कारयति
Pali
Alternative forms
Alternative forms
Sanskrit
Etymology
From Proto-Indo-Aryan *kāráyati, from Proto-Indo-Iranian *kāráyati, from Proto-Indo-European *kʷoréyeti, from *kʷer-.[1] Third-person present tense singular causative form of the root कृ (kṛ).
Conjugation
Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.
Nonfinite Forms: कारयितुम् (kāráyitum) | |||
---|---|---|---|
Undeclinable | |||
Infinitive | कारयितुम् kāráyitum | ||
Gerund | कारित्वा kāritvā́ | ||
Participles | |||
Masculine/Neuter Gerundive | कारयितव्य / कारनीय kārayitavyá / kāranī́ya | ||
Feminine Gerundive | कारयितव्या / कारनीया kārayitavyā́ / kāranī́yā | ||
Masculine/Neuter Past Passive Participle | कारित kāritá | ||
Feminine Past Passive Participle | कारिता kāritā́ | ||
Masculine/Neuter Past Active Participle | कारितवत् kāritávat | ||
Feminine Past Active Participle | कारितवती kāritávatī | ||
Present: कारयति (kāráyáti), कारयते (kāráyáte), कार्यते (kāryáte) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Active | Middle | Passive | |||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | |||||||||
Third | कारयति kāráyáti |
कारयतः kāráyátaḥ |
कारयन्ति kāráyánti |
कारयते kāráyáte |
कारयेते kāráyéte |
कारयन्ते kāráyánte |
कार्यते kāryáte |
कार्येते kāryéte |
कार्यन्ते kāryánte |
Second | कारयसि kāráyási |
कारयथः kāráyáthaḥ |
कारयथ kāráyátha |
कारयसे kāráyáse |
कारयेथे kāráyéthe |
कारयध्वे kāráyádhve |
कार्यसे kāryáse |
कार्येथे kāryéthe |
कार्यध्वे kāryádhve |
First | कारयामि kāráyā́mi |
कारयावः kāráyā́vaḥ |
कारयामः kāráyā́maḥ |
कारये kāráyé |
कारयावहे kāráyā́vahe |
कारयामहे kāráyā́mahe |
कार्ये kāryé |
कार्यावहे kāryā́vahe |
कार्यामहे kāryā́mahe |
Imperative | |||||||||
Third | कारयतु / कारयतात् kāráyátu / kāráyátāt |
कारयताम् kāráyátām |
कारयन्तु kāráyántu |
कारयताम् kāráyátām |
कारयेताम् kāráyétām |
कारयन्तम् kāráyántam |
कार्यताम् kāryátām |
कार्येताम् kāryétām |
कार्यन्तम् kāryántam |
Second | कारय / कारयतात् kāráyá / kāráyátāt |
कारयतम् kāráyátam |
कारयत kāráyáta |
कारयस्व kāráyásva |
कारयेथाम् kāráyéthām |
कारयध्वम् kāráyádhvam |
कार्यस्व kāryásva |
कार्येथाम् kāryéthām |
कार्यध्वम् kāryádhvam |
First | कारयाणि kāráyā́ṇi |
कारयाव kāráyā́va |
कारयाम kāráyā́ma |
कारयै kāráyaí |
कारयावहै kāráyā́vahai |
कारयामहै kāráyā́mahai |
कार्यै kāryaí |
कार्यावहै kāryā́vahai |
कार्यामहै kāryā́mahai |
Optative/Potential | |||||||||
Third | कारयेत् kāráyét |
कारयेताम् kāráyétām |
कारयेयुः kāráyéyuḥ |
कारयेत kāráyéta |
कारयेयाताम् kāráyéyātām |
कारयेरन् kāráyéran |
कार्येत kāryéta |
कार्येयाताम् kāryéyātām |
कार्येरन् kāryéran |
Second | कारयेः kāráyéḥ |
कारयेतम् kāráyétam |
कारयेत kāráyéta |
कारयेथाः kāráyéthāḥ |
कारयेयाथाम् kāráyéyāthām |
कारयेध्वम् kāráyédhvam |
कार्येथाः kāryéthāḥ |
कार्येयाथाम् kāryéyāthām |
कार्येध्वम् kāryédhvam |
First | कारयेयम् kāráyéyam |
कारयेव kāráyéva |
कारयेमः kāráyémaḥ |
कारयेय kāráyéya |
कारयेवहि kāráyévahi |
कारयेमहि kāráyémahi |
कार्येय kāryéya |
कार्येवहि kāryévahi |
कार्येमहि kāryémahi |
Participles | |||||||||
कारयत् kāráyát |
कारयमाण kāráyámāṇa |
कार्यमाण kāryámāṇa |
Imperfect: अकारयत् (ákārayat), अकारयत (ákārayata), अकार्यत (ákāryata) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Active | Middle | Passive | |||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | |||||||||
Third | अकारयत् ákārayat |
अकारयताम् ákārayatām |
अकारयन् ákārayan |
अकारयत ákārayata |
अकारयेताम् ákārayetām |
अकारयन्त ákārayanta |
अकार्यत ákāryata |
अकार्येताम् ákāryetām |
अकार्यन्त ákāryanta |
Second | अकारयः ákārayaḥ |
अकारयतम् ákārayatam |
अकारयत ákārayata |
अकारयथाः ákārayathāḥ |
अकारयेथाम् ákārayethām |
अकारयध्वम् ákārayadhvam |
अकार्यथाः ákāryathāḥ |
अकार्येथाम् ákāryethām |
अकार्यध्वम् ákāryadhvam |
First | अकारयम् ákārayam |
अकारयाव ákārayāva |
अकारयाम ákārayāma |
अकारये ákāraye |
अकारयावहि ákārayāvahi |
अकारयामहि ákārayāmahi |
अकार्ये ákārye |
अकार्यावहि ákāryāvahi |
अकार्यामहि ákāryāmahi |
Future: कारयिष्यति (kārayiṣyáti), कारयिष्यते (kārayiṣyáte) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Simple Indicative | ||||||
Third | कारयिष्यति kārayiṣyáti |
कारयिष्यतः kārayiṣyátaḥ |
कारयिष्यन्ति kārayiṣyánti |
कारयिष्यते kārayiṣyáte |
कारयिष्येते kārayiṣyéte |
कारयिष्यन्ते kārayiṣyánte |
Second | कारयिष्यसि kārayiṣyási |
कारयिष्यथः kārayiṣyáthaḥ |
कारयिष्यथ kārayiṣyátha |
कारयिष्यसे kārayiṣyáse |
कारयिष्येथे kārayiṣyéthe |
कारयिष्यध्वे kārayiṣyádhve |
First | कारयिष्यामि kārayiṣyā́mi |
कारयिष्यावः kārayiṣyā́vaḥ |
कारयिष्यामः kārayiṣyā́maḥ |
कारयिष्ये kārayiṣyé |
कारयिष्यावहे kārayiṣyā́vahe |
कारयिष्यामहे kārayiṣyā́mahe |
Periphrastic Indicative | ||||||
Third | कारयिता kārayitā́ |
कारयितारौ kārayitā́rau |
कारयितारः kārayitā́raḥ |
कारयिता kārayitā́ |
कारयितारौ kārayitā́rau |
कारयितारः kārayitā́raḥ |
Second | कारयितासि kārayitā́si |
कारयितास्थः kārayitā́sthaḥ |
कारयितास्थ kārayitā́stha |
कारयितासे kārayitā́se |
कारयितासाथे kārayitā́sāthe |
कारयिताध्वे kārayitā́dhve |
First | कारयितास्मि kārayitā́smi |
कारयितास्वः kārayitā́svaḥ |
कारयितास्मः kārayitā́smaḥ |
कारयिताहे kārayitā́he |
कारयितास्वहे kārayitā́svahe |
कारयितास्महे kārayitā́smahe |
Participles | ||||||
कारयिष्यत् kārayiṣyát |
कारयिष्याण kārayiṣyā́ṇa |
Conditional: अकारयिष्यत् (ákārayiṣyat), अकारयिष्यत (ákārayiṣyata) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अकारयिष्यत् ákārayiṣyat |
अकारयिष्यताम् ákārayiṣyatām |
अकारयिष्यन् ákārayiṣyan |
अकारयिष्यत ákārayiṣyata |
अकारयिष्येताम् ákārayiṣyetām |
अकारयिष्यन्त ákārayiṣyanta |
Second | अकारयिष्यः ákārayiṣyaḥ |
अकारयिष्यतम् ákārayiṣyatam |
अकारयिष्यत ákārayiṣyata |
अकारयिष्यथाः ákārayiṣyathāḥ |
अकारयिष्येथाम् ákārayiṣyethām |
अकारयिष्यध्वम् ákārayiṣyadhvam |
First | अकारयिष्यम् ákārayiṣyam |
अकारयिष्याव ákārayiṣyāva |
अकारयिष्याम ákārayiṣyāma |
अकारयिष्ये ákārayiṣye |
अकारयिष्यावहि ákārayiṣyāvahi |
अकारयिष्यामहि ákārayiṣyāmahi |
Benedictive/Precative: कार्यात् (kāryā́t), कारयिषीष्ट (kārayiṣīṣṭá) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Optative/Potential | ||||||
Third | कार्यात् kāryā́t |
कार्यास्ताम् kāryā́stām |
कार्यासुः kāryā́suḥ |
कारयिषीष्ट kārayiṣīṣṭá |
कारयिषीयास्ताम् kārayiṣīyā́stām |
कारयिषीरन् kārayiṣīrán |
Second | कार्याः kāryā́ḥ |
कार्यास्तम् kāryā́stam |
कार्यास्त kāryā́sta |
कारयिषीष्ठाः kārayiṣīṣṭhā́ḥ |
कारयिषीयास्थाम् kārayiṣīyā́sthām |
कारयिषीध्वम् kārayiṣīdhvám |
First | कार्यासम् kāryā́sam |
कार्यास्व kāryā́sva |
कार्यास्म kāryā́sma |
कारयिषीय kārayiṣīyá |
कारयिषीवहि kārayiṣīváhi |
कारयिषीमहि kārayiṣīmáhi |
Perfect: कारयाञ्चकार (kārayāñcakā́ra) or कारयाम्बभूव (kārayāmbabhū́va) or कारयामास (kārayāmā́sa), कारयाञ्चक्रे (kārayāñcakré) or कारयाम्बभूव (kārayāmbabhū́va) or कारयामास (kārayāmā́sa) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | कारयाञ्चकार / कारयाम्बभूव / कारयामास kārayāñcakā́ra / kārayāmbabhū́va / kārayāmā́sa |
कारयाञ्चक्रतुः / कारयाम्बभूवतुः / कारयामासतुः kārayāñcakrátuḥ / kārayāmbabhūvátuḥ / kārayāmāsátuḥ |
कारयाञ्चक्रुः / कारयाम्बभूवुः / कारयामासुः kārayāñcakrúḥ / kārayāmbabhūvúḥ / kārayāmāsúḥ |
कारयाञ्चक्रे / कारयाम्बभूव / कारयामास kārayāñcakré / kārayāmbabhū́va / kārayāmā́sa |
कारयाञ्चक्राते / कारयाम्बभूवतुः / कारयामासतुः kārayāñcakrā́te / kārayāmbabhūvátuḥ / kārayāmāsátuḥ |
कारयाञ्चक्रिरे / कारयाम्बभूवुः / कारयामासुः kārayāñcakriré / kārayāmbabhūvúḥ / kārayāmāsúḥ |
Second | कारयाञ्चकर्थ / कारयाम्बभूविथ / कारयामासिथ kārayāñcakártha / kārayāmbabhū́vitha / kārayāmā́sitha |
कारयाञ्चक्रथुः / कारयाम्बभूवथुः / कारयामासथुः kārayāñcakráthuḥ / kārayāmbabhūváthuḥ / kārayāmāsáthuḥ |
कारयाञ्चक्र / कारयाम्बभूव / कारयामास kārayāñcakrá / kārayāmbabhūvá / kārayāmāsá |
कारयाञ्चकृषे / कारयाम्बभूविथ / कारयामासिथ kārayāñcakṛṣé / kārayāmbabhū́vitha / kārayāmā́sitha |
कारयाञ्चक्राथे / कारयाम्बभूवथुः / कारयामासथुः kārayāñcakrā́the / kārayāmbabhūváthuḥ / kārayāmāsáthuḥ |
कारयाञ्चकृध्वे / कारयाम्बभूव / कारयामास kārayāñcakṛdhvé / kārayāmbabhūvá / kārayāmāsá |
First | कारयाञ्चकर / कारयाम्बभूव / कारयामास kārayāñcakára / kārayāmbabhū́va / kārayāmā́sa |
कारयाञ्चकृव / कारयाम्बभूविव / कारयामासिव kārayāñcakṛvá / kārayāmbabhūvivá / kārayāmāsivá |
कारयाञ्चकृम / कारयाम्बभूविम / कारयामासिम kārayāñcakṛmá / kārayāmbabhūvimá / kārayāmāsimá |
कारयाञ्चक्रे / कारयाम्बभूव / कारयामास kārayāñcakré / kārayāmbabhū́va / kārayāmā́sa |
कारयाञ्चकृवहे / कारयाम्बभूविव / कारयामासिव kārayāñcakṛváhe / kārayāmbabhūvivá / kārayāmāsivá |
कारयाञ्चकृमहे / कारयाम्बभूविम / कारयामासिम kārayāñcakṛmáhe / kārayāmbabhūvimá / kārayāmāsimá |
Participles | ||||||
कारयाञ्चकृवांस् / कारयाम्बभूवांस् / कारयामासिवांस् kārayāñcakṛvā́ṃs / kārayāmbabhūvā́ṃs / kārayāmāsivā́ṃs |
कारयाञ्चक्रान / कारयाम्बभूवांस् / कारयामासिवांस् kārayāñcakrāná / kārayāmbabhūvā́ṃs / kārayāmāsivā́ṃs |
Alternative forms
- कारयते (kāráyate)
References
- Rix, Helmut, editor (2001), “*ku̯er-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 391
- Monier Williams (1899), “कारयति”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 301.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.