भूत

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /bʱuːt̪/

Noun

भूत (bhūt) m (Urdu spelling بھوت)

  1. ghost, spirit
  2. (figurative) an ugly man

Declension

Synonyms

  • (ghost): प्रेत (pret)
  • पिशाच (piśāc, flesh eating demons)
  • वेताल (vetāl, spirits inhabiting corpses and charnel ground)

Pali

Alternative forms

Adjective

भूत

  1. Devanagari script form of bhūta (“genuine”)

Declension

Noun

भूत m

  1. Devanagari script form of bhūta (“beings”)

Declension

Noun

भूत n

  1. Devanagari script form of bhūta (“nature”)

Declension

Noun

भूत m

  1. Devanagari script form of bhūta (“supernatural being”)

Declension

Noun

भूत n

  1. Devanagari script form of bhūta (“truth”)

Declension

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *bʰuHtás (become, been), from Proto-Indo-European *bʰuH-tó-s, past participle of *bʰuH- (to be). Cognate with Avestan 𐬠𐬏𐬙𐬀 (būta, become, been), Old Irish both (been), Ancient Greek φῠτός (phutós), Lithuanian būtas.

Pronunciation

Participle

भूत (bhūtá)

  1. past participle of भवति (bhavati); been

Adjective

भूत (bhūtá)

  1. become, been
  2. past
  3. happened, true, real

Declension

Masculine a-stem declension of भूत (bhūtá)
Singular Dual Plural
Nominative भूतः
bhūtáḥ
भूतौ
bhūtaú
भूताः / भूतासः¹
bhūtā́ḥ / bhūtā́saḥ¹
Vocative भूत
bhū́ta
भूतौ
bhū́tau
भूताः / भूतासः¹
bhū́tāḥ / bhū́tāsaḥ¹
Accusative भूतम्
bhūtám
भूतौ
bhūtaú
भूतान्
bhūtā́n
Instrumental भूतेन
bhūténa
भूताभ्याम्
bhūtā́bhyām
भूतैः / भूतेभिः¹
bhūtaíḥ / bhūtébhiḥ¹
Dative भूताय
bhūtā́ya
भूताभ्याम्
bhūtā́bhyām
भूतेभ्यः
bhūtébhyaḥ
Ablative भूतात्
bhūtā́t
भूताभ्याम्
bhūtā́bhyām
भूतेभ्यः
bhūtébhyaḥ
Genitive भूतस्य
bhūtásya
भूतयोः
bhūtáyoḥ
भूतानाम्
bhūtā́nām
Locative भूते
bhūté
भूतयोः
bhūtáyoḥ
भूतेषु
bhūtéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भूता (bhūtā́)
Singular Dual Plural
Nominative भूता
bhūtā́
भूते
bhūté
भूताः
bhūtā́ḥ
Vocative भूते
bhū́te
भूते
bhū́te
भूताः
bhū́tāḥ
Accusative भूताम्
bhūtā́m
भूते
bhūté
भूताः
bhūtā́ḥ
Instrumental भूतया / भूता¹
bhūtáyā / bhūtā́¹
भूताभ्याम्
bhūtā́bhyām
भूताभिः
bhūtā́bhiḥ
Dative भूतायै
bhūtā́yai
भूताभ्याम्
bhūtā́bhyām
भूताभ्यः
bhūtā́bhyaḥ
Ablative भूतायाः
bhūtā́yāḥ
भूताभ्याम्
bhūtā́bhyām
भूताभ्यः
bhūtā́bhyaḥ
Genitive भूतायाः
bhūtā́yāḥ
भूतयोः
bhūtáyoḥ
भूतानाम्
bhūtā́nām
Locative भूतायाम्
bhūtā́yām
भूतयोः
bhūtáyoḥ
भूतासु
bhūtā́su
Notes
  • ¹Vedic
Neuter a-stem declension of भूत (bhūtá)
Singular Dual Plural
Nominative भूतम्
bhūtám
भूते
bhūté
भूतानि / भूता¹
bhūtā́ni / bhūtā́¹
Vocative भूत
bhū́ta
भूते
bhū́te
भूतानि / भूता¹
bhū́tāni / bhū́tā¹
Accusative भूतम्
bhūtám
भूते
bhūté
भूतानि / भूता¹
bhūtā́ni / bhūtā́¹
Instrumental भूतेन
bhūténa
भूताभ्याम्
bhūtā́bhyām
भूतैः / भूतेभिः¹
bhūtaíḥ / bhūtébhiḥ¹
Dative भूताय
bhūtā́ya
भूताभ्याम्
bhūtā́bhyām
भूतेभ्यः
bhūtébhyaḥ
Ablative भूतात्
bhūtā́t
भूताभ्याम्
bhūtā́bhyām
भूतेभ्यः
bhūtébhyaḥ
Genitive भूतस्य
bhūtásya
भूतयोः
bhūtáyoḥ
भूतानाम्
bhūtā́nām
Locative भूते
bhūté
भूतयोः
bhūtáyoḥ
भूतेषु
bhūtéṣu
Notes
  • ¹Vedic

Derived terms

Descendants

  • Ashokan Prakrit: *𑀪𑀼𑀢 (*bhuta /bhūta/), *𑀳𑀼𑀢 (*huta /hūta/) (attested in compounds)
  • Gandhari: 𐨧𐨂𐨡 (bhuda)
  • Pali: bhūta

Noun

भूत (bhūtá) n

  1. living being, anything that is or exists
  2. the world
  3. "that which has been (in the past)"; a ghost of a dead person, a spirit
  4. demon, imp, goblin

Declension

Neuter a-stem declension of भूत (bhūta)
Singular Dual Plural
Nominative भूतम्
bhūtam
भूते
bhūte
भूतानि / भूता¹
bhūtāni / bhūtā¹
Vocative भूत
bhūta
भूते
bhūte
भूतानि / भूता¹
bhūtāni / bhūtā¹
Accusative भूतम्
bhūtam
भूते
bhūte
भूतानि / भूता¹
bhūtāni / bhūtā¹
Instrumental भूतेन
bhūtena
भूताभ्याम्
bhūtābhyām
भूतैः / भूतेभिः¹
bhūtaiḥ / bhūtebhiḥ¹
Dative भूताय
bhūtāya
भूताभ्याम्
bhūtābhyām
भूतेभ्यः
bhūtebhyaḥ
Ablative भूतात्
bhūtāt
भूताभ्याम्
bhūtābhyām
भूतेभ्यः
bhūtebhyaḥ
Genitive भूतस्य
bhūtasya
भूतयोः
bhūtayoḥ
भूतानाम्
bhūtānām
Locative भूते
bhūte
भूतयोः
bhūtayoḥ
भूतेषु
bhūteṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.