कषति

Sanskrit

Alternative forms

Etymology

Inherited from Proto-Indo-European *kars- (to scratch).

Pronunciation

Verb

कषति (káṣati) (root कष्, class 1, type UP)

  1. to rub, scratch, scrape
  2. (in the mediopassive) to rub or scratch one's self
  3. (in the mediopassive) to itch
  4. to rub with a touchstone, test, try
  5. to injure, hurt, destroy, kill
  6. to leap

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: कषितुम् (kaṣitum)
Undeclinable
Infinitive कषितुम्
kaṣitum
Gerund कषित्वा
kaṣitvā́
Participles
Masculine/Neuter Gerundive काष्य / कषितव्य / कषणीय
kā́ṣya / kaṣitavya / kaṣaṇīya
Feminine Gerundive काष्या / कषितव्या / कषणीया
kā́ṣyā / kaṣitavyā / kaṣaṇīyā
Masculine/Neuter Past Passive Participle कष्ट / कषित
kaṣṭá / kaṣitá
Feminine Past Passive Participle कष्टा / कषिता
kaṣṭā́ / kaṣitā́
Masculine/Neuter Past Active Participle कष्टवत् / कषितवत्
kaṣṭávat / kaṣitávat
Feminine Past Active Participle कष्टवती / कषितवती
kaṣṭávatī / kaṣitávatī
Present: कषति (káṣáti), कषते (káṣáte), कष्यते (kaṣyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third कषति
káṣáti
कषतः
káṣátaḥ
कषन्ति
káṣánti
कषते
káṣáte
कषेते
káṣéte
कषन्ते
káṣánte
कष्यते
kaṣyáte
कष्येते
kaṣyéte
कष्यन्ते
kaṣyánte
Second कषसि
káṣási
कषथः
káṣáthaḥ
कषथ
káṣátha
कषसे
káṣáse
कषेथे
káṣéthe
कषध्वे
káṣádhve
कष्यसे
kaṣyáse
कष्येथे
kaṣyéthe
कष्यध्वे
kaṣyádhve
First कषामि
káṣā́mi
कषावः
káṣā́vaḥ
कषामः
káṣā́maḥ
कषे
káṣé
कषावहे
káṣā́vahe
कषामहे
káṣā́mahe
कष्ये
kaṣyé
कष्यावहे
kaṣyā́vahe
कष्यामहे
kaṣyā́mahe
Imperative
Third कषतु / कषतात्
káṣátu / káṣátāt
कषताम्
káṣátām
कषन्तु
káṣántu
कषताम्
káṣátām
कषेताम्
káṣétām
कषन्तम्
káṣántam
कष्यताम्
kaṣyátām
कष्येताम्
kaṣyétām
कष्यन्तम्
kaṣyántam
Second कष / कषतात्
káṣá / káṣátāt
कषतम्
káṣátam
कषत
káṣáta
कषस्व
káṣásva
कषेथाम्
káṣéthām
कषध्वम्
káṣádhvam
कष्यस्व
kaṣyásva
कष्येथाम्
kaṣyéthām
कष्यध्वम्
kaṣyádhvam
First कषाणि
káṣā́ṇi
कषाव
káṣā́va
कषाम
káṣā́ma
कषै
káṣaí
कषावहै
káṣā́vahai
कषामहै
káṣā́mahai
कष्यै
kaṣyaí
कष्यावहै
kaṣyā́vahai
कष्यामहै
kaṣyā́mahai
Optative/Potential
Third कषेत्
káṣét
कषेताम्
káṣétām
कषेयुः
káṣéyuḥ
कषेत
káṣéta
कषेयाताम्
káṣéyātām
कषेरन्
káṣéran
कष्येत
kaṣyéta
कष्येयाताम्
kaṣyéyātām
कष्येरन्
kaṣyéran
Second कषेः
káṣéḥ
कषेतम्
káṣétam
कषेत
káṣéta
कषेथाः
káṣéthāḥ
कषेयाथाम्
káṣéyāthām
कषेध्वम्
káṣédhvam
कष्येथाः
kaṣyéthāḥ
कष्येयाथाम्
kaṣyéyāthām
कष्येध्वम्
kaṣyédhvam
First कषेयम्
káṣéyam
कषेव
káṣéva
कषेमः
káṣémaḥ
कषेय
káṣéya
कषेवहि
káṣévahi
कषेमहि
káṣémahi
कष्येय
kaṣyéya
कष्येवहि
kaṣyévahi
कष्येमहि
kaṣyémahi
Participles
कषत्
káṣát
कषमाण
káṣámāṇa
कष्यमाण
kaṣyámāṇa
Imperfect: अकषत् (ákaṣat), अकषत (ákaṣata), अकष्यत (ákaṣyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अकषत्
ákaṣat
अकषताम्
ákaṣatām
अकषन्
ákaṣan
अकषत
ákaṣata
अकषेताम्
ákaṣetām
अकषन्त
ákaṣanta
अकष्यत
ákaṣyata
अकष्येताम्
ákaṣyetām
अकष्यन्त
ákaṣyanta
Second अकषः
ákaṣaḥ
अकषतम्
ákaṣatam
अकषत
ákaṣata
अकषथाः
ákaṣathāḥ
अकषेथाम्
ákaṣethām
अकषध्वम्
ákaṣadhvam
अकष्यथाः
ákaṣyathāḥ
अकष्येथाम्
ákaṣyethām
अकष्यध्वम्
ákaṣyadhvam
First अकषम्
ákaṣam
अकषाव
ákaṣāva
अकषाम
ákaṣāma
अकषे
ákaṣe
अकषावहि
ákaṣāvahi
अकषामहि
ákaṣāmahi
अकष्ये
ákaṣye
अकष्यावहि
ákaṣyāvahi
अकष्यामहि
ákaṣyāmahi
Future: कषिष्यति (kaṣiṣyáti), कषिष्यते (kaṣiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third कषिष्यति
kaṣiṣyáti
कषिष्यतः
kaṣiṣyátaḥ
कषिष्यन्ति
kaṣiṣyánti
कषिष्यते
kaṣiṣyáte
कषिष्येते
kaṣiṣyéte
कषिष्यन्ते
kaṣiṣyánte
Second कषिष्यसि
kaṣiṣyási
कषिष्यथः
kaṣiṣyáthaḥ
कषिष्यथ
kaṣiṣyátha
कषिष्यसे
kaṣiṣyáse
कषिष्येथे
kaṣiṣyéthe
कषिष्यध्वे
kaṣiṣyádhve
First कषिष्यामि
kaṣiṣyā́mi
कषिष्यावः
kaṣiṣyā́vaḥ
कषिष्यामः
kaṣiṣyā́maḥ
कषिष्ये
kaṣiṣyé
कषिष्यावहे
kaṣiṣyā́vahe
कषिष्यामहे
kaṣiṣyā́mahe
Periphrastic Indicative
Third कषिता
kaṣitā́
कषितारौ
kaṣitā́rau
कषितारः
kaṣitā́raḥ
कषिता
kaṣitā́
कषितारौ
kaṣitā́rau
कषितारः
kaṣitā́raḥ
Second कषितासि
kaṣitā́si
कषितास्थः
kaṣitā́sthaḥ
कषितास्थ
kaṣitā́stha
कषितासे
kaṣitā́se
कषितासाथे
kaṣitā́sāthe
कषिताध्वे
kaṣitā́dhve
First कषितास्मि
kaṣitā́smi
कषितास्वः
kaṣitā́svaḥ
कषितास्मः
kaṣitā́smaḥ
कषिताहे
kaṣitā́he
कषितास्वहे
kaṣitā́svahe
कषितास्महे
kaṣitā́smahe
Participles
कषिष्यत्
kaṣiṣyát
कषिष्याण
kaṣiṣyā́ṇa
Conditional: अकषिष्यत् (ákaṣiṣyat), अकषिष्यत (ákaṣiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकषिष्यत्
ákaṣiṣyat
अकषिष्यताम्
ákaṣiṣyatām
अकषिष्यन्
ákaṣiṣyan
अकषिष्यत
ákaṣiṣyata
अकषिष्येताम्
ákaṣiṣyetām
अकषिष्यन्त
ákaṣiṣyanta
Second अकषिष्यः
ákaṣiṣyaḥ
अकषिष्यतम्
ákaṣiṣyatam
अकषिष्यत
ákaṣiṣyata
अकषिष्यथाः
ákaṣiṣyathāḥ
अकषिष्येथाम्
ákaṣiṣyethām
अकषिष्यध्वम्
ákaṣiṣyadhvam
First अकषिष्यम्
ákaṣiṣyam
अकषिष्याव
ákaṣiṣyāva
अकषिष्याम
ákaṣiṣyāma
अकषिष्ये
ákaṣiṣye
अकषिष्यावहि
ákaṣiṣyāvahi
अकषिष्यामहि
ákaṣiṣyāmahi
Aorist: अकाषीत् (ákāṣīt) or अकषीत् (ákaṣīt), अकषिष्ट (ákaṣiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकाषीत् / अकषीत्
ákāṣīt / ákaṣīt
अकाषिष्टाम् / अकषिष्टाम्
ákāṣiṣṭām / ákaṣiṣṭām
अकाषिषुः / अकषिषुः
ákāṣiṣuḥ / ákaṣiṣuḥ
अकषिष्ट
ákaṣiṣṭa
अकषिषाताम्
ákaṣiṣātām
अकषिषत
ákaṣiṣata
Second अकाषीः / अकषीः
ákāṣīḥ / ákaṣīḥ
अकाषिष्तम् / अकषिष्तम्
ákāṣiṣtam / ákaṣiṣtam
अकाषिष्ट / अकषिष्ट
ákāṣiṣṭa / ákaṣiṣṭa
अकषिष्ठाः
ákaṣiṣṭhāḥ
अकषिषाथाम्
ákaṣiṣāthām
अकषिढ्वम्
ákaṣiḍhvam
First अकाषिषम् / अकषिषम्
ákāṣiṣam / ákaṣiṣam
अकाषिष्व / अकषिष्व
ákāṣiṣva / ákaṣiṣva
अकाषिष्म / अकषिष्म
ákāṣiṣma / ákaṣiṣma
अकषिषि
ákaṣiṣi
अकषिष्वहि
ákaṣiṣvahi
अकषिष्महि
ákaṣiṣmahi
Benedictive/Precative: कष्यात् (kaṣyā́t), कषिषीष्ट (kaṣiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third कष्यात्
kaṣyā́t
कष्यास्ताम्
kaṣyā́stām
कष्यासुः
kaṣyā́suḥ
कषिषीष्ट
kaṣiṣīṣṭá
कषिषीयास्ताम्
kaṣiṣīyā́stām
कषिषीरन्
kaṣiṣīrán
Second कष्याः
kaṣyā́ḥ
कष्यास्तम्
kaṣyā́stam
कष्यास्त
kaṣyā́sta
कषिषीष्ठाः
kaṣiṣīṣṭhā́ḥ
कषिषीयास्थाम्
kaṣiṣīyā́sthām
कषिषीध्वम्
kaṣiṣīdhvám
First कष्यासम्
kaṣyā́sam
कष्यास्व
kaṣyā́sva
कष्यास्म
kaṣyā́sma
कषिषीय
kaṣiṣīyá
कषिषीवहि
kaṣiṣīváhi
कषिषीमहि
kaṣiṣīmáhi
Perfect: चकाष (cakā́ṣa), चकषे (cakaṣé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third चकाष
cakā́ṣa
चकषतुः
cakaṣátuḥ
चकषुः
cakaṣúḥ
चकषे
cakaṣé
चकषाते
cakaṣā́te
चकषिरे
cakaṣiré
Second चकषिथ
cakáṣitha
चकषथुः
cakaṣáthuḥ
चकष
cakaṣá
चकषिषे
cakaṣiṣé
चकषाथे
cakaṣā́the
चकषिध्वे
cakaṣidhvé
First चकष
cakáṣa
चकषिव
cakaṣivá
चकषिम
cakaṣimá
चकषे
cakaṣé
चकषिवहे
cakaṣiváhe
चकषिमाहे
cakaṣimā́he
Participles
चकष्वांस्
cakaṣvā́ṃs
चकषाण
cakaṣāṇá

Descendants

  • Dardic:
    • Khowar: کھݰک (khoṣik)
    • Proto-Nuristani:
      • Kamkata-viri: kṣe-
      • Prasuni: koṣo-
      • Waigali: kaṣā́-
  • Prakrit: 𑀓𑀲𑀇 (kasaï)
    • Central:
      • Ardhamagadhi Prakrit:
        • Old Awadhi: कसई (kasaī)
      • Sauraseni Prakrit: 𑀓𑀲𑀤𑀺 (kasadi)
        • Hindustani: kasnā
    • Eastern:
      • Magadhi Prakrit:
        • Assamese: কহাইব (kohaibo)
        • Oriya: କସିବା (kôsiba)
    • Hindustani:
    • Southern:
      • Helu:
        • Sinhalese: කහනවා (kahanawā), කසනවා (kasanawā)
      • Maharastri Prakrit: 𑀓𑀲𑀇 (kasaï)
        • Marathi: कसणे (kasṇe), कसकसणे (kaskasṇe)
    • Western:
      • Sauraseni Prakrit:
        • Gujarati: કસવું (kasvũ), કાસકાસવું (kāskāsvũ)
          • Sindhi: kasaṇu
            Arabic script: ڪَسَڻُ
            Devanagari script: कसणु

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.