भवति

Pali

Alternative forms

Verb

भवति (root bhū, first conjugation)

  1. Devanagari script form of bhavati (“to become”)

Conjugation

  • Present active participle: भवन्त् (bhavant), which see for forms and usage
  • Present middle participle: भवमान (bhavamāna), which see for forms and usage
  • Past participle: भूत (bhūta), which see for forms and usage

Adjective

भवति

  1. Devanagari script form of bhavati, which is masculine/neuter locative singular of भवन्त् (bhavant), present participle of the verb above

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Iranian *bʰáwHati, from Proto-Indo-European *bʰéwH-e-ti, an innovated verb stem derived from *bʰuH- (to appear, become, rise up).

Cognate with Ancient Greek φύω (phúō), Avestan 𐬠𐬎 (bu), Latin fuī, Old English bēon (whence English be).

Pronunciation

Verb

भवति (bhávati) (root भू, class 1, type P)

  1. to become; be
    संस्कृते त्रीणि वचनानि भवन्ति
    saṃskṛte trīṇi vacanāni bhavanti.
    There are three grammatical numbers in Sanskrit.
    Synonym: अस्ति (asti)
  2. to happen
  3. to constitute

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: भवितुम् (bhávitum)
Undeclinable
Infinitive भवितुम्
bhávitum
Gerund भूत्वा
bhūtvā́
Participles
Masculine/Neuter Gerundive भव्य / भवितव्य
bhavya / bhavitavya
Feminine Gerundive भव्या / भवितव्या
bhavyā / bhavitavyā
Masculine/Neuter Past Passive Participle भूत
bhūtá
Feminine Past Passive Participle भूता
bhūtā́
Masculine/Neuter Past Active Participle भूतवत्
bhūtávat
Feminine Past Active Participle भूतवती
bhūtávatī
Present: भवति (bhávati), भवते (bhávate), भूयते (bhūyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third भवति
bhávati
भवतः
bhávataḥ
भवन्ति
bhávanti
भवते
bhávate
भवेते
bhávete
भवन्ते
bhávante
भूयते
bhūyáte
भूयेते
bhūyéte
भूयन्ते
bhūyánte
Second भवसि
bhávasi
भवथः
bhávathaḥ
भवथ
bhávatha
भवसे
bhávase
भवेथे
bhávethe
भवध्वे
bhávadhve
भूयसे
bhūyáse
भूयेथे
bhūyéthe
भूयध्वे
bhūyádhve
First भवामि
bhávāmi
भवावः
bhávāvaḥ
भवामः
bhávāmaḥ
भवे
bháve
भवावहे
bhávāvahe
भवामहे
bhávāmahe
भूये
bhūyé
भूयावहे
bhūyā́vahe
भूयामहे
bhūyā́mahe
Imperative
Third भवतु / भवतात्
bhávatu / bhávatāt
भवताम्
bhávatām
भवन्तु
bhávantu
भवताम्
bhávatām
भवेताम्
bhávetām
भवन्तम्
bhávantam
भूयताम्
bhūyátām
भूयेताम्
bhūyétām
भूयन्तम्
bhūyántam
Second भव / भवतात्
bháva / bhávatāt
भवतम्
bhávatam
भवत
bhávata
भवस्व
bhávasva
भवेथाम्
bhávethām
भवध्वम्
bhávadhvam
भूयस्व
bhūyásva
भूयेथाम्
bhūyéthām
भूयध्वम्
bhūyádhvam
First भवानि
bhávāni
भवाव
bhávāva
भवाम
bhávāma
भवै
bhávai
भवावहै
bhávāvahai
भवामहै
bhávāmahai
भूयै
bhūyaí
भूयावहै
bhūyā́vahai
भूयामहै
bhūyā́mahai
Optative/Potential
Third भवेत्
bhávet
भवेताम्
bhávetām
भवेयुः
bháveyuḥ
भवेत
bháveta
भवेयाताम्
bháveyātām
भवेरन्
bháveran
भूयेत
bhūyéta
भूयेयाताम्
bhūyéyātām
भूयेरन्
bhūyéran
Second भवेः
bháveḥ
भवेतम्
bhávetam
भवेत
bháveta
भवेथाः
bhávethāḥ
भवेयाथाम्
bháveyāthām
भवेध्वम्
bhávedhvam
भूयेथाः
bhūyéthāḥ
भूयेयाथाम्
bhūyéyāthām
भूयेध्वम्
bhūyédhvam
First भवेयम्
bháveyam
भवेव
bháveva
भवेमः
bhávemaḥ
भवेय
bháveya
भवेवहि
bhávevahi
भवेमहि
bhávemahi
भूयेय
bhūyéya
भूयेवहि
bhūyévahi
भूयेमहि
bhūyémahi
Participles
भवत्
bhávat
भवमान
bhávamāna
भूयमान
bhūyámāna
Imperfect: अभवत् (ábhavat), अभवत (ábhavata), अभूयत (ábhūyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अभवत्
ábhavat
अभवताम्
ábhavatām
अभवन्
ábhavan
अभवत
ábhavata
अभवेताम्
ábhavetām
अभवन्त
ábhavanta
अभूयत
ábhūyata
अभूयेताम्
ábhūyetām
अभूयन्त
ábhūyanta
Second अभवः
ábhavaḥ
अभवतम्
ábhavatam
अभवत
ábhavata
अभवथाः
ábhavathāḥ
अभवेथाम्
ábhavethām
अभवध्वम्
ábhavadhvam
अभूयथाः
ábhūyathāḥ
अभूयेथाम्
ábhūyethām
अभूयध्वम्
ábhūyadhvam
First अभवम्
ábhavam
अभवाव
ábhavāva
अभवाम
ábhavāma
अभवे
ábhave
अभवावहि
ábhavāvahi
अभवामहि
ábhavāmahi
अभूये
ábhūye
अभूयावहि
ábhūyāvahi
अभूयामहि
ábhūyāmahi
Future: भविष्यति (bhaviṣyáti), भविष्यते (bhaviṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third भविष्यति
bhaviṣyáti
भविष्यतः
bhaviṣyátaḥ
भविष्यन्ति
bhaviṣyánti
भविष्यते
bhaviṣyáte
भविष्येते
bhaviṣyéte
भविष्यन्ते
bhaviṣyánte
Second भविष्यसि
bhaviṣyási
भविष्यथः
bhaviṣyáthaḥ
भविष्यथ
bhaviṣyátha
भविष्यसे
bhaviṣyáse
भविष्येथे
bhaviṣyéthe
भविष्यध्वे
bhaviṣyádhve
First भविष्यामि
bhaviṣyā́mi
भविष्यावः
bhaviṣyā́vaḥ
भविष्यामः
bhaviṣyā́maḥ
भविष्ये
bhaviṣyé
भविष्यावहे
bhaviṣyā́vahe
भविष्यामहे
bhaviṣyā́mahe
Periphrastic Indicative
Third भविता
bhavitā́
भवितारौ
bhavitā́rau
भवितारः
bhavitā́raḥ
भविता
bhavitā́
भवितारौ
bhavitā́rau
भवितारः
bhavitā́raḥ
Second भवितासि
bhavitā́si
भवितास्थः
bhavitā́sthaḥ
भवितास्थ
bhavitā́stha
भवितासे
bhavitā́se
भवितासाथे
bhavitā́sāthe
भविताध्वे
bhavitā́dhve
First भवितास्मि
bhavitā́smi
भवितास्वः
bhavitā́svaḥ
भवितास्मः
bhavitā́smaḥ
भविताहे
bhavitā́he
भवितास्वहे
bhavitā́svahe
भवितास्महे
bhavitā́smahe
Participles
भविष्यत्
bhaviṣyát
भविष्याण
bhaviṣyā́ṇa
Conditional: अभविष्यत् (ábhaviṣyat), अभविष्यत (ábhaviṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभविष्यत्
ábhaviṣyat
अभविष्यताम्
ábhaviṣyatām
अभविष्यन्
ábhaviṣyan
अभविष्यत
ábhaviṣyata
अभविष्येताम्
ábhaviṣyetām
अभविष्यन्त
ábhaviṣyanta
Second अभविष्यः
ábhaviṣyaḥ
अभविष्यतम्
ábhaviṣyatam
अभविष्यत
ábhaviṣyata
अभविष्यथाः
ábhaviṣyathāḥ
अभविष्येथाम्
ábhaviṣyethām
अभविष्यध्वम्
ábhaviṣyadhvam
First अभविष्यम्
ábhaviṣyam
अभविष्याव
ábhaviṣyāva
अभविष्याम
ábhaviṣyāma
अभविष्ये
ábhaviṣye
अभविष्यावहि
ábhaviṣyāvahi
अभविष्यामहि
ábhaviṣyāmahi
Aorist: अभूत् (ábhūt), अभविष्ट (ábhaviṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभूत्
ábhūt
अभूताम्
ábhūtām
अभुवन्
ábhuvan
अभविष्ट
ábhaviṣṭa
अभविषाताम्
ábhaviṣātām
अभविषत
ábhaviṣata
Second अभूः
ábhūḥ
अभूतम्
ábhūtam
अभूत
ábhūta
अभविष्ठाः
ábhaviṣṭhāḥ
अभविषाथाम्
ábhaviṣāthām
अभविढ्वम्
ábhaviḍhvam
First अभूवम्
ábhūvam
अभूव
ábhūva
अभूम
ábhūma
अभविषि
ábhaviṣi
अभविष्वहि
ábhaviṣvahi
अभविष्महि
ábhaviṣmahi
Benedictive/Precative: भूयात् (bhūyā́t), भविषीष्ट (bhaviṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third भूयात्
bhūyā́t
भूयास्ताम्
bhūyā́stām
भूयासुः
bhūyā́suḥ
भविषीष्ट
bhaviṣīṣṭá
भविषीयास्ताम्
bhaviṣīyā́stām
भविषीरन्
bhaviṣīrán
Second भूयाः
bhūyā́ḥ
भूयास्तम्
bhūyā́stam
भूयास्त
bhūyā́sta
भविषीष्ठाः
bhaviṣīṣṭhā́ḥ
भविषीयास्थाम्
bhaviṣīyā́sthām
भविषीध्वम्
bhaviṣīdhvám
First भूयासम्
bhūyā́sam
भूयास्व
bhūyā́sva
भूयास्म
bhūyā́sma
भविषीय
bhaviṣīyá
भविषीवहि
bhaviṣīváhi
भविषीमहि
bhaviṣīmáhi
Perfect: बभूव (babhū́va), बभूवे (babhū́ve)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third बभूव
babhū́va
बभूवतुः
babhū́vatuḥ
बभूवुः
babhū́vuḥ
बभूवे
babhū́ve
बभूवाते
babhū́vāte
बभूविरे
babhū́vire
Second बभूविथ
babhū́vitha
बभूवथुः
babhū́vathuḥ
बभूव
babhū́va
बभूविषे
babhū́viṣe
बभूवाथे
babhū́vāthe
बभूविध्वे
babhū́vidhve
First बभूव
babhū́va
बभूविव
babhū́viva
बभूविम
babhū́vima
बभूवे
babhū́ve
बभूविवहे
babhū́vivahe
बभूविमाहे
babhū́vimāhe
Participles
बभूविवांस्
babhū́vivāṃs
बभूवान
babhū́vāna

Descendants

  • Pali: bhavati, hoti
  • Prakrit: 𑀪𑀯𑀇 (bhavaï), 𑀪𑀯𑀏 (bhavae)
    • Khasa Prakrit:
      • Kumaoni: हुणो (to be)
      • Nepali: हुनु (hunu), हो (ho)
      • Western Pahari:
        • Bhadrawahi: भोणू (bhōṇū)
        • Pangwali: भूणा (bhūṇā)
    • Magadhi Prakrit: 𑀳𑁄𑀢𑀺 (hoti)
    • Maharastri Prakrit: 𑀳𑁄𑀇 (hoi)
    • Paisaci Prakrit:
      • Punjabi:
        Gurmukhi: ਹੋਣਾ (hoṇā), ਹੌਣਾ (hauṇā)
        Shahmukhi: حوݨَا (ḥoṇā), حَوݨَا (ḥauṇā)
        • Lahnda: [script needed] (ho-, to become, be)
    • Sauraseni Prakrit: 𑀪𑁄𑀤𑀺 (bhodi)
  • Dardic:
    • Ashkun: [script needed] (bōm, to be)
    • Dameli: [script needed] (bum)
    • Domaaki: [script needed] (huína, to become, be)
    • Gawar-Bati: بو (), بم (bima)
    • Indus Kohistani: [script needed] (hō̆-)
    • Kalami: [script needed] (hū-, to be, become)
    • Kalasha: [script needed] (hāw-, to become)
    • Kashmiri: بۄون (bọwun, to become)
    • Khowar: بک (bik, to become), بوم (bōm)
    • Phalura: ہن (hinu)
    • Shina: بوک (boĭki̯, to become)
      • Kohistani Shina: بون (bōnṷ, to be)
    • Shumashti: [script needed] (bo-, to become)
    • Torwali: حو ()
    • Ushojo: بون (bōn)
    • Wotapuri-Katarqalai: [script needed] (wō-)
  • → Proto-Nuristani:
    • Waigali: [script needed] (, to become)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.