गणनीय
Sanskrit
Alternative scripts
Alternative scripts
- ᬕᬡᬦᬷᬬ (Balinese script)
- গণনীয (Assamese script)
- গণনীয (Bengali script)
- 𑰐𑰜𑰡𑰱𑰧 (Bhaiksuki script)
- 𑀕𑀡𑀦𑀻𑀬 (Brahmi script)
- 𑌗𑌣𑌨𑍀𑌯 (Grantha script)
- ગણનીય (Gujarati script)
- ਗਣਨੀਯ (Gurmukhi script)
- ꦒꦟꦤꦷꦪ (Javanese script)
- គណនីយ (Khmer script)
- ಗಣನೀಯ (Kannada script)
- ຄຓນີຍ (Lao script)
- ഗണനീയ (Malayalam script)
- 𑘐𑘜𑘡𑘲𑘧 (Modi script)
- ᠺᠠᢏᠠᠨᢈᢈᠶ᠋ᠠ᠋ (Mongolian script)
- ᡤᠠᢏᠠᠨᡳᡳᠶᠠ (Manchu script)
- ဂဏနီယ (Burmese script)
- 𑦰𑦼𑧁𑧓𑧇 (Nandinagari script)
- 𑐐𑐞𑐣𑐷𑐫 (Newa script)
- ଗଣନୀଯ (Oriya script)
- ꢔꢠꢥꢷꢫ (Saurashtra script)
- 𑆓𑆟𑆤𑆵𑆪 (Sharada script)
- 𑖐𑖜𑖡𑖱𑖧 (Siddham script)
- ගණනීය (Sinhalese script)
- గణనీయ (Telugu script)
- คณนีย (Thai script)
- ག་ཎ་ནཱི་ཡ (Tibetan script)
- 𑒑𑒝𑒢𑒲𑒨 (Tirhuta script)
Declension
Masculine a-stem declension of गणनीय (gaṇanī́ya) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | गणनीयः gaṇanī́yaḥ |
गणनीयौ gaṇanī́yau |
गणनीयाः / गणनीयासः¹ gaṇanī́yāḥ / gaṇanī́yāsaḥ¹ |
Vocative | गणनीय gáṇanīya |
गणनीयौ gáṇanīyau |
गणनीयाः / गणनीयासः¹ gáṇanīyāḥ / gáṇanīyāsaḥ¹ |
Accusative | गणनीयम् gaṇanī́yam |
गणनीयौ gaṇanī́yau |
गणनीयान् gaṇanī́yān |
Instrumental | गणनीयेन gaṇanī́yena |
गणनीयाभ्याम् gaṇanī́yābhyām |
गणनीयैः / गणनीयेभिः¹ gaṇanī́yaiḥ / gaṇanī́yebhiḥ¹ |
Dative | गणनीयाय gaṇanī́yāya |
गणनीयाभ्याम् gaṇanī́yābhyām |
गणनीयेभ्यः gaṇanī́yebhyaḥ |
Ablative | गणनीयात् gaṇanī́yāt |
गणनीयाभ्याम् gaṇanī́yābhyām |
गणनीयेभ्यः gaṇanī́yebhyaḥ |
Genitive | गणनीयस्य gaṇanī́yasya |
गणनीययोः gaṇanī́yayoḥ |
गणनीयानाम् gaṇanī́yānām |
Locative | गणनीये gaṇanī́ye |
गणनीययोः gaṇanī́yayoḥ |
गणनीयेषु gaṇanī́yeṣu |
Notes |
|
Feminine ā-stem declension of गणनीया (gaṇanī́yā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | गणनीया gaṇanī́yā |
गणनीये gaṇanī́ye |
गणनीयाः gaṇanī́yāḥ |
Vocative | गणनीये gáṇanīye |
गणनीये gáṇanīye |
गणनीयाः gáṇanīyāḥ |
Accusative | गणनीयाम् gaṇanī́yām |
गणनीये gaṇanī́ye |
गणनीयाः gaṇanī́yāḥ |
Instrumental | गणनीयया / गणनीया¹ gaṇanī́yayā / gaṇanī́yā¹ |
गणनीयाभ्याम् gaṇanī́yābhyām |
गणनीयाभिः gaṇanī́yābhiḥ |
Dative | गणनीयायै gaṇanī́yāyai |
गणनीयाभ्याम् gaṇanī́yābhyām |
गणनीयाभ्यः gaṇanī́yābhyaḥ |
Ablative | गणनीयायाः gaṇanī́yāyāḥ |
गणनीयाभ्याम् gaṇanī́yābhyām |
गणनीयाभ्यः gaṇanī́yābhyaḥ |
Genitive | गणनीयायाः gaṇanī́yāyāḥ |
गणनीययोः gaṇanī́yayoḥ |
गणनीयानाम् gaṇanī́yānām |
Locative | गणनीयायाम् gaṇanī́yāyām |
गणनीययोः gaṇanī́yayoḥ |
गणनीयासु gaṇanī́yāsu |
Notes |
|
Neuter a-stem declension of गणनीय (gaṇanī́ya) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | गणनीयम् gaṇanī́yam |
गणनीये gaṇanī́ye |
गणनीयानि / गणनीया¹ gaṇanī́yāni / gaṇanī́yā¹ |
Vocative | गणनीय gáṇanīya |
गणनीये gáṇanīye |
गणनीयानि / गणनीया¹ gáṇanīyāni / gáṇanīyā¹ |
Accusative | गणनीयम् gaṇanī́yam |
गणनीये gaṇanī́ye |
गणनीयानि / गणनीया¹ gaṇanī́yāni / gaṇanī́yā¹ |
Instrumental | गणनीयेन gaṇanī́yena |
गणनीयाभ्याम् gaṇanī́yābhyām |
गणनीयैः / गणनीयेभिः¹ gaṇanī́yaiḥ / gaṇanī́yebhiḥ¹ |
Dative | गणनीयाय gaṇanī́yāya |
गणनीयाभ्याम् gaṇanī́yābhyām |
गणनीयेभ्यः gaṇanī́yebhyaḥ |
Ablative | गणनीयात् gaṇanī́yāt |
गणनीयाभ्याम् gaṇanī́yābhyām |
गणनीयेभ्यः gaṇanī́yebhyaḥ |
Genitive | गणनीयस्य gaṇanī́yasya |
गणनीययोः gaṇanī́yayoḥ |
गणनीयानाम् gaṇanī́yānām |
Locative | गणनीये gaṇanī́ye |
गणनीययोः gaṇanī́yayoḥ |
गणनीयेषु gaṇanī́yeṣu |
Notes |
|
References
- Monier Williams (1899), “गणनीय”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 0343.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.