-अनीय

Sanskrit

Pronunciation

Suffix

-अनीय (-anīya)

  1. -able
  2. that which should, can or may be done
    गम् (gam, to go) + -अनीय (-anīya)गमनीय (gamanīya, that which can, should or is to be reached or gone to)
    कृ (kṛ, to do) + -अनीय (-anīya)करणीय (karaṇīya, that which can, should or is to be done)

Usage notes

-अनीयर् shows ability, compulsion, intention or obligation.

It is added to the root form of a verb to form an adjective. For example गम् (to go) becomes गमनीय, which means accessible, reachable, or that which should be reached or gone to.

The subject in a sentence using -अनीयर् is generally in the passive voice. Hence the subject is in the instrumental case and the object is in the nominative. Example:

  1. त्वया कर्म करणीयम्।
    The work must be done by you. Here, करणीय (should/must be done) is an adjective for कर्म (work). Notice करणीय and कर्म are both in the nominative, while त्वया (by you) is in the instrumental.

Declension

Masculine a-stem declension of -अनीय (-anīya)
Singular Dual Plural
Nominative -अनीयः
-anīyaḥ
-अनीयौ
-anīyau
-अनीयाः / -अनीयासः¹
-anīyāḥ / -anīyāsaḥ¹
Vocative -अनीय
-anīya
-अनीयौ
-anīyau
-अनीयाः / -अनीयासः¹
-anīyāḥ / -anīyāsaḥ¹
Accusative -अनीयम्
-anīyam
-अनीयौ
-anīyau
-अनीयान्
-anīyān
Instrumental -अनीयेन
-anīyena
-अनीयाभ्याम्
-anīyābhyām
-अनीयैः / -अनीयेभिः¹
-anīyaiḥ / -anīyebhiḥ¹
Dative -अनीयाय
-anīyāya
-अनीयाभ्याम्
-anīyābhyām
-अनीयेभ्यः
-anīyebhyaḥ
Ablative -अनीयात्
-anīyāt
-अनीयाभ्याम्
-anīyābhyām
-अनीयेभ्यः
-anīyebhyaḥ
Genitive -अनीयस्य
-anīyasya
-अनीययोः
-anīyayoḥ
-अनीयानाम्
-anīyānām
Locative -अनीये
-anīye
-अनीययोः
-anīyayoḥ
-अनीयेषु
-anīyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of -अनीया (-anīyā)
Singular Dual Plural
Nominative -अनीया
-anīyā
-अनीये
-anīye
-अनीयाः
-anīyāḥ
Vocative -अनीये
-anīye
-अनीये
-anīye
-अनीयाः
-anīyāḥ
Accusative -अनीयाम्
-anīyām
-अनीये
-anīye
-अनीयाः
-anīyāḥ
Instrumental -अनीयया / -अनीया¹
-anīyayā / -anīyā¹
-अनीयाभ्याम्
-anīyābhyām
-अनीयाभिः
-anīyābhiḥ
Dative -अनीयायै
-anīyāyai
-अनीयाभ्याम्
-anīyābhyām
-अनीयाभ्यः
-anīyābhyaḥ
Ablative -अनीयायाः
-anīyāyāḥ
-अनीयाभ्याम्
-anīyābhyām
-अनीयाभ्यः
-anīyābhyaḥ
Genitive -अनीयायाः
-anīyāyāḥ
-अनीययोः
-anīyayoḥ
-अनीयानाम्
-anīyānām
Locative -अनीयायाम्
-anīyāyām
-अनीययोः
-anīyayoḥ
-अनीयासु
-anīyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of -अनीय (-anīya)
Singular Dual Plural
Nominative -अनीयम्
-anīyam
-अनीये
-anīye
-अनीयानि / -अनीया¹
-anīyāni / -anīyā¹
Vocative -अनीय
-anīya
-अनीये
-anīye
-अनीयानि / -अनीया¹
-anīyāni / -anīyā¹
Accusative -अनीयम्
-anīyam
-अनीये
-anīye
-अनीयानि / -अनीया¹
-anīyāni / -anīyā¹
Instrumental -अनीयेन
-anīyena
-अनीयाभ्याम्
-anīyābhyām
-अनीयैः / -अनीयेभिः¹
-anīyaiḥ / -anīyebhiḥ¹
Dative -अनीयाय
-anīyāya
-अनीयाभ्याम्
-anīyābhyām
-अनीयेभ्यः
-anīyebhyaḥ
Ablative -अनीयात्
-anīyāt
-अनीयाभ्याम्
-anīyābhyām
-अनीयेभ्यः
-anīyebhyaḥ
Genitive -अनीयस्य
-anīyasya
-अनीययोः
-anīyayoḥ
-अनीयानाम्
-anīyānām
Locative -अनीये
-anīye
-अनीययोः
-anīyayoḥ
-अनीयेषु
-anīyeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.