कारयति

Pali

Alternative forms

Verb

कारयति (root kar, seventh conjugation)

  1. causative of करोति (karoti, to do)

Conjugation

Adjective

कारयति

  1. Devanagari script form of kārayati, which is masculine/neuter locative singular of कारयन्त् (kārayant), present participle of the verb

Sanskrit

Etymology

From Proto-Indo-Aryan *kāráyati, from Proto-Indo-Iranian *kāráyati, from Proto-Indo-European *kʷoréyeti, from *kʷer-.[1] Third-person present tense singular causative form of the root कृ (kṛ).

Pronunciation

Verb

कारयति (kāráyati) (root कृ, class 10, type P, causative)[2]

  1. to cause to do, act
  2. to make something done by another

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: कारयितुम् (kāráyitum)
Undeclinable
Infinitive कारयितुम्
kāráyitum
Gerund कारित्वा
kāritvā́
Participles
Masculine/Neuter Gerundive कारयितव्य / कारनीय
kārayitavyá / kāranī́ya
Feminine Gerundive कारयितव्या / कारनीया
kārayitavyā́ / kāranī́yā
Masculine/Neuter Past Passive Participle कारित
kāritá
Feminine Past Passive Participle कारिता
kāritā́
Masculine/Neuter Past Active Participle कारितवत्
kāritávat
Feminine Past Active Participle कारितवती
kāritávatī
Present: कारयति (kāráyáti), कारयते (kāráyáte), कार्यते (kāryáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third कारयति
kāráyáti
कारयतः
kāráyátaḥ
कारयन्ति
kāráyánti
कारयते
kāráyáte
कारयेते
kāráyéte
कारयन्ते
kāráyánte
कार्यते
kāryáte
कार्येते
kāryéte
कार्यन्ते
kāryánte
Second कारयसि
kāráyási
कारयथः
kāráyáthaḥ
कारयथ
kāráyátha
कारयसे
kāráyáse
कारयेथे
kāráyéthe
कारयध्वे
kāráyádhve
कार्यसे
kāryáse
कार्येथे
kāryéthe
कार्यध्वे
kāryádhve
First कारयामि
kāráyā́mi
कारयावः
kāráyā́vaḥ
कारयामः
kāráyā́maḥ
कारये
kāráyé
कारयावहे
kāráyā́vahe
कारयामहे
kāráyā́mahe
कार्ये
kāryé
कार्यावहे
kāryā́vahe
कार्यामहे
kāryā́mahe
Imperative
Third कारयतु / कारयतात्
kāráyátu / kāráyátāt
कारयताम्
kāráyátām
कारयन्तु
kāráyántu
कारयताम्
kāráyátām
कारयेताम्
kāráyétām
कारयन्तम्
kāráyántam
कार्यताम्
kāryátām
कार्येताम्
kāryétām
कार्यन्तम्
kāryántam
Second कारय / कारयतात्
kāráyá / kāráyátāt
कारयतम्
kāráyátam
कारयत
kāráyáta
कारयस्व
kāráyásva
कारयेथाम्
kāráyéthām
कारयध्वम्
kāráyádhvam
कार्यस्व
kāryásva
कार्येथाम्
kāryéthām
कार्यध्वम्
kāryádhvam
First कारयाणि
kāráyā́ṇi
कारयाव
kāráyā́va
कारयाम
kāráyā́ma
कारयै
kāráyaí
कारयावहै
kāráyā́vahai
कारयामहै
kāráyā́mahai
कार्यै
kāryaí
कार्यावहै
kāryā́vahai
कार्यामहै
kāryā́mahai
Optative/Potential
Third कारयेत्
kāráyét
कारयेताम्
kāráyétām
कारयेयुः
kāráyéyuḥ
कारयेत
kāráyéta
कारयेयाताम्
kāráyéyātām
कारयेरन्
kāráyéran
कार्येत
kāryéta
कार्येयाताम्
kāryéyātām
कार्येरन्
kāryéran
Second कारयेः
kāráyéḥ
कारयेतम्
kāráyétam
कारयेत
kāráyéta
कारयेथाः
kāráyéthāḥ
कारयेयाथाम्
kāráyéyāthām
कारयेध्वम्
kāráyédhvam
कार्येथाः
kāryéthāḥ
कार्येयाथाम्
kāryéyāthām
कार्येध्वम्
kāryédhvam
First कारयेयम्
kāráyéyam
कारयेव
kāráyéva
कारयेमः
kāráyémaḥ
कारयेय
kāráyéya
कारयेवहि
kāráyévahi
कारयेमहि
kāráyémahi
कार्येय
kāryéya
कार्येवहि
kāryévahi
कार्येमहि
kāryémahi
Participles
कारयत्
kāráyát
कारयमाण
kāráyámāṇa
कार्यमाण
kāryámāṇa
Imperfect: अकारयत् (ákārayat), अकारयत (ákārayata), अकार्यत (ákāryata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अकारयत्
ákārayat
अकारयताम्
ákārayatām
अकारयन्
ákārayan
अकारयत
ákārayata
अकारयेताम्
ákārayetām
अकारयन्त
ákārayanta
अकार्यत
ákāryata
अकार्येताम्
ákāryetām
अकार्यन्त
ákāryanta
Second अकारयः
ákārayaḥ
अकारयतम्
ákārayatam
अकारयत
ákārayata
अकारयथाः
ákārayathāḥ
अकारयेथाम्
ákārayethām
अकारयध्वम्
ákārayadhvam
अकार्यथाः
ákāryathāḥ
अकार्येथाम्
ákāryethām
अकार्यध्वम्
ákāryadhvam
First अकारयम्
ákārayam
अकारयाव
ákārayāva
अकारयाम
ákārayāma
अकारये
ákāraye
अकारयावहि
ákārayāvahi
अकारयामहि
ákārayāmahi
अकार्ये
ákārye
अकार्यावहि
ákāryāvahi
अकार्यामहि
ákāryāmahi
Future: कारयिष्यति (kārayiṣyáti), कारयिष्यते (kārayiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third कारयिष्यति
kārayiṣyáti
कारयिष्यतः
kārayiṣyátaḥ
कारयिष्यन्ति
kārayiṣyánti
कारयिष्यते
kārayiṣyáte
कारयिष्येते
kārayiṣyéte
कारयिष्यन्ते
kārayiṣyánte
Second कारयिष्यसि
kārayiṣyási
कारयिष्यथः
kārayiṣyáthaḥ
कारयिष्यथ
kārayiṣyátha
कारयिष्यसे
kārayiṣyáse
कारयिष्येथे
kārayiṣyéthe
कारयिष्यध्वे
kārayiṣyádhve
First कारयिष्यामि
kārayiṣyā́mi
कारयिष्यावः
kārayiṣyā́vaḥ
कारयिष्यामः
kārayiṣyā́maḥ
कारयिष्ये
kārayiṣyé
कारयिष्यावहे
kārayiṣyā́vahe
कारयिष्यामहे
kārayiṣyā́mahe
Periphrastic Indicative
Third कारयिता
kārayitā́
कारयितारौ
kārayitā́rau
कारयितारः
kārayitā́raḥ
कारयिता
kārayitā́
कारयितारौ
kārayitā́rau
कारयितारः
kārayitā́raḥ
Second कारयितासि
kārayitā́si
कारयितास्थः
kārayitā́sthaḥ
कारयितास्थ
kārayitā́stha
कारयितासे
kārayitā́se
कारयितासाथे
kārayitā́sāthe
कारयिताध्वे
kārayitā́dhve
First कारयितास्मि
kārayitā́smi
कारयितास्वः
kārayitā́svaḥ
कारयितास्मः
kārayitā́smaḥ
कारयिताहे
kārayitā́he
कारयितास्वहे
kārayitā́svahe
कारयितास्महे
kārayitā́smahe
Participles
कारयिष्यत्
kārayiṣyát
कारयिष्याण
kārayiṣyā́ṇa
Conditional: अकारयिष्यत् (ákārayiṣyat), अकारयिष्यत (ákārayiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकारयिष्यत्
ákārayiṣyat
अकारयिष्यताम्
ákārayiṣyatām
अकारयिष्यन्
ákārayiṣyan
अकारयिष्यत
ákārayiṣyata
अकारयिष्येताम्
ákārayiṣyetām
अकारयिष्यन्त
ákārayiṣyanta
Second अकारयिष्यः
ákārayiṣyaḥ
अकारयिष्यतम्
ákārayiṣyatam
अकारयिष्यत
ákārayiṣyata
अकारयिष्यथाः
ákārayiṣyathāḥ
अकारयिष्येथाम्
ákārayiṣyethām
अकारयिष्यध्वम्
ákārayiṣyadhvam
First अकारयिष्यम्
ákārayiṣyam
अकारयिष्याव
ákārayiṣyāva
अकारयिष्याम
ákārayiṣyāma
अकारयिष्ये
ákārayiṣye
अकारयिष्यावहि
ákārayiṣyāvahi
अकारयिष्यामहि
ákārayiṣyāmahi
Benedictive/Precative: कार्यात् (kāryā́t), कारयिषीष्ट (kārayiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third कार्यात्
kāryā́t
कार्यास्ताम्
kāryā́stām
कार्यासुः
kāryā́suḥ
कारयिषीष्ट
kārayiṣīṣṭá
कारयिषीयास्ताम्
kārayiṣīyā́stām
कारयिषीरन्
kārayiṣīrán
Second कार्याः
kāryā́ḥ
कार्यास्तम्
kāryā́stam
कार्यास्त
kāryā́sta
कारयिषीष्ठाः
kārayiṣīṣṭhā́ḥ
कारयिषीयास्थाम्
kārayiṣīyā́sthām
कारयिषीध्वम्
kārayiṣīdhvám
First कार्यासम्
kāryā́sam
कार्यास्व
kāryā́sva
कार्यास्म
kāryā́sma
कारयिषीय
kārayiṣīyá
कारयिषीवहि
kārayiṣīváhi
कारयिषीमहि
kārayiṣīmáhi
Perfect: कारयाञ्चकार (kārayāñcakā́ra) or कारयाम्बभूव (kārayāmbabhū́va) or कारयामास (kārayāmā́sa), कारयाञ्चक्रे (kārayāñcakré) or कारयाम्बभूव (kārayāmbabhū́va) or कारयामास (kārayāmā́sa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third कारयाञ्चकार / कारयाम्बभूव / कारयामास
kārayāñcakā́ra / kārayāmbabhū́va / kārayāmā́sa
कारयाञ्चक्रतुः / कारयाम्बभूवतुः / कारयामासतुः
kārayāñcakrátuḥ / kārayāmbabhūvátuḥ / kārayāmāsátuḥ
कारयाञ्चक्रुः / कारयाम्बभूवुः / कारयामासुः
kārayāñcakrúḥ / kārayāmbabhūvúḥ / kārayāmāsúḥ
कारयाञ्चक्रे / कारयाम्बभूव / कारयामास
kārayāñcakré / kārayāmbabhū́va / kārayāmā́sa
कारयाञ्चक्राते / कारयाम्बभूवतुः / कारयामासतुः
kārayāñcakrā́te / kārayāmbabhūvátuḥ / kārayāmāsátuḥ
कारयाञ्चक्रिरे / कारयाम्बभूवुः / कारयामासुः
kārayāñcakriré / kārayāmbabhūvúḥ / kārayāmāsúḥ
Second कारयाञ्चकर्थ / कारयाम्बभूविथ / कारयामासिथ
kārayāñcakártha / kārayāmbabhū́vitha / kārayāmā́sitha
कारयाञ्चक्रथुः / कारयाम्बभूवथुः / कारयामासथुः
kārayāñcakráthuḥ / kārayāmbabhūváthuḥ / kārayāmāsáthuḥ
कारयाञ्चक्र / कारयाम्बभूव / कारयामास
kārayāñcakrá / kārayāmbabhūvá / kārayāmāsá
कारयाञ्चकृषे / कारयाम्बभूविथ / कारयामासिथ
kārayāñcakṛṣé / kārayāmbabhū́vitha / kārayāmā́sitha
कारयाञ्चक्राथे / कारयाम्बभूवथुः / कारयामासथुः
kārayāñcakrā́the / kārayāmbabhūváthuḥ / kārayāmāsáthuḥ
कारयाञ्चकृध्वे / कारयाम्बभूव / कारयामास
kārayāñcakṛdhvé / kārayāmbabhūvá / kārayāmāsá
First कारयाञ्चकर / कारयाम्बभूव / कारयामास
kārayāñcakára / kārayāmbabhū́va / kārayāmā́sa
कारयाञ्चकृव / कारयाम्बभूविव / कारयामासिव
kārayāñcakṛvá / kārayāmbabhūvivá / kārayāmāsivá
कारयाञ्चकृम / कारयाम्बभूविम / कारयामासिम
kārayāñcakṛmá / kārayāmbabhūvimá / kārayāmāsimá
कारयाञ्चक्रे / कारयाम्बभूव / कारयामास
kārayāñcakré / kārayāmbabhū́va / kārayāmā́sa
कारयाञ्चकृवहे / कारयाम्बभूविव / कारयामासिव
kārayāñcakṛváhe / kārayāmbabhūvivá / kārayāmāsivá
कारयाञ्चकृमहे / कारयाम्बभूविम / कारयामासिम
kārayāñcakṛmáhe / kārayāmbabhūvimá / kārayāmāsimá
Participles
कारयाञ्चकृवांस् / कारयाम्बभूवांस् / कारयामासिवांस्
kārayāñcakṛvā́ṃs / kārayāmbabhūvā́ṃs / kārayāmāsivā́ṃs
कारयाञ्चक्रान / कारयाम्बभूवांस् / कारयामासिवांस्
kārayāñcakrāná / kārayāmbabhūvā́ṃs / kārayāmāsivā́ṃs

Alternative forms

  • कारयते (kāráyate)

References

  1. Rix, Helmut, editor (2001), *ker-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 391
  2. Monier Williams (1899), कारयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 301.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.