करणीय

Pali

Alternative forms

Adjective

करणीय

  1. Devanagari script form of karaṇīya, which is a gerundive of करोति (karoti, to do)

Declension

Sanskrit

Alternative scripts

Etymology

From कृ (kṛ) + -अनीय (-anīya).

Pronunciation

Adjective

करणीय (karaṇīya)

  1. that which should, must or is to be done

Declension

Masculine a-stem declension of करणीय (karaṇīya)
Singular Dual Plural
Nominative करणीयः
karaṇīyaḥ
करणीयौ
karaṇīyau
करणीयाः / करणीयासः¹
karaṇīyāḥ / karaṇīyāsaḥ¹
Vocative करणीय
karaṇīya
करणीयौ
karaṇīyau
करणीयाः / करणीयासः¹
karaṇīyāḥ / karaṇīyāsaḥ¹
Accusative करणीयम्
karaṇīyam
करणीयौ
karaṇīyau
करणीयान्
karaṇīyān
Instrumental करणीयेन
karaṇīyena
करणीयाभ्याम्
karaṇīyābhyām
करणीयैः / करणीयेभिः¹
karaṇīyaiḥ / karaṇīyebhiḥ¹
Dative करणीयाय
karaṇīyāya
करणीयाभ्याम्
karaṇīyābhyām
करणीयेभ्यः
karaṇīyebhyaḥ
Ablative करणीयात्
karaṇīyāt
करणीयाभ्याम्
karaṇīyābhyām
करणीयेभ्यः
karaṇīyebhyaḥ
Genitive करणीयस्य
karaṇīyasya
करणीययोः
karaṇīyayoḥ
करणीयानाम्
karaṇīyānām
Locative करणीये
karaṇīye
करणीययोः
karaṇīyayoḥ
करणीयेषु
karaṇīyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of करणीया (karaṇīyā)
Singular Dual Plural
Nominative करणीया
karaṇīyā
करणीये
karaṇīye
करणीयाः
karaṇīyāḥ
Vocative करणीये
karaṇīye
करणीये
karaṇīye
करणीयाः
karaṇīyāḥ
Accusative करणीयाम्
karaṇīyām
करणीये
karaṇīye
करणीयाः
karaṇīyāḥ
Instrumental करणीयया / करणीया¹
karaṇīyayā / karaṇīyā¹
करणीयाभ्याम्
karaṇīyābhyām
करणीयाभिः
karaṇīyābhiḥ
Dative करणीयायै
karaṇīyāyai
करणीयाभ्याम्
karaṇīyābhyām
करणीयाभ्यः
karaṇīyābhyaḥ
Ablative करणीयायाः
karaṇīyāyāḥ
करणीयाभ्याम्
karaṇīyābhyām
करणीयाभ्यः
karaṇīyābhyaḥ
Genitive करणीयायाः
karaṇīyāyāḥ
करणीययोः
karaṇīyayoḥ
करणीयानाम्
karaṇīyānām
Locative करणीयायाम्
karaṇīyāyām
करणीययोः
karaṇīyayoḥ
करणीयासु
karaṇīyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of करणीय (karaṇīya)
Singular Dual Plural
Nominative करणीयम्
karaṇīyam
करणीये
karaṇīye
करणीयानि / करणीया¹
karaṇīyāni / karaṇīyā¹
Vocative करणीय
karaṇīya
करणीये
karaṇīye
करणीयानि / करणीया¹
karaṇīyāni / karaṇīyā¹
Accusative करणीयम्
karaṇīyam
करणीये
karaṇīye
करणीयानि / करणीया¹
karaṇīyāni / karaṇīyā¹
Instrumental करणीयेन
karaṇīyena
करणीयाभ्याम्
karaṇīyābhyām
करणीयैः / करणीयेभिः¹
karaṇīyaiḥ / karaṇīyebhiḥ¹
Dative करणीयाय
karaṇīyāya
करणीयाभ्याम्
karaṇīyābhyām
करणीयेभ्यः
karaṇīyebhyaḥ
Ablative करणीयात्
karaṇīyāt
करणीयाभ्याम्
karaṇīyābhyām
करणीयेभ्यः
karaṇīyebhyaḥ
Genitive करणीयस्य
karaṇīyasya
करणीययोः
karaṇīyayoḥ
करणीयानाम्
karaṇīyānām
Locative करणीये
karaṇīye
करणीययोः
karaṇīyayoḥ
करणीयेषु
karaṇīyeṣu
Notes
  • ¹Vedic

References

Monier Williams (1899), करणीय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 254.

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.