स्वादु

Hindi

Etymology

Learned borrowing from Sanskrit स्वादु (svādú).

Pronunciation

  • (Delhi Hindi) IPA(key): /sʋɑː.d̪uː/, [s̪ʋäː.d̪uː]

Adjective

स्वादु (svādu) (indeclinable, Urdu spelling سْوادُو)

  1. tasty, flavoursome, savoury, sweet, delicious
    Synonyms: ज़ायक़ेदार (zāyqedār), लज़ीज़ (lazīz), मस्त (mast), स्वादिष्ट (svādiṣṭ)
  2. dainty, delicate
  3. pleasing, agreeable, delightful
    Synonyms: मज़ेदार (mazedār), लज़ीज़ (lazīz)

Noun

स्वादु (svādu) f (Urdu spelling سْوادُو) (formal, rare)

  1. a grape
    Synonyms: द्राक्षा (drākṣā), दाख (dākh), अंगूर (aṅgūr)

Declension

Noun

स्वादु (svādu) m (Urdu spelling سْوادُو) (formal, rare)

  1. sweetness
  2. pleasantness, charm, beauty
  3. sugar, molasses
    Synonyms: शक्कर (śakkar), शर्करा (śarkarā)

Declension

Further reading

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *swáHduš, from Proto-Indo-European *swéh₂dus (sweet). Cognate with Latin suāvis, Ancient Greek ἡδύς (hēdús), Old English swēte (whence English sweet). Synchronically, from स्वद् (svad, root) + -उ (-u).

Pronunciation

Adjective

स्वादु (svādú)

  1. delicious, tasty, savoury, palatable, sweet
  2. delicate, dainty

Declension

Masculine u-stem declension of स्वादु (svādú)
Singular Dual Plural
Nominative स्वादुः
svādúḥ
स्वादू
svādū́
स्वादवः
svādávaḥ
Vocative स्वादो
svā́do
स्वादू
svā́dū
स्वादवः
svā́davaḥ
Accusative स्वादुम्
svādúm
स्वादू
svādū́
स्वादून्
svādū́n
Instrumental स्वादुना / स्वाद्वा¹
svādúnā / svādvā̀¹
स्वादुभ्याम्
svādúbhyām
स्वादुभिः
svādúbhiḥ
Dative स्वादवे / स्वाद्वे²
svādáve / svādvè²
स्वादुभ्याम्
svādúbhyām
स्वादुभ्यः
svādúbhyaḥ
Ablative स्वादोः / स्वाद्वः²
svādóḥ / svādvàḥ²
स्वादुभ्याम्
svādúbhyām
स्वादुभ्यः
svādúbhyaḥ
Genitive स्वादोः / स्वाद्वः²
svādóḥ / svādvàḥ²
स्वाद्वोः
svādvóḥ
स्वादूनाम्
svādūnā́m
Locative स्वादौ
svādaú
स्वाद्वोः
svādvóḥ
स्वादुषु
svādúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine ī-stem declension of स्वाद्वी (svādvī́)
Singular Dual Plural
Nominative स्वाद्वी
svādvī́
स्वाद्व्यौ / स्वाद्वी¹
svādvyaù / svādvī́¹
स्वाद्व्यः / स्वाद्वीः¹
svādvyàḥ / svādvī́ḥ¹
Vocative स्वाद्वि
svā́dvi
स्वाद्व्यौ / स्वाद्वी¹
svā́dvyau / svādvī́¹
स्वाद्व्यः / स्वाद्वीः¹
svā́dvyaḥ / svā́dvīḥ¹
Accusative स्वाद्वीम्
svādvī́m
स्वाद्व्यौ / स्वाद्वी¹
svādvyaù / svādvī́¹
स्वाद्वीः
svādvī́ḥ
Instrumental स्वाद्व्या
svādvyā̀
स्वाद्वीभ्याम्
svādvī́bhyām
स्वाद्वीभिः
svādvī́bhiḥ
Dative स्वाद्व्यै
svādvyaì
स्वाद्वीभ्याम्
svādvī́bhyām
स्वाद्वीभ्यः
svādvī́bhyaḥ
Ablative स्वाद्व्याः
svādvyā̀ḥ
स्वाद्वीभ्याम्
svādvī́bhyām
स्वाद्वीभ्यः
svādvī́bhyaḥ
Genitive स्वाद्व्याः
svādvyā̀ḥ
स्वाद्व्योः
svādvyòḥ
स्वाद्वीनाम्
svādvī́nām
Locative स्वाद्व्याम्
svādvyā̀m
स्वाद्व्योः
svādvyòḥ
स्वाद्वीषु
svādvī́ṣu
Notes
  • ¹Vedic
Neuter u-stem declension of स्वादु (svādú)
Singular Dual Plural
Nominative स्वादु
svādú
स्वादुनी
svādúnī
स्वादू / स्वादु / स्वादूनि¹
svādū́ / svādú / svādū́ni¹
Vocative स्वादु / स्वादो
svādú / svā́do
स्वादुनी
svā́dunī
स्वादू / स्वादु / स्वादूनि¹
svā́dū / svādú / svā́dūni¹
Accusative स्वादु
svādú
स्वादुनी
svādúnī
स्वादू / स्वादु / स्वादूनि¹
svādū́ / svādú / svādū́ni¹
Instrumental स्वादुना / स्वाद्वा²
svādúnā / svādvā̀²
स्वादुभ्याम्
svādúbhyām
स्वादुभिः
svādúbhiḥ
Dative स्वादवे / स्वाद्वे³
svādáve / svādvè³
स्वादुभ्याम्
svādúbhyām
स्वादुभ्यः
svādúbhyaḥ
Ablative स्वादोः / स्वादुनः¹ / स्वाद्वः³
svādóḥ / svādúnaḥ¹ / svādvàḥ³
स्वादुभ्याम्
svādúbhyām
स्वादुभ्यः
svādúbhyaḥ
Genitive स्वादोः / स्वादुनः¹ / स्वाद्वः³
svādóḥ / svādúnaḥ¹ / svādvàḥ³
स्वादुनोः
svādúnoḥ
स्वादूनाम्
svādūnā́m
Locative स्वादुनि
svādúni
स्वादुनोः
svādúnoḥ
स्वादुषु
svādúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Noun

स्वादु (svādú) m

  1. sweetness
  2. pleasantness, charm, beauty
  3. sugar, molasses
    Synonyms: see Thesaurus:शर्करा

Declension

Masculine u-stem declension of स्वादु (svādú)
Singular Dual Plural
Nominative स्वादुः
svādúḥ
स्वादू
svādū́
स्वादवः
svādávaḥ
Vocative स्वादो
svā́do
स्वादू
svā́dū
स्वादवः
svā́davaḥ
Accusative स्वादुम्
svādúm
स्वादू
svādū́
स्वादून्
svādū́n
Instrumental स्वादुना / स्वाद्वा¹
svādúnā / svādvā̀¹
स्वादुभ्याम्
svādúbhyām
स्वादुभिः
svādúbhiḥ
Dative स्वादवे / स्वाद्वे²
svādáve / svādvè²
स्वादुभ्याम्
svādúbhyām
स्वादुभ्यः
svādúbhyaḥ
Ablative स्वादोः / स्वाद्वः²
svādóḥ / svādvàḥ²
स्वादुभ्याम्
svādúbhyām
स्वादुभ्यः
svādúbhyaḥ
Genitive स्वादोः / स्वाद्वः²
svādóḥ / svādvàḥ²
स्वाद्वोः
svādvóḥ
स्वादूनाम्
svādūnā́m
Locative स्वादौ
svādaú
स्वाद्वोः
svādvóḥ
स्वादुषु
svādúṣu
Notes
  • ¹Vedic
  • ²Less common

Noun

स्वादु (svādú) f

  1. grape
    Synonyms: see Thesaurus:द्राक्षा

Declension

Feminine u-stem declension of स्वादु (svādú)
Singular Dual Plural
Nominative स्वादुः
svādúḥ
स्वादू
svādū́
स्वादवः
svādávaḥ
Vocative स्वादो
svā́do
स्वादू
svā́dū
स्वादवः
svā́davaḥ
Accusative स्वादुम्
svādúm
स्वादू
svādū́
स्वादूः
svādū́ḥ
Instrumental स्वाद्वा
svādvā̀
स्वादुभ्याम्
svādúbhyām
स्वादुभिः
svādúbhiḥ
Dative स्वादवे / स्वाद्वे¹ / स्वाद्वै²
svādáve / svādvè¹ / svādvaì²
स्वादुभ्याम्
svādúbhyām
स्वादुभ्यः
svādúbhyaḥ
Ablative स्वादोः / स्वाद्वाः²
svādóḥ / svādvā̀ḥ²
स्वादुभ्याम्
svādúbhyām
स्वादुभ्यः
svādúbhyaḥ
Genitive स्वादोः / स्वाद्वाः²
svādóḥ / svādvā̀ḥ²
स्वाद्वोः
svādvóḥ
स्वादूनाम्
svādūnā́m
Locative स्वादौ / स्वाद्वाम्²
svādaú / svādvā̀m²
स्वाद्वोः
svādvóḥ
स्वादुषु
svādúṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Descendants

  • Bengali: স্বাদু (sbadu)
  • Gujarati: સ્વાદુ (svādu)
  • Hindustani: svādu (learned)
    Hindi: स्वादु
    Urdu: سْوَادُو

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.