जीवन

Bhojpuri

Etymology

Learned borrowing from Sanskrit जीवन (jīvana).

Noun

जीवन (jīvan) m (Kaithi 𑂔𑂲𑂫𑂢)

  1. life, existence

Hindi

Etymology

Learned borrowing from Sanskrit जीवन (jīvana).

Pronunciation

  • (Delhi Hindi) IPA(key): /d͡ʒiː.ʋən/, [d͡ʒiː.ʋə̃n̪]

Noun

जीवन (jīvan) m (Urdu spelling جیون)

  1. life, existence, subsistence (period of time between birth and death)
    Synonym: ज़िंदगी (zindgī)
    मैं सुख से जीवन भर परिश्रम करता रहा था।
    ma͠i sukh se jīvan bhar pariśram kartā rahā thā.
    I happily worked hard my entire life.

Declension

Derived terms

Further reading

Marathi

Etymology

Learned borrowing from Sanskrit जीवन (jīvana). Cognate with Bengali জীবন (jībon), Gujarati જીવન (jīvan), Hindi जीवन (jīvan), Nepali जीवन (jīvan).

Pronunciation

  • IPA(key): /d͡ʑi.ʋən/

Noun

जीवन (jīvan) n

  1. life
    Synonym: आयुष्य (āyuṣya) (more common)

Declension

Declension of जीवन (jīvan)
direct
singular
जीवन
jīvan
direct
plural
जीवने, जीवनं
jīvane, jīvana
singular plural
nominative जीवन
jīvan
जीवने, जीवनं
jīvane, jīvana
oblique जीवना-
jīvanā-
जीवनां-
jīvanāN-
dative जीवनाला
jīvanālā
जीवनांना
jīvanāNnā
ergative जीवनाने
jīvanāne
जीवनांनी
jīvanāNni
instrumental जीवनाशी
jīvanāśi
जीवनांशी
jīvanāNśi
locative जीवनात
jīvanāt
जीवनांत
jīvanāNt
vocative जीवना
jīvanā
जीवनांनो
jīvanāNno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Dative Note: -स (-sa) is archaic. -ते (-te) is limited to literary usage.
Locative Note: -त (-ta) is a postposition.
Genitive declension of जीवन
masculine object feminine object neuter object oblique
singular plural singular plural singular* plural
singular subject जीवनाचा
jīvanāċā
जीवनाचे
jīvanāce
जीवनाची
jīvanāci
जीवनाच्या
jīvanāca
जीवनाचे, जीवनाचं
jīvanāce, jīvanāċa
जीवनाची
jīvanāci
जीवनाच्या
jīvanāca
plural subject जीवनांचा
jīvanāNċā
जीवनांचे
jīvanāNce
जीवनांची
jīvanāNci
जीवनांच्या
jīvanāNca
जीवनांचे, जीवनांचं
jīvanāNce, jīvanāNċa
जीवनांची
jīvanāNci
जीवनांच्या
jīvanāNca
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References

  • Berntsen, Maxine, “जीवन”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas (1857), जीवन”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • Date, Yasavanta Ramakrshna (1932-1950), जीवन”, in Maharashtra Sabdakosa (in Marathi), Pune: Maharashtra Kosamandala.

Sanskrit

Alternative forms

Etymology

From जीव् (jīv) + -अन (-ana).

Pronunciation

Adjective

जीवन (jīvaná)

  1. vivifying, giving life, enlivening

Declension

Masculine a-stem declension of जीवन (jīvaná)
Singular Dual Plural
Nominative जीवनः
jīvanáḥ
जीवनौ
jīvanaú
जीवनाः / जीवनासः¹
jīvanā́ḥ / jīvanā́saḥ¹
Vocative जीवन
jī́vana
जीवनौ
jī́vanau
जीवनाः / जीवनासः¹
jī́vanāḥ / jī́vanāsaḥ¹
Accusative जीवनम्
jīvanám
जीवनौ
jīvanaú
जीवनान्
jīvanā́n
Instrumental जीवनेन
jīvanéna
जीवनाभ्याम्
jīvanā́bhyām
जीवनैः / जीवनेभिः¹
jīvanaíḥ / jīvanébhiḥ¹
Dative जीवनाय
jīvanā́ya
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Ablative जीवनात्
jīvanā́t
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Genitive जीवनस्य
jīvanásya
जीवनयोः
jīvanáyoḥ
जीवनानाम्
jīvanā́nām
Locative जीवने
jīvané
जीवनयोः
jīvanáyoḥ
जीवनेषु
jīvanéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of जीवनी (jīvanī)
Singular Dual Plural
Nominative जीवनी
jīvanī
जीवन्यौ / जीवनी¹
jīvanyau / jīvanī¹
जीवन्यः / जीवनीः¹
jīvanyaḥ / jīvanīḥ¹
Vocative जीवनि
jīvani
जीवन्यौ / जीवनी¹
jīvanyau / jīvanī¹
जीवन्यः / जीवनीः¹
jīvanyaḥ / jīvanīḥ¹
Accusative जीवनीम्
jīvanīm
जीवन्यौ / जीवनी¹
jīvanyau / jīvanī¹
जीवनीः
jīvanīḥ
Instrumental जीवन्या
jīvanyā
जीवनीभ्याम्
jīvanībhyām
जीवनीभिः
jīvanībhiḥ
Dative जीवन्यै
jīvanyai
जीवनीभ्याम्
jīvanībhyām
जीवनीभ्यः
jīvanībhyaḥ
Ablative जीवन्याः
jīvanyāḥ
जीवनीभ्याम्
jīvanībhyām
जीवनीभ्यः
jīvanībhyaḥ
Genitive जीवन्याः
jīvanyāḥ
जीवन्योः
jīvanyoḥ
जीवनीनाम्
jīvanīnām
Locative जीवन्याम्
jīvanyām
जीवन्योः
jīvanyoḥ
जीवनीषु
jīvanīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of जीवन (jīvaná)
Singular Dual Plural
Nominative जीवनम्
jīvanám
जीवने
jīvané
जीवनानि / जीवना¹
jīvanā́ni / jīvanā́¹
Vocative जीवन
jī́vana
जीवने
jī́vane
जीवनानि / जीवना¹
jī́vanāni / jī́vanā¹
Accusative जीवनम्
jīvanám
जीवने
jīvané
जीवनानि / जीवना¹
jīvanā́ni / jīvanā́¹
Instrumental जीवनेन
jīvanéna
जीवनाभ्याम्
jīvanā́bhyām
जीवनैः / जीवनेभिः¹
jīvanaíḥ / jīvanébhiḥ¹
Dative जीवनाय
jīvanā́ya
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Ablative जीवनात्
jīvanā́t
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Genitive जीवनस्य
jīvanásya
जीवनयोः
jīvanáyoḥ
जीवनानाम्
jīvanā́nām
Locative जीवने
jīvané
जीवनयोः
jīvanáyoḥ
जीवनेषु
jīvanéṣu
Notes
  • ¹Vedic

Noun

जीवन (jīvaná) m

  1. a living being
  2. wind
  3. son
  4. the plant kṣudraphalaka
  5. the plant jīvaka
  6. name of the author of mānasa-nayana

Declension

Masculine a-stem declension of जीवन (jīvaná)
Singular Dual Plural
Nominative जीवनः
jīvanáḥ
जीवनौ
jīvanaú
जीवनाः / जीवनासः¹
jīvanā́ḥ / jīvanā́saḥ¹
Vocative जीवन
jī́vana
जीवनौ
jī́vanau
जीवनाः / जीवनासः¹
jī́vanāḥ / jī́vanāsaḥ¹
Accusative जीवनम्
jīvanám
जीवनौ
jīvanaú
जीवनान्
jīvanā́n
Instrumental जीवनेन
jīvanéna
जीवनाभ्याम्
jīvanā́bhyām
जीवनैः / जीवनेभिः¹
jīvanaíḥ / jīvanébhiḥ¹
Dative जीवनाय
jīvanā́ya
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Ablative जीवनात्
jīvanā́t
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Genitive जीवनस्य
jīvanásya
जीवनयोः
jīvanáyoḥ
जीवनानाम्
jīvanā́nām
Locative जीवने
jīvané
जीवनयोः
jīvanáyoḥ
जीवनेषु
jīvanéṣu
Notes
  • ¹Vedic

Noun

जीवन (jīvaná) n

  1. life
  2. manner of living
  3. livelihood, means of living
  4. enlivening a magical formula
  5. the life-giving element, water
  6. milk
  7. fresh butter
  8. marrow

Declension

Neuter a-stem declension of जीवन (jīvaná)
Singular Dual Plural
Nominative जीवनम्
jīvanám
जीवने
jīvané
जीवनानि / जीवना¹
jīvanā́ni / jīvanā́¹
Vocative जीवन
jī́vana
जीवने
jī́vane
जीवनानि / जीवना¹
jī́vanāni / jī́vanā¹
Accusative जीवनम्
jīvanám
जीवने
jīvané
जीवनानि / जीवना¹
jīvanā́ni / jīvanā́¹
Instrumental जीवनेन
jīvanéna
जीवनाभ्याम्
jīvanā́bhyām
जीवनैः / जीवनेभिः¹
jīvanaíḥ / jīvanébhiḥ¹
Dative जीवनाय
jīvanā́ya
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Ablative जीवनात्
jīvanā́t
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Genitive जीवनस्य
jīvanásya
जीवनयोः
jīvanáyoḥ
जीवनानाम्
jīvanā́nām
Locative जीवने
jīvané
जीवनयोः
jīvanáyoḥ
जीवनेषु
jīvanéṣu
Notes
  • ¹Vedic

Descendants

  • Bengali: জীবন (jībon)
  • Gujarati: જીવન (jīvan)
  • Hindi: जीवन (jīvan)
  • Marathi: जीवन (jīvan)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.