जीव

See also: जैव

Hindi

Etymology

Learned borrowing from Sanskrit जीव (jīva). Doublet of जीउ (jīu) and जी ().

Pronunciation

  • (Delhi Hindi) IPA(key): /d͡ʒiːʋ/

Noun

जीव (jīv) m

  1. life
    Synonym: जीवन (jīvan)
  2. the soul; lifeforce
    Synonyms: प्राण (prāṇ), जान (jān)
  3. living creature

Declension

Derived terms

  • जीव-रसायन (jīv-rasāyan)
  • जीव-विज्ञान (jīv-vigyān, biology)
  • जीव-वैज्ञानिक (jīv-vaigyānik, biologist)
  • जीवकोष (jīvkoṣ)
  • जीवसाधन (jīvsādhan)
  • जीवहत्या (jīvhatyā)
  • जीवहिंसा (jīvhinsā)
  • जीवाणु (jīvāṇu, microbe)

Konkani

Etymology

Learned borrowing from Sanskrit जीव (jīva). Doublet of जीवु.

Noun

जीव (transliteration needed) (Latin script ziv, Kannada script ಜೀವ)

  1. life

Marathi

Etymology

Learned borrowing from Sanskrit जीव (jīva).

Noun

जीव (jīv) m

  1. life

Pali

Alternative forms

Adjective

जीव

  1. Devanagari script form of jīva (living)

Declension

Noun

जीव m or n

  1. Devanagari script form of jīva (life)

Declension

When masculine, the nominative, vocative and accusative are instead:

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *ǰiHwás (alive), from Proto-Indo-European *gʷih₃wós (alive), from *gʷeih₃w- (to live).

Cognate with Avestan 𐬘𐬬𐬀 (jva), Old Persian 𐎪𐎡𐎺 (ji-i-v /jīva/), Ancient Greek βίος (bíos), Latin vīvus, Old Church Slavonic живъ (živŭ), Bulgarian жив (živ), Russian жив (živ), Old English cwic (whence English quick).

Pronunciation

Adjective

जीव (jīvá)

  1. alive, living
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.78.9:
      दश मासाञ्छशयानः कुमारो अधि मातरि ।
      निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥
      daśa māsāñchaśayānaḥ kumāro adhi mātari .
      niraitu jīvo akṣato jīvo jīvantyā adhi .
      The child who hath for ten months' time been lying in his mother's womb,
      May he come forth alive, unharmed, yea, living from the living dame.

Declension

Masculine a-stem declension of जीव (jīvá)
Singular Dual Plural
Nominative जीवः
jīváḥ
जीवौ
jīvaú
जीवाः / जीवासः¹
jīvā́ḥ / jīvā́saḥ¹
Vocative जीव
jī́va
जीवौ
jī́vau
जीवाः / जीवासः¹
jī́vāḥ / jī́vāsaḥ¹
Accusative जीवम्
jīvám
जीवौ
jīvaú
जीवान्
jīvā́n
Instrumental जीवेन
jīvéna
जीवाभ्याम्
jīvā́bhyām
जीवैः / जीवेभिः¹
jīvaíḥ / jīvébhiḥ¹
Dative जीवाय
jīvā́ya
जीवाभ्याम्
jīvā́bhyām
जीवेभ्यः
jīvébhyaḥ
Ablative जीवात्
jīvā́t
जीवाभ्याम्
jīvā́bhyām
जीवेभ्यः
jīvébhyaḥ
Genitive जीवस्य
jīvásya
जीवयोः
jīváyoḥ
जीवानाम्
jīvā́nām
Locative जीवे
jīvé
जीवयोः
jīváyoḥ
जीवेषु
jīvéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of जीवा (jīvā́)
Singular Dual Plural
Nominative जीवा
jīvā́
जीवे
jīvé
जीवाः
jīvā́ḥ
Vocative जीवे
jī́ve
जीवे
jī́ve
जीवाः
jī́vāḥ
Accusative जीवाम्
jīvā́m
जीवे
jīvé
जीवाः
jīvā́ḥ
Instrumental जीवया / जीवा¹
jīváyā / jīvā́¹
जीवाभ्याम्
jīvā́bhyām
जीवाभिः
jīvā́bhiḥ
Dative जीवायै
jīvā́yai
जीवाभ्याम्
jīvā́bhyām
जीवाभ्यः
jīvā́bhyaḥ
Ablative जीवायाः
jīvā́yāḥ
जीवाभ्याम्
jīvā́bhyām
जीवाभ्यः
jīvā́bhyaḥ
Genitive जीवायाः
jīvā́yāḥ
जीवयोः
jīváyoḥ
जीवानाम्
jīvā́nām
Locative जीवायाम्
jīvā́yām
जीवयोः
jīváyoḥ
जीवासु
jīvā́su
Notes
  • ¹Vedic
Neuter a-stem declension of जीव (jīvá)
Singular Dual Plural
Nominative जीवम्
jīvám
जीवे
jīvé
जीवानि / जीवा¹
jīvā́ni / jīvā́¹
Vocative जीव
jī́va
जीवे
jī́ve
जीवानि / जीवा¹
jī́vāni / jī́vā¹
Accusative जीवम्
jīvám
जीवे
jīvé
जीवानि / जीवा¹
jīvā́ni / jīvā́¹
Instrumental जीवेन
jīvéna
जीवाभ्याम्
jīvā́bhyām
जीवैः / जीवेभिः¹
jīvaíḥ / jīvébhiḥ¹
Dative जीवाय
jīvā́ya
जीवाभ्याम्
jīvā́bhyām
जीवेभ्यः
jīvébhyaḥ
Ablative जीवात्
jīvā́t
जीवाभ्याम्
jīvā́bhyām
जीवेभ्यः
jīvébhyaḥ
Genitive जीवस्य
jīvásya
जीवयोः
jīváyoḥ
जीवानाम्
jīvā́nām
Locative जीवे
jīvé
जीवयोः
jīváyoḥ
जीवेषु
jīvéṣu
Notes
  • ¹Vedic

Derived terms

Noun

जीव (jīvá) m or n

  1. life, existence
  2. any living being, anything living
  3. the principle of life, the vital breath
  4. m (a name of) बृहस्पति

Declension

Masculine a-stem declension of जीव (jīvá)
Singular Dual Plural
Nominative जीवः
jīváḥ
जीवौ
jīvaú
जीवाः / जीवासः¹
jīvā́ḥ / jīvā́saḥ¹
Vocative जीव
jī́va
जीवौ
jī́vau
जीवाः / जीवासः¹
jī́vāḥ / jī́vāsaḥ¹
Accusative जीवम्
jīvám
जीवौ
jīvaú
जीवान्
jīvā́n
Instrumental जीवेन
jīvéna
जीवाभ्याम्
jīvā́bhyām
जीवैः / जीवेभिः¹
jīvaíḥ / jīvébhiḥ¹
Dative जीवाय
jīvā́ya
जीवाभ्याम्
jīvā́bhyām
जीवेभ्यः
jīvébhyaḥ
Ablative जीवात्
jīvā́t
जीवाभ्याम्
jīvā́bhyām
जीवेभ्यः
jīvébhyaḥ
Genitive जीवस्य
jīvásya
जीवयोः
jīváyoḥ
जीवानाम्
jīvā́nām
Locative जीवे
jīvé
जीवयोः
jīváyoḥ
जीवेषु
jīvéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of जीव (jīvá)
Singular Dual Plural
Nominative जीवम्
jīvám
जीवे
jīvé
जीवानि / जीवा¹
jīvā́ni / jīvā́¹
Vocative जीव
jī́va
जीवे
jī́ve
जीवानि / जीवा¹
jī́vāni / jī́vā¹
Accusative जीवम्
jīvám
जीवे
jīvé
जीवानि / जीवा¹
jīvā́ni / jīvā́¹
Instrumental जीवेन
jīvéna
जीवाभ्याम्
jīvā́bhyām
जीवैः / जीवेभिः¹
jīvaíḥ / jīvébhiḥ¹
Dative जीवाय
jīvā́ya
जीवाभ्याम्
jīvā́bhyām
जीवेभ्यः
jīvébhyaḥ
Ablative जीवात्
jīvā́t
जीवाभ्याम्
jīvā́bhyām
जीवेभ्यः
jīvébhyaḥ
Genitive जीवस्य
jīvásya
जीवयोः
jīváyoḥ
जीवानाम्
jīvā́nām
Locative जीवे
jīvé
जीवयोः
jīváyoḥ
जीवेषु
jīvéṣu
Notes
  • ¹Vedic

Descendants

  • Ardhamagadhi Prakrit: 𑀚𑀻𑀯 (jīva)
  • Dardic:
  • Khasa Prakrit:
  • Magadhi Prakrit: 𑀚𑀻𑀯 (jīva)
    • Assamese: জীউ (ziu)
    • Bengali: জি (ji)
    • Bihari:
    • Oriya: ଜୀଉ (jiu, spirit), ଜୀ (ji)
  • Maharastri Prakrit: 𑀚𑀻𑀯 (jīva)
    • Konkani: जीवु
  • Paisaci Prakrit:
  • Pali: jīva
  • Sauraseni Prakrit: 𑀚𑀻𑀯 (jīva)
    • Garhwali: ज्यु (jyu)
    • Hindustani:
      Hindi: जीउ (jīu) जी (), जिया (jiyā)
      Urdu: جی ()
    • Kumaoni: ज्यू (jyū), ज्यो (jyo)
    • Romani: dži (heart, soul)

Borrowed terms

References

  • Turner, Ralph Lilley (1969–1985), jīvá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.