताम्
kṛtyéyātām
कृत्येरन्
kṛtyéran
Second कृन्तेः
kṛntéḥ
कृन्तेतम्
kṛntétam
कृन्तेत
kṛntéta
कृन्तेथाः
kṛntéthāḥ
कृन्तेयाथाम्
kṛntéyāthām
कृन्तेध्वम्
kṛntédhvam
कृत्येथाः
kṛtyéthāḥ
कृत्येयाथाम्
kṛtyéyāthām
कृत्येध्वम्
kṛtyédhvam
First कृन्तेयम्
kṛntéyam
कृन्तेव
kṛntéva
कृन्तेमः
kṛntémaḥ
कृन्तेय
kṛntéya
कृन्तेवहि
kṛntévahi
कृन्तेमहि
kṛntémahi
कृत्येय
kṛtyéya
कृत्येवहि
kṛtyévahi
कृत्येमहि
kṛtyémahi
Participles
कृन्तत्
kṛntát
कृन्तमान
kṛntámāna
कृत्यमान
kṛtyámāna
Imperfect: अकृन्तत् (ákṛntat), अकृन्तत (ákṛntata), अकृत्यत (ákṛtyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अकृन्तत्
ákṛntat
अकृन्तताम्
ákṛntatām
अकृन्तन्
ákṛntan
अकृन्तत
ákṛntata
अकृन्तेताम्
ákṛntetām
अकृन्तन्त
ákṛntanta
अकृत्यत
ákṛtyata
अकृत्येताम्
ákṛtyetām
अकृत्यन्त
ákṛtyanta
Second अकृन्तः
ákṛntaḥ
अकृन्ततम्
ákṛntatam
अकृन्तत
ákṛntata
अकृन्तथाः
ákṛntathāḥ
अकृन्तेथाम्
ákṛntethām
अकृन्तध्वम्
ákṛntadhvam
अकृत्यथाः
ákṛtyathāḥ
अकृत्येथाम्
ákṛtyethām
अकृत्यध्वम्
ákṛtyadhvam
First अकृन्तम्
ákṛntam
अकृन्ताव
ákṛntāva
अकृन्ताम
ákṛntāma
अकृन्ते
ákṛnte
अकृन्तावहि
ákṛntāvahi
अकृन्तामहि
ákṛntāmahi
अकृत्ये
ákṛtye
अकृत्यावहि
ákṛtyāvahi
अकृत्यामहि
ákṛtyāmahi
Future: कर्तिष्यति (kartiṣyati), कर्तिष्यते (kartiṣyate)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third कर्तिष्यति
kartiṣyati
कर्तिष्यतः
kartiṣyataḥ
कर्तिष्यन्ति
kartiṣyanti
कर्तिष्यते
kartiṣyate
कर्तिष्येते
kartiṣyete
कर्तिष्यन्ते
kartiṣyante
Second कर्तिष्यसि
kartiṣyasi
कर्तिष्यथः
kartiṣyathaḥ
कर्तिष्यथ
kartiṣyatha
कर्तिष्यसे
kartiṣyase
कर्तिष्येथे
kartiṣyethe
कर्तिष्यध्वे
kartiṣyadhve
First कर्तिष्यामि
kartiṣyāmi
कर्तिष्यावः
kartiṣyāvaḥ
कर्तिष्यामः
kartiṣyāmaḥ
कर्तिष्ये
kartiṣye
कर्तिष्यावहे
kartiṣyāvahe
कर्तिष्यामहे
kartiṣyāmahe
Periphrastic Indicative
Third कर्तिता
kartitā
कर्तितारौ
kartitārau
कर्तितारः
kartitāraḥ
कर्तिता
kartitā
कर्तितारौ
kartitārau
कर्तितारः
kartitāraḥ
Second कर्तितासि
kartitāsi
कर्तितास्थः
kartitāsthaḥ
कर्तितास्थ
kartitāstha
कर्तितासे
kartitāse
कर्तितासाथे
kartitāsāthe
कर्तिताध्वे
kartitādhve
First कर्तितास्मि
kartitāsmi
कर्तितास्वः
kartitāsvaḥ
कर्तितास्मः
kartitāsmaḥ
कर्तिताहे
kartitāhe
कर्तितास्वहे
kartitāsvahe
कर्तितास्महे
kartitāsmahe
Participles
कर्तिष्यत्
kartiṣyat
कर्तिष्याण
kartiṣyāṇa
Conditional: अकर्तिष्यत् (ákartiṣyat), अकर्तिष्यत (ákartiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकर्तिष्यत्
ákartiṣyat
अकर्तिष्यताम्
ákartiṣyatām
अकर्तिष्यन्
ákartiṣyan
अकर्तिष्यत
ákartiṣyata
अकर्तिष्येताम्
ákartiṣyetām
अकर्तिष्यन्त
ákartiṣyanta
Second अकर्तिष्यः
ákartiṣyaḥ
अकर्तिष्यतम्
ákartiṣyatam
अकर्तिष्यत
ákartiṣyata
अकर्तिष्यथाः
ákartiṣyathāḥ
अकर्तिष्येथाम्
ákartiṣyethām
अकर्तिष्यध्वम्
ákartiṣyadhvam
First अकर्तिष्यम्
ákartiṣyam
अकर्तिष्याव
ákartiṣyāva
अकर्तिष्याम
ákartiṣyāma
अकर्तिष्ये
ákartiṣye
अकर्तिष्यावहि
ákartiṣyāvahi
अकर्तिष्यामहि
ákartiṣyāmahi
Aorist: अकर्तीत् (ákartīt), अकर्तिष्ट (ákartiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकर्तीत्
ákartīt
अकर्तिष्टाम्
ákartiṣṭām
अकर्तिषुः
ákartiṣuḥ
अकर्तिष्ट
ákartiṣṭa
अकर्तिषाताम्
ákartiṣātām
अकर्तिषत
ákartiṣata
Second अकर्तीः
ákartīḥ
अकर्तिष्तम्
ákartiṣtam
अकर्तिष्ट
ákartiṣṭa
अकर्तिष्ठाः
ákartiṣṭhāḥ
अकर्तिषाथाम्
ákartiṣāthām
अकर्तिढ्वम्
ákartiḍhvam
First अकर्तिषम्
ákartiṣam
अकर्तिष्व
ákartiṣva
अकर्तिष्म
ákartiṣma
अकर्तिषि
ákartiṣi
अकर्तिष्वहि
ákartiṣvahi
अकर्तिष्महि
ákartiṣmahi
Benedictive/Precative: कृत्यात् (kṛtyā́t), कर्तिषीष्ट (kartiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third कृत्यात्
kṛtyā́t
कृत्यास्ताम्
kṛtyā́stām
कृत्यासुः
kṛtyā́suḥ
कर्तिषीष्ट
kartiṣīṣṭá
कर्तिषीयास्ताम्
kartiṣīyā́stām
कर्तिषीरन्
kartiṣīrán
Second कृत्याः
kṛtyā́ḥ
कृत्यास्तम्
kṛtyā́stam
कृत्यास्त
kṛtyā́sta
कर्तिषीष्ठाः
kartiṣīṣṭhā́ḥ
कर्तिषीयास्थाम्
kartiṣīyā́sthām
कर्तिषीध्वम्
kartiṣīdhvám
First कृत्यासम्
kṛtyā́sam
कृत्यास्व
kṛtyā́sva
कृत्यास्म
kṛtyā́sma
कर्तिषीय
kartiṣīyá
कर्तिषीवहि
kartiṣīváhi
कर्तिषीमहि
kartiṣīmáhi
Perfect: चकर्त (cakárta), चकृते (cakṛté)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third चकर्त
cakárta
चकृततुः
cakṛtátuḥ
चकृतुः
cakṛtúḥ
चकृते
cakṛté
चकृताते
cakṛtā́te
चकृतिरे
cakṛtiré
Second चकर्तिथ
cakártitha
चकृतथुः
cakṛtáthuḥ
चकृत
cakṛtá
चकृतिषे
cakṛtiṣé
चकृताथे
cakṛtā́the
चकृतिध्वे
cakṛtidhvé
First चकर्त
cakárta
चकृतिव
cakṛtivá
चकृतिम
cakṛtimá
चकृते
cakṛté
चकृतिवहे
cakṛtiváhe
चकृतिमाहे
cakṛtimā́he
Participles
चकृत्वांस्
cakṛtvā́ṃs
चकृतान
cakṛtāná

Derived terms

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.