अङ्गन

Sanskrit

Alternative scripts

Etymology

From अङ्ग् (aṅg, root) + -अन (-ana).

Pronunciation

Noun

अङ्गन (aṅgana) n

  1. the act of walking
  2. "place to walk in", yard, court, area, courtyard

Declension

Neuter a-stem declension of अङ्गन (aṅgana)
Singular Dual Plural
Nominative अङ्गनम्
aṅganam
अङ्गने
aṅgane
अङ्गनानि / अङ्गना¹
aṅganāni / aṅganā¹
Vocative अङ्गन
aṅgana
अङ्गने
aṅgane
अङ्गनानि / अङ्गना¹
aṅganāni / aṅganā¹
Accusative अङ्गनम्
aṅganam
अङ्गने
aṅgane
अङ्गनानि / अङ्गना¹
aṅganāni / aṅganā¹
Instrumental अङ्गनेन
aṅganena
अङ्गनाभ्याम्
aṅganābhyām
अङ्गनैः / अङ्गनेभिः¹
aṅganaiḥ / aṅganebhiḥ¹
Dative अङ्गनाय
aṅganāya
अङ्गनाभ्याम्
aṅganābhyām
अङ्गनेभ्यः
aṅganebhyaḥ
Ablative अङ्गनात्
aṅganāt
अङ्गनाभ्याम्
aṅganābhyām
अङ्गनेभ्यः
aṅganebhyaḥ
Genitive अङ्गनस्य
aṅganasya
अङ्गनयोः
aṅganayoḥ
अङ्गनानाम्
aṅganānām
Locative अङ्गने
aṅgane
अङ्गनयोः
aṅganayoḥ
अङ्गनेषु
aṅganeṣu
Notes
  • ¹Vedic

Descendants

  • Helu:
    • Sinhalese: අඟුණුව (aⁿguṇuwa)
  • Magadhi Prakrit:
    • Bengali: অঙ্গন (oṅgon), আঙ্গিনা (aṅgina)
    • Maithili:
      Devanagari: आङन (āṅan)
      Tirhuta: 𑒂𑒓𑒢 (āṅana)
    • Oriya: ଅଗଣା (ôgôṇa)
  • Maharastri Prakrit: 𑀅𑀁𑀕𑀡 (aṃgaṇa)
    • Konkani: āṅgaṇ
      Devanagari: आंगण
      Kannada: ಆಂಗಣ್
      Latin: angonn
    • Old Marathi:
      Devanagari: आंगण (āṃgaṇa)
      Modi: 𑘁𑘽𑘐𑘜 (āṃgaṇa)
  • Paisaci Prakrit:
    • Vracada Apabhramsa:
      • Sindhi:
        Arabic: اَڱَڻُ
        Devanagari: अङणु
  • Sauraseni Prakrit: 𑀅𑀁𑀕𑀡 (aṃgaṇa)
  • Hindi: अंगन (aṅgan)

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.