उत्तर

Hindi

Etymology

Learned borrowing from Sanskrit उत्तर (uttara).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʊt̪.t̪əɾ/, [ʊt̪̚.t̪əɾ]

Noun

उत्तर (uttar) m (Urdu spelling اُتر)

  1. reply, answer
    इस उत्तर ने हमें निराश कर दिया।
    is uttar ne hamẽ nirāś kar diyā.
    This reply disappointed us.
    Synonym: जवाब (javāb)
  2. north (cardinal direction)

Declension

Coordinate terms

  • (compass points)
पश्चिमोत्तर (paścimottar) उत्तर (uttar) पूर्वोत्तर (pūrvottar)
पश्चिम (paścim) पूर्व (pūrv)
दक्षिण-पश्चिम (dakṣiṇ-paścim) दक्षिण (dakṣiṇ) दक्षिण-पूर्व (dakṣiṇ-pūrv)

Adjective

उत्तर (uttar) (indeclinable, Urdu spelling اُتر)

  1. north, northern
    वह उत्तर-पूर्व एशिया जाना चाहता है।
    vah uttar-pūrv eśiyā jānā cāhtā hai.
    He wants to go to north-east Asia.
    Antonym: दक्षिण (dakṣiṇ)
  2. (in compounds) following, after, subsequent

References

Marathi

उत्तर दिशा

Etymology

Learned borrowing from Sanskrit उत्तर (uttara).

Pronunciation

  • IPA(key): /ut̪.t̪əɾ/

Adjective

उत्तर (uttar)

  1. northern

Noun

उत्तर (uttar) f

  1. north

Noun

उत्तर (uttar) n

  1. answer, reply

Declension

Declension of उत्तर (uttar)
direct
singular
उत्तर
uttar
direct
plural
उत्तरे, उत्तरं
uttare, uttara
singular plural
nominative उत्तर
uttar
उत्तरे, उत्तरं
uttare, uttara
oblique उत्तरा-
uttarā-
उत्तरां-
uttarāN-
dative उत्तराला
uttarālā
उत्तरांना
uttarāNnā
ergative उत्तराने
uttarāne
उत्तरांनी
uttarāNni
instrumental उत्तराशी
uttarāśi
उत्तरांशी
uttarāNśi
locative उत्तरात
uttarāt
उत्तरांत
uttarāNt
vocative उत्तरा
uttarā
उत्तरांनो
uttarāNno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Dative Note: -स (-sa) is archaic. -ते (-te) is limited to literary usage.
Locative Note: -त (-ta) is a postposition.
Genitive declension of उत्तर
masculine object feminine object neuter object oblique
singular plural singular plural singular* plural
singular subject उत्तराचा
uttarāċā
उत्तराचे
uttarāce
उत्तराची
uttarāci
उत्तराच्या
uttarāca
उत्तराचे, उत्तराचं
uttarāce, uttarāċa
उत्तराची
uttarāci
उत्तराच्या
uttarāca
plural subject उत्तरांचा
uttarāNċā
उत्तरांचे
uttarāNce
उत्तरांची
uttarāNci
उत्तरांच्या
uttarāNca
उत्तरांचे, उत्तरांचं
uttarāNce, uttarāNċa
उत्तरांची
uttarāNci
उत्तरांच्या
uttarāNca
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

See also

प्रश्न (praśna, question)

References

  • Berntsen, Maxine, “उत्तर”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.

Nepali

Etymology

Learned borrowing from Sanskrit उत्तर (uttara).

Pronunciation

  • IPA(key): [ut̪̚t̪ʌr]
  • Phonetic Devanagari: उत्तर्

Noun

उत्तर (uttar)

  1. north
  2. answer, reply
    उत्तर-कापी   uttar-kāpī   answer-sheet
  3. argument

Further reading

  • उत्तर”, in नेपाली बृहत् शब्दकोश (Nepālī Br̥hat Śabdakoś) [Comprehensive Nepali Dictionary], Kathmandu: Nepal Academy, 2018
  • Schmidt, Ruth L. (1993), उत्तर”, in A Practical Dictionary of Modern Nepali, Ratna Sagar

Pali

Alternative forms

Adjective

उत्तर

  1. Devanagari script form of uttara

Declension

Noun

उत्तर n

  1. Devanagari script form of uttara

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /út.tɐ.ɾɐ/, [út̚.tɐ.ɾɐ]
  • (Classical) IPA(key): /ˈut̪.t̪ɐ.ɾɐ/, [ˈut̪̚.t̪ɐ.ɾɐ]

Etymology 1

From Proto-Indo-Iranian *útˢtaras, from Proto-Indo-European *údteros (higher; later). Cognate with Ancient Greek ὕστερος (hústeros, latter), Pashto استرۍ (ustərai).

Adjective

उत्तर (úttara)

  1. upper, higher, loftier
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.50.10:
      उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम्
      देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥
      udvayaṃ tamasaspari jyotiṣpaśyanta uttaram .
      devaṃ devatrā sūryamaganma jyotiruttamam .
      Looking upon the loftier light above the darkness we have come
      To Sūrya, God among the Gods, the light that is most excellent.
  2. better, superior
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.86.11:
      इन्द्राणीमासु नारिषु सुभगामहमश्रवम् ।
      नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः
      indrāṇīmāsu nāriṣu subhagāmahamaśravam .
      nahyasyā aparaṃ cana jarasā marate patirviśvasmādindra uttaraḥ .
      So I have heard Indrāṇī being called most fortunate among these women,
      For never shall her Consort die in future time through length of days. Superior is Indra to all.
  3. later, subsequent, following, latter
  4. north direction
Usage notes

While using the term in sense of "better", always ablative case is used for the term which is better than something.

Declension
Masculine a-stem declension of उत्तर (úttara)
Singular Dual Plural
Nominative उत्तरः
úttaraḥ
उत्तरौ
úttarau
उत्तराः / उत्तरासः¹
úttarāḥ / úttarāsaḥ¹
Vocative उत्तर
úttara
उत्तरौ
úttarau
उत्तराः / उत्तरासः¹
úttarāḥ / úttarāsaḥ¹
Accusative उत्तरम्
úttaram
उत्तरौ
úttarau
उत्तरान्
úttarān
Instrumental उत्तरेण
úttareṇa
उत्तराभ्याम्
úttarābhyām
उत्तरैः / उत्तरेभिः¹
úttaraiḥ / úttarebhiḥ¹
Dative उत्तराय
úttarāya
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Ablative उत्तरात्
úttarāt
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Genitive उत्तरस्य
úttarasya
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरे
úttare
उत्तरयोः
úttarayoḥ
उत्तरेषु
úttareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उत्तरा (úttarā)
Singular Dual Plural
Nominative उत्तरा
úttarā
उत्तरे
úttare
उत्तराः
úttarāḥ
Vocative उत्तरे
úttare
उत्तरे
úttare
उत्तराः
úttarāḥ
Accusative उत्तराम्
úttarām
उत्तरे
úttare
उत्तराः
úttarāḥ
Instrumental उत्तरया / उत्तरा¹
úttarayā / úttarā¹
उत्तराभ्याम्
úttarābhyām
उत्तराभिः
úttarābhiḥ
Dative उत्तरायै
úttarāyai
उत्तराभ्याम्
úttarābhyām
उत्तराभ्यः
úttarābhyaḥ
Ablative उत्तरायाः
úttarāyāḥ
उत्तराभ्याम्
úttarābhyām
उत्तराभ्यः
úttarābhyaḥ
Genitive उत्तरायाः
úttarāyāḥ
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरायाम्
úttarāyām
उत्तरयोः
úttarayoḥ
उत्तरासु
úttarāsu
Notes
  • ¹Vedic
Neuter a-stem declension of उत्तर (úttara)
Singular Dual Plural
Nominative उत्तरम्
úttaram
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Vocative उत्तर
úttara
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Accusative उत्तरम्
úttaram
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Instrumental उत्तरेण
úttareṇa
उत्तराभ्याम्
úttarābhyām
उत्तरैः / उत्तरेभिः¹
úttaraiḥ / úttarebhiḥ¹
Dative उत्तराय
úttarāya
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Ablative उत्तरात्
úttarāt
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Genitive उत्तरस्य
úttarasya
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरे
úttare
उत्तरयोः
úttarayoḥ
उत्तरेषु
úttareṣu
Notes
  • ¹Vedic

Noun

उत्तर (úttara) n

  1. "subsequent speech", an answer, reply
Declension
Neuter a-stem declension of उत्तर (úttara)
Singular Dual Plural
Nominative उत्तरम्
úttaram
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Vocative उत्तर
úttara
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Accusative उत्तरम्
úttaram
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Instrumental उत्तरेण
úttareṇa
उत्तराभ्याम्
úttarābhyām
उत्तरैः / उत्तरेभिः¹
úttaraiḥ / úttarebhiḥ¹
Dative उत्तराय
úttarāya
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Ablative उत्तरात्
úttarāt
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Genitive उत्तरस्य
úttarasya
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरे
úttare
उत्तरयोः
úttarayoḥ
उत्तरेषु
úttareṣu
Notes
  • ¹Vedic
Coordinate terms
  • (compass points)
पश्चिमोत्तर (paścimottara) उत्तर (uttara) ईशान (īśāna)
पश्चिम (paścima) पूर्व (pūrva)
दक्षिणपश्चिम (dakṣiṇapaścima) दक्षिण (dakṣiṇa) दक्षिणपूर्व (dakṣiṇapūrva)
Descendants

Etymology 2

ud + tṝ (cross)

Adjective

उत्तर (úttara)

  1. crossing over[1]
  2. to be crossed[1]
Declension
Masculine a-stem declension of उत्तर (úttara)
Singular Dual Plural
Nominative उत्तरः
úttaraḥ
उत्तरौ
úttarau
उत्तराः / उत्तरासः¹
úttarāḥ / úttarāsaḥ¹
Vocative उत्तर
úttara
उत्तरौ
úttarau
उत्तराः / उत्तरासः¹
úttarāḥ / úttarāsaḥ¹
Accusative उत्तरम्
úttaram
उत्तरौ
úttarau
उत्तरान्
úttarān
Instrumental उत्तरेण
úttareṇa
उत्तराभ्याम्
úttarābhyām
उत्तरैः / उत्तरेभिः¹
úttaraiḥ / úttarebhiḥ¹
Dative उत्तराय
úttarāya
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Ablative उत्तरात्
úttarāt
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Genitive उत्तरस्य
úttarasya
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरे
úttare
उत्तरयोः
úttarayoḥ
उत्तरेषु
úttareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उत्तरा (úttarā)
Singular Dual Plural
Nominative उत्तरा
úttarā
उत्तरे
úttare
उत्तराः
úttarāḥ
Vocative उत्तरे
úttare
उत्तरे
úttare
उत्तराः
úttarāḥ
Accusative उत्तराम्
úttarām
उत्तरे
úttare
उत्तराः
úttarāḥ
Instrumental उत्तरया / उत्तरा¹
úttarayā / úttarā¹
उत्तराभ्याम्
úttarābhyām
उत्तराभिः
úttarābhiḥ
Dative उत्तरायै
úttarāyai
उत्तराभ्याम्
úttarābhyām
उत्तराभ्यः
úttarābhyaḥ
Ablative उत्तरायाः
úttarāyāḥ
उत्तराभ्याम्
úttarābhyām
उत्तराभ्यः
úttarābhyaḥ
Genitive उत्तरायाः
úttarāyāḥ
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरायाम्
úttarāyām
उत्तरयोः
úttarayoḥ
उत्तरासु
úttarāsu
Notes
  • ¹Vedic
Neuter a-stem declension of उत्तर (úttara)
Singular Dual Plural
Nominative उत्तरम्
úttaram
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Vocative उत्तर
úttara
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Accusative उत्तरम्
úttaram
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Instrumental उत्तरेण
úttareṇa
उत्तराभ्याम्
úttarābhyām
उत्तरैः / उत्तरेभिः¹
úttaraiḥ / úttarebhiḥ¹
Dative उत्तराय
úttarāya
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Ablative उत्तरात्
úttarāt
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Genitive उत्तरस्य
úttarasya
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरे
úttare
उत्तरयोः
úttarayoḥ
उत्तरेषु
úttareṣu
Notes
  • ¹Vedic

References

  1. Monier Williams (1899), Út-tara”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 179/2.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.