अक्षम्य

Hindi

Etymology

Sanskritic formation from अ- (a-, un-) + क्षम्य (kṣamya, forgivable).

Pronunciation

  • (Delhi Hindi) IPA(key): /ək.ʂəm.jᵊ/, [ək.ʃə̃m.jᵊ]

Adjective

अक्षम्य (akṣamya) (indeclinable)

  1. unforgivable
    Antonym: क्षम्य (kṣamya)

References

Sanskrit

Alternative scripts

Etymology

अ- (a-, negative prefix) + क्षम् (kṣam, to forgive, root) + -य (-ya, -able)

Pronunciation

Adjective

अक्षम्य (akṣamya) (New Sanskrit)

  1. unforgivable, unpardonable
    • 2005, अशोक कुमार डबराल [Ashok Kumar Dabral], धुक्षते हा धरित्री: धरित्रीयं महाकाव्यं, New Delhi: Panni Prakashan, →OCLC, page 90:
      वर्णा विवर्णतां याता वर्णाश्च वर्णनेऽक्षमाः । अक्षम्याः सन्ति ते वर्णा जाता ये वर्णसङ्कराः ॥
      varṇā vivarṇatāṃ yātā varṇāśca varṇaneʼkṣamāḥ . akṣamyāḥ santi te varṇā jātā ye varṇasaṅkarāḥ .
      The varnas [that] have gone into a low condition of life, [those] varnas are unfit for describing. Unpardonable are those varnas which have intermixed with other varnas.

Declension

Masculine a-stem declension of अक्षम्य (akṣamya)
Singular Dual Plural
Nominative अक्षम्यः
akṣamyaḥ
अक्षम्यौ
akṣamyau
अक्षम्याः / अक्षम्यासः¹
akṣamyāḥ / akṣamyāsaḥ¹
Vocative अक्षम्य
akṣamya
अक्षम्यौ
akṣamyau
अक्षम्याः / अक्षम्यासः¹
akṣamyāḥ / akṣamyāsaḥ¹
Accusative अक्षम्यम्
akṣamyam
अक्षम्यौ
akṣamyau
अक्षम्यान्
akṣamyān
Instrumental अक्षम्येण
akṣamyeṇa
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्यैः / अक्षम्येभिः¹
akṣamyaiḥ / akṣamyebhiḥ¹
Dative अक्षम्याय
akṣamyāya
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्येभ्यः
akṣamyebhyaḥ
Ablative अक्षम्यात्
akṣamyāt
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्येभ्यः
akṣamyebhyaḥ
Genitive अक्षम्यस्य
akṣamyasya
अक्षम्ययोः
akṣamyayoḥ
अक्षम्याणाम्
akṣamyāṇām
Locative अक्षम्ये
akṣamye
अक्षम्ययोः
akṣamyayoḥ
अक्षम्येषु
akṣamyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अक्षम्या (akṣamyā)
Singular Dual Plural
Nominative अक्षम्या
akṣamyā
अक्षम्ये
akṣamye
अक्षम्याः
akṣamyāḥ
Vocative अक्षम्ये
akṣamye
अक्षम्ये
akṣamye
अक्षम्याः
akṣamyāḥ
Accusative अक्षम्याम्
akṣamyām
अक्षम्ये
akṣamye
अक्षम्याः
akṣamyāḥ
Instrumental अक्षम्यया / अक्षम्या¹
akṣamyayā / akṣamyā¹
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्याभिः
akṣamyābhiḥ
Dative अक्षम्यायै
akṣamyāyai
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्याभ्यः
akṣamyābhyaḥ
Ablative अक्षम्यायाः
akṣamyāyāḥ
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्याभ्यः
akṣamyābhyaḥ
Genitive अक्षम्यायाः
akṣamyāyāḥ
अक्षम्ययोः
akṣamyayoḥ
अक्षम्याणाम्
akṣamyāṇām
Locative अक्षम्यायाम्
akṣamyāyām
अक्षम्ययोः
akṣamyayoḥ
अक्षम्यासु
akṣamyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अक्षम्य (akṣamya)
Singular Dual Plural
Nominative अक्षम्यम्
akṣamyam
अक्षम्ये
akṣamye
अक्षम्याणि / अक्षम्या¹
akṣamyāṇi / akṣamyā¹
Vocative अक्षम्य
akṣamya
अक्षम्ये
akṣamye
अक्षम्याणि / अक्षम्या¹
akṣamyāṇi / akṣamyā¹
Accusative अक्षम्यम्
akṣamyam
अक्षम्ये
akṣamye
अक्षम्याणि / अक्षम्या¹
akṣamyāṇi / akṣamyā¹
Instrumental अक्षम्येण
akṣamyeṇa
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्यैः / अक्षम्येभिः¹
akṣamyaiḥ / akṣamyebhiḥ¹
Dative अक्षम्याय
akṣamyāya
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्येभ्यः
akṣamyebhyaḥ
Ablative अक्षम्यात्
akṣamyāt
अक्षम्याभ्याम्
akṣamyābhyām
अक्षम्येभ्यः
akṣamyebhyaḥ
Genitive अक्षम्यस्य
akṣamyasya
अक्षम्ययोः
akṣamyayoḥ
अक्षम्याणाम्
akṣamyāṇām
Locative अक्षम्ये
akṣamye
अक्षम्ययोः
akṣamyayoḥ
अक्षम्येषु
akṣamyeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.