वातावरण

Hindi

Etymology

From वात (vāt, air) + आवरण (āvaraṇ, covering), both of which are Sanskrit words.

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɑː.t̪ɑː.ʋə.ɾəɳ/, [ʋäː.t̪äː.ʋə.ɾə̃ɳ]

Noun

वातावरण (vātāvaraṇ) m (Urdu spelling واتاورن)

  1. atmosphere
    Synonym: वायुमंडल (vāyumaṇḍal)
  2. circumstance, environment
    Synonyms: परिस्थिति (paristhiti), हालात (hālāt)

Declension

Sanskrit

Alternative scripts

Etymology

From वात (vāta, air) + आवरण (āvaraṇa, covering).

Pronunciation

Noun

वातावरण (vātāvaraṇa) n

  1. (New Sanskrit) atmosphere, environment

Declension

Neuter a-stem declension of वातावरण (vātāvaraṇa)
Singular Dual Plural
Nominative वातावरणम्
vātāvaraṇam
वातावरणे
vātāvaraṇe
वातावरणानि / वातावरणा¹
vātāvaraṇāni / vātāvaraṇā¹
Vocative वातावरण
vātāvaraṇa
वातावरणे
vātāvaraṇe
वातावरणानि / वातावरणा¹
vātāvaraṇāni / vātāvaraṇā¹
Accusative वातावरणम्
vātāvaraṇam
वातावरणे
vātāvaraṇe
वातावरणानि / वातावरणा¹
vātāvaraṇāni / vātāvaraṇā¹
Instrumental वातावरणेन
vātāvaraṇena
वातावरणाभ्याम्
vātāvaraṇābhyām
वातावरणैः / वातावरणेभिः¹
vātāvaraṇaiḥ / vātāvaraṇebhiḥ¹
Dative वातावरणाय
vātāvaraṇāya
वातावरणाभ्याम्
vātāvaraṇābhyām
वातावरणेभ्यः
vātāvaraṇebhyaḥ
Ablative वातावरणात्
vātāvaraṇāt
वातावरणाभ्याम्
vātāvaraṇābhyām
वातावरणेभ्यः
vātāvaraṇebhyaḥ
Genitive वातावरणस्य
vātāvaraṇasya
वातावरणयोः
vātāvaraṇayoḥ
वातावरणानाम्
vātāvaraṇānām
Locative वातावरणे
vātāvaraṇe
वातावरणयोः
vātāvaraṇayoḥ
वातावरणेषु
vātāvaraṇeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.