क्षमते

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *kšamH- ~ *zgʰamH- (to endure, bear), from Proto-Indo-European *segʷʰ-. Cognate with Avestan 𐬑𐬴𐬄𐬥𐬨𐬇𐬥𐬉 (xṣ̌ąnmə̄nē), Pashto زغمل (zğëmël, to endure, to bear, to go through). See the root क्षम् (kṣam) for more.

Pronunciation

Verb

क्षमते (kṣámate) (root क्षम्, class 1, type A)

  1. to be patient, to suppress anger
  2. to bear patiently, endure, to put up with, to suffer
  3. to forgive, pardon
  4. to allow, permit

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: क्षन्तुम् (kṣántum) or क्षमितुम् (kṣámitum)
Undeclinable
Infinitive क्षन्तुम् / क्षमितुम्
kṣántum / kṣámitum
Gerund क्षमित्वा
kṣamitvā́
Participles
Masculine/Neuter Gerundive क्षम्य / क्षमितव्य / क्षमणीय
kṣámya / kṣamitavya / kṣamaṇīya
Feminine Gerundive क्षम्या / क्षमितव्या / क्षमणीया
kṣámyā / kṣamitavyā / kṣamaṇīyā
Masculine/Neuter Past Passive Participle क्षमित
kṣamitá
Feminine Past Passive Participle क्षमिता
kṣamitā́
Masculine/Neuter Past Active Participle क्षमितवत्
kṣamitávat
Feminine Past Active Participle क्षमितवती
kṣamitávatī
Present: क्षमते (kṣámate), क्षम्यते (kṣamyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
क्षमते
kṣámate
क्षमेते
kṣámete
क्षमन्ते
kṣámante
क्षम्यते
kṣamyáte
क्षम्येते
kṣamyéte
क्षम्यन्ते
kṣamyánte
Second -
-
-
-
-
-
क्षमसे
kṣámase
क्षमेथे
kṣámethe
क्षमध्वे
kṣámadhve
क्षम्यसे
kṣamyáse
क्षम्येथे
kṣamyéthe
क्षम्यध्वे
kṣamyádhve
First -
-
-
-
-
-
क्षमे
kṣáme
क्षमावहे
kṣámāvahe
क्षमामहे
kṣámāmahe
क्षम्ये
kṣamyé
क्षम्यावहे
kṣamyā́vahe
क्षम्यामहे
kṣamyā́mahe
Imperative
Third -
-
-
-
-
-
क्षमताम्
kṣámatām
क्षमेताम्
kṣámetām
क्षमन्तम्
kṣámantam
क्षम्यताम्
kṣamyátām
क्षम्येताम्
kṣamyétām
क्षम्यन्तम्
kṣamyántam
Second -
-
-
-
-
-
क्षमस्व
kṣámasva
क्षमेथाम्
kṣámethām
क्षमध्वम्
kṣámadhvam
क्षम्यस्व
kṣamyásva
क्षम्येथाम्
kṣamyéthām
क्षम्यध्वम्
kṣamyádhvam
First -
-
-
-
-
-
क्षमै
kṣámai
क्षमावहै
kṣámāvahai
क्षमामहै
kṣámāmahai
क्षम्यै
kṣamyaí
क्षम्यावहै
kṣamyā́vahai
क्षम्यामहै
kṣamyā́mahai
Optative/Potential
Third -
-
-
-
-
-
क्षमेत
kṣámeta
क्षमेयाताम्
kṣámeyātām
क्षमेरन्
kṣámeran
क्षम्येत
kṣamyéta
क्षम्येयाताम्
kṣamyéyātām
क्षम्येरन्
kṣamyéran
Second -
-
-
-
-
-
क्षमेथाः
kṣámethāḥ
क्षमेयाथाम्
kṣámeyāthām
क्षमेध्वम्
kṣámedhvam
क्षम्येथाः
kṣamyéthāḥ
क्षम्येयाथाम्
kṣamyéyāthām
क्षम्येध्वम्
kṣamyédhvam
First -
-
-
-
-
-
क्षमेय
kṣámeya
क्षमेवहि
kṣámevahi
क्षमेमहि
kṣámemahi
क्षम्येय
kṣamyéya
क्षम्येवहि
kṣamyévahi
क्षम्येमहि
kṣamyémahi
Participles
-
-
क्षममाण
kṣámamāṇa
क्षम्यमाण
kṣamyámāṇa
Imperfect: अक्षमत (ákṣamata), अक्षम्यत (ákṣamyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अक्षमत
ákṣamata
अक्षमेताम्
ákṣametām
अक्षमन्त
ákṣamanta
अक्षम्यत
ákṣamyata
अक्षम्येताम्
ákṣamyetām
अक्षम्यन्त
ákṣamyanta
Second -
-
-
-
-
-
अक्षमथाः
ákṣamathāḥ
अक्षमेथाम्
ákṣamethām
अक्षमध्वम्
ákṣamadhvam
अक्षम्यथाः
ákṣamyathāḥ
अक्षम्येथाम्
ákṣamyethām
अक्षम्यध्वम्
ákṣamyadhvam
First -
-
-
-
-
-
अक्षमे
ákṣame
अक्षमावहि
ákṣamāvahi
अक्षमामहि
ákṣamāmahi
अक्षम्ये
ákṣamye
अक्षम्यावहि
ákṣamyāvahi
अक्षम्यामहि
ákṣamyāmahi
Future: क्षंस्यते (kṣaṃsyáte) or क्षमिष्यते (kṣamiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third -
-
-
-
-
-
क्षंस्यते / क्षमिष्यते
kṣaṃsyáte / kṣamiṣyáte
क्षंस्येते / क्षमिष्येते
kṣaṃsyéte / kṣamiṣyéte
क्षंस्यन्ते / क्षमिष्यन्ते
kṣaṃsyánte / kṣamiṣyánte
Second -
-
-
-
-
-
क्षंस्यसे / क्षमिष्यसे
kṣaṃsyáse / kṣamiṣyáse
क्षंस्येथे / क्षमिष्येथे
kṣaṃsyéthe / kṣamiṣyéthe
क्षंस्यध्वे / क्षमिष्यध्वे
kṣaṃsyádhve / kṣamiṣyádhve
First -
-
-
-
-
-
क्षंस्ये / क्षमिष्ये
kṣaṃsyé / kṣamiṣyé
क्षंस्यावहे / क्षमिष्यावहे
kṣaṃsyā́vahe / kṣamiṣyā́vahe
क्षंस्यामहे / क्षमिष्यामहे
kṣaṃsyā́mahe / kṣamiṣyā́mahe
Periphrastic Indicative
Third -
-
-
-
-
-
क्षंता / क्षमिता
kṣaṃtā́ / kṣamitā́
क्षंतारौ / क्षमितारौ
kṣaṃtā́rau / kṣamitā́rau
क्षंतारः / क्षमितारः
kṣaṃtā́raḥ / kṣamitā́raḥ
Second -
-
-
-
-
-
क्षंतासे / क्षमितासे
kṣaṃtā́se / kṣamitā́se
क्षंतासाथे / क्षमितासाथे
kṣaṃtā́sāthe / kṣamitā́sāthe
क्षंताध्वे / क्षमिताध्वे
kṣaṃtā́dhve / kṣamitā́dhve
First -
-
-
-
-
-
क्षंताहे / क्षमिताहे
kṣaṃtā́he / kṣamitā́he
क्षंतास्वहे / क्षमितास्वहे
kṣaṃtā́svahe / kṣamitā́svahe
क्षंतास्महे / क्षमितास्महे
kṣaṃtā́smahe / kṣamitā́smahe
Participles
-
-
क्षंस्यान / क्षमिष्याण
kṣaṃsyā́na / kṣamiṣyā́ṇa
Conditional: अक्षंस्यत (ákṣaṃsyata) or अक्षमिष्यत (ákṣamiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अक्षंस्यत / अक्षमिष्यत
ákṣaṃsyata / ákṣamiṣyata
अक्षंस्येताम् / अक्षमिष्येताम्
ákṣaṃsyetām / ákṣamiṣyetām
अक्षंस्यन्त / अक्षमिष्यन्त
ákṣaṃsyanta / ákṣamiṣyanta
Second -
-
-
-
-
-
अक्षंस्यथाः / अक्षमिष्यथाः
ákṣaṃsyathāḥ / ákṣamiṣyathāḥ
अक्षंस्येथाम् / अक्षमिष्येथाम्
ákṣaṃsyethām / ákṣamiṣyethām
अक्षंस्यध्वम् / अक्षमिष्यध्वम्
ákṣaṃsyadhvam / ákṣamiṣyadhvam
First -
-
-
-
-
-
अक्षंस्ये / अक्षमिष्ये
ákṣaṃsye / ákṣamiṣye
अक्षंस्यावहि / अक्षमिष्यावहि
ákṣaṃsyāvahi / ákṣamiṣyāvahi
अक्षंस्यामहि / अक्षमिष्यामहि
ákṣaṃsyāmahi / ákṣamiṣyāmahi
Aorist: अक्षंस्त (ákṣaṃsta) or अक्षमिष्ट (ákṣamiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अक्षंस्त / अक्षमिष्ट
ákṣaṃsta / ákṣamiṣṭa
अक्षंसाताम् / अक्षमिषाताम्
ákṣaṃsātām / ákṣamiṣātām
अक्षंसत / अक्षमिषत
ákṣaṃsata / ákṣamiṣata
Second -
-
-
-
-
-
अक्षंस्थाः / अक्षमिष्ठाः
ákṣaṃsthāḥ / ákṣamiṣṭhāḥ
अक्षंसाथाम् / अक्षमिषाथाम्
ákṣaṃsāthām / ákṣamiṣāthām
अक्षंध्वम् / अक्षमिढ्वम्
ákṣaṃdhvam / ákṣamiḍhvam
First -
-
-
-
-
-
अक्षंसि / अक्षमिषि
ákṣaṃsi / ákṣamiṣi
अक्षंस्वहि / अक्षमिष्वहि
ákṣaṃsvahi / ákṣamiṣvahi
अक्षंस्महि / अक्षमिष्महि
ákṣaṃsmahi / ákṣamiṣmahi
Benedictive/Precative: क्षंसीष्ट (kṣaṃsīṣṭá) or क्षमिषीष्ट (kṣamiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third -
-
-
-
-
-
क्षंसीष्ट / क्षमिषीष्ट
kṣaṃsīṣṭá / kṣamiṣīṣṭá
क्षंसीयास्ताम् / क्षमिषीयास्ताम्
kṣaṃsīyā́stām / kṣamiṣīyā́stām
क्षंसीरन् / क्षमिषीरन्
kṣaṃsīrán / kṣamiṣīrán
Second -
-
-
-
-
-
क्षंसीष्ठाः / क्षमिषीष्ठाः
kṣaṃsīṣṭhā́ḥ / kṣamiṣīṣṭhā́ḥ
क्षंसीयास्थाम् / क्षमिषीयास्थाम्
kṣaṃsīyā́sthām / kṣamiṣīyā́sthām
क्षंसीध्वम् / क्षमिषीध्वम्
kṣaṃsīdhvám / kṣamiṣīdhvám
First -
-
-
-
-
-
क्षंसीय / क्षमिषीय
kṣaṃsīyá / kṣamiṣīyá
क्षंसीवहि / क्षमिषीवहि
kṣaṃsīváhi / kṣamiṣīváhi
क्षंसीमहि / क्षमिषीमहि
kṣaṃsīmáhi / kṣamiṣīmáhi
Perfect: चक्षमे (cakṣamé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
चक्षमे
cakṣamé
चक्षमाते
cakṣamā́te
चक्षमिरे
cakṣamiré
Second -
-
-
-
-
-
चक्षमिषे
cakṣamiṣé
चक्षमाथे
cakṣamā́the
चक्षमिध्वे
cakṣamidhvé
First -
-
-
-
-
-
चक्षमे
cakṣamé
चक्षमिवहे
cakṣamiváhe
चक्षमिमाहे
cakṣamimā́he
Participles
-
-
चक्षमाण
cakṣamāṇá

Descendants

  • Maharastri Prakrit: 𑀔𑀫𑀇 (khamaï)
  • Pali: khamati
  • Sauraseni Prakrit: 𑀔𑀫𑀤𑀺 (khamadi)
    • Gujarati: ખમવું (khamvũ)

References

Monier Williams (1899), क्षमते”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 326.

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.