नमति

Pali

Alternative forms

Verb

नमति (root nam, first conjugation)

  1. Devanagari script form of namati (“to bend”)

Conjugation

  • Present active participle: नमन्त् (namant), which see for forms and usage
  • Present middle participle: नममान (namamāna), which see for forms and usage

Adjective

नमति

  1. Devanagari script form of namati, which is locative singular of नमन्त् (namant, to bend), present participle of the verb above.

Sanskrit

Etymology

From Proto-Indo-Aryan *námati, from Proto-Indo-Iranian *námati, from Proto-Indo-European *ném-e-ti, from *nem-. Cognate with Younger Avestan 𐬥𐬆𐬨𐬀𐬌𐬙𐬈 (nəmaite), Tocharian B näm-.[1]

Pronunciation

Verb

नमति (námati) (root नम्, class 1, type P)[2]

  1. to bend, bow

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: नन्तुम् (nántum)
Undeclinable
Infinitive नन्तुम्
nántum
Gerund नत्वा
natvā́
Participles
Masculine/Neuter Gerundive नम्य / नन्तव्य / नमनीय
námya / nantavya / namanīya
Feminine Gerundive नम्या / नन्तव्या / नमनीया
námyā / nantavyā / namanīyā
Masculine/Neuter Past Passive Participle नत
natá
Feminine Past Passive Participle नता
natā́
Masculine/Neuter Past Active Participle नतवत्
natávat
Feminine Past Active Participle नतवती
natávatī
Present: नमति (námati), नम्यते (namyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third नमति
námati
नमतः
námataḥ
नमन्ति
námanti
-
-
-
-
-
-
नम्यते
namyáte
नम्येते
namyéte
नम्यन्ते
namyánte
Second नमसि
námasi
नमथः
námathaḥ
नमथ
námatha
-
-
-
-
-
-
नम्यसे
namyáse
नम्येथे
namyéthe
नम्यध्वे
namyádhve
First नमामि
námāmi
नमावः
námāvaḥ
नमामः
námāmaḥ
-
-
-
-
-
-
नम्ये
namyé
नम्यावहे
namyā́vahe
नम्यामहे
namyā́mahe
Imperative
Third नमतु / नमतात्
námatu / námatāt
नमताम्
námatām
नमन्तु
námantu
-
-
-
-
-
-
नम्यताम्
namyátām
नम्येताम्
namyétām
नम्यन्तम्
namyántam
Second नम / नमतात्
náma / námatāt
नमतम्
námatam
नमत
námata
-
-
-
-
-
-
नम्यस्व
namyásva
नम्येथाम्
namyéthām
नम्यध्वम्
namyádhvam
First नमानि
námāni
नमाव
námāva
नमाम
námāma
-
-
-
-
-
-
नम्यै
namyaí
नम्यावहै
namyā́vahai
नम्यामहै
namyā́mahai
Optative/Potential
Third नमेत्
námet
नमेताम्
námetām
नमेयुः
námeyuḥ
-
-
-
-
-
-
नम्येत
namyéta
नम्येयाताम्
namyéyātām
नम्येरन्
namyéran
Second नमेः
námeḥ
नमेतम्
námetam
नमेत
námeta
-
-
-
-
-
-
नम्येथाः
namyéthāḥ
नम्येयाथाम्
namyéyāthām
नम्येध्वम्
namyédhvam
First नमेयम्
námeyam
नमेव
námeva
नमेमः
námemaḥ
-
-
-
-
-
-
नम्येय
namyéya
नम्येवहि
namyévahi
नम्येमहि
namyémahi
Participles
नमत्
námat
-
-
नम्यमान
namyámāna
Imperfect: अनमत् (ánamat), अनम्यत (ánamyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अनमत्
ánamat
अनमताम्
ánamatām
अनमन्
ánaman
-
-
-
-
-
-
अनम्यत
ánamyata
अनम्येताम्
ánamyetām
अनम्यन्त
ánamyanta
Second अनमः
ánamaḥ
अनमतम्
ánamatam
अनमत
ánamata
-
-
-
-
-
-
अनम्यथाः
ánamyathāḥ
अनम्येथाम्
ánamyethām
अनम्यध्वम्
ánamyadhvam
First अनमम्
ánamam
अनमाव
ánamāva
अनमाम
ánamāma
-
-
-
-
-
-
अनम्ये
ánamye
अनम्यावहि
ánamyāvahi
अनम्यामहि
ánamyāmahi
Future: नंस्यति (naṃsyáti), नंस्यते (naṃsyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third नंस्यति
naṃsyáti
नंस्यतः
naṃsyátaḥ
नंस्यन्ति
naṃsyánti
नंस्यते
naṃsyáte
नंस्येते
naṃsyéte
नंस्यन्ते
naṃsyánte
Second नंस्यसि
naṃsyási
नंस्यथः
naṃsyáthaḥ
नंस्यथ
naṃsyátha
नंस्यसे
naṃsyáse
नंस्येथे
naṃsyéthe
नंस्यध्वे
naṃsyádhve
First नंस्यामि
naṃsyā́mi
नंस्यावः
naṃsyā́vaḥ
नंस्यामः
naṃsyā́maḥ
नंस्ये
naṃsyé
नंस्यावहे
naṃsyā́vahe
नंस्यामहे
naṃsyā́mahe
Periphrastic Indicative
Third नंता
naṃtā́
नंतारौ
naṃtā́rau
नंतारः
naṃtā́raḥ
नंता
naṃtā́
नंतारौ
naṃtā́rau
नंतारः
naṃtā́raḥ
Second नंतासि
naṃtā́si
नंतास्थः
naṃtā́sthaḥ
नंतास्थ
naṃtā́stha
नंतासे
naṃtā́se
नंतासाथे
naṃtā́sāthe
नंताध्वे
naṃtā́dhve
First नंतास्मि
naṃtā́smi
नंतास्वः
naṃtā́svaḥ
नंतास्मः
naṃtā́smaḥ
नंताहे
naṃtā́he
नंतास्वहे
naṃtā́svahe
नंतास्महे
naṃtā́smahe
Participles
नंस्यत्
naṃsyát
नंस्यान
naṃsyā́na
Conditional: अनंस्यत् (ánaṃsyat), अनंस्यत (ánaṃsyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनंस्यत्
ánaṃsyat
अनंस्यताम्
ánaṃsyatām
अनंस्यन्
ánaṃsyan
अनंस्यत
ánaṃsyata
अनंस्येताम्
ánaṃsyetām
अनंस्यन्त
ánaṃsyanta
Second अनंस्यः
ánaṃsyaḥ
अनंस्यतम्
ánaṃsyatam
अनंस्यत
ánaṃsyata
अनंस्यथाः
ánaṃsyathāḥ
अनंस्येथाम्
ánaṃsyethām
अनंस्यध्वम्
ánaṃsyadhvam
First अनंस्यम्
ánaṃsyam
अनंस्याव
ánaṃsyāva
अनंस्याम
ánaṃsyāma
अनंस्ये
ánaṃsye
अनंस्यावहि
ánaṃsyāvahi
अनंस्यामहि
ánaṃsyāmahi
Aorist: अनंसीत् (ánaṃsīt), अनंस्त (ánaṃsta)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनंसीत्
ánaṃsīt
अनंस्ताम्
ánaṃstām
अनंसुः
ánaṃsuḥ
अनंस्त
ánaṃsta
अनंसाताम्
ánaṃsātām
अनंसत
ánaṃsata
Second अनंसीः
ánaṃsīḥ
अनंस्तम्
ánaṃstam
अनंस्त
ánaṃsta
अनंस्थाः
ánaṃsthāḥ
अनंसाथाम्
ánaṃsāthām
अनंध्वम्
ánaṃdhvam
First अनंसम्
ánaṃsam
अनंस्व
ánaṃsva
अनंस्म
ánaṃsma
अनंसि
ánaṃsi
अनंस्वहि
ánaṃsvahi
अनंस्महि
ánaṃsmahi
Benedictive/Precative: नम्यात् (namyā́t), नंसीष्ट (naṃsīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third नम्यात्
namyā́t
नम्यास्ताम्
namyā́stām
नम्यासुः
namyā́suḥ
नंसीष्ट
naṃsīṣṭá
नंसीयास्ताम्
naṃsīyā́stām
नंसीरन्
naṃsīrán
Second नम्याः
namyā́ḥ
नम्यास्तम्
namyā́stam
नम्यास्त
namyā́sta
नंसीष्ठाः
naṃsīṣṭhā́ḥ
नंसीयास्थाम्
naṃsīyā́sthām
नंसीध्वम्
naṃsīdhvám
First नम्यासम्
namyā́sam
नम्यास्व
namyā́sva
नम्यास्म
namyā́sma
नंसीय
naṃsīyá
नंसीवहि
naṃsīváhi
नंसीमहि
naṃsīmáhi
Perfect: ननाम (nanā́ma), नेमे (nemé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third ननाम
nanā́ma
नेमतुः
nemátuḥ
नेमुः
nemúḥ
नेमे
nemé
नेमाते
nemā́te
नेमिरे
nemiré
Second ननमिथ
nanámitha
नेमथुः
nemáthuḥ
नेम
nemá
नेमिषे
nemiṣé
नेमाथे
nemā́the
नेमिध्वे
nemidhvé
First ननम
nanáma
नेमिव
nemivá
नेमिम
nemimá
नेमे
nemé
नेमिवहे
nemiváhe
नेमिमाहे
nemimā́he
Participles
नेमिवांस्
nemivā́ṃs
नेमान
nemāná

Descendants

  • Pali: namati
  • Magadhi Prakrit:
    • Oriya: ନଇଁବା (nôim̐ba)
  • Maharastri Prakrit: 𑀡𑀫𑀇 (ṇamaï)
    • Old Marathi: 𑘩𑘪𑘜𑘹 (lavaṇe)
  • Sauraseni Prakrit: 𑀡𑀫𑀤𑀺 (ṇamadi)
    • Gujarati: નમવું (namvũ)
    • Hindi: नौना (naunā)
    • Urdu: نَونَا
    • Nepali: नुहुनु (nuhunu)

References

  1. Rix, Helmut, editor (2001), 2. *nem-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 453
  2. Monier Williams (1899), नमति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 528.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.