चान्द्र

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /t͡ʃɑːn.d̪ɾᵊ/, [t͡ʃä̃ːn̪.d̪ɾᵊ]

Adjective

चान्द्र (cāndra) (indeclinable)

  1. Alternative spelling of चांद्र (cāndra)

Noun

चान्द्र (cāndra) m

  1. Alternative spelling of चांद्र (cāndra)

Declension

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of चन्द्र (candrá)

Pronunciation

Adjective

चान्द्र (cāndra)

  1. lunar, related to the moon
  2. composed by Chandra

Declension

Masculine a-stem declension of चान्द्र (cāndra)
Singular Dual Plural
Nominative चान्द्रः
cāndraḥ
चान्द्रौ
cāndrau
चान्द्राः / चान्द्रासः¹
cāndrāḥ / cāndrāsaḥ¹
Vocative चान्द्र
cāndra
चान्द्रौ
cāndrau
चान्द्राः / चान्द्रासः¹
cāndrāḥ / cāndrāsaḥ¹
Accusative चान्द्रम्
cāndram
चान्द्रौ
cāndrau
चान्द्रान्
cāndrān
Instrumental चान्द्रेण
cāndreṇa
चान्द्राभ्याम्
cāndrābhyām
चान्द्रैः / चान्द्रेभिः¹
cāndraiḥ / cāndrebhiḥ¹
Dative चान्द्राय
cāndrāya
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Ablative चान्द्रात्
cāndrāt
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Genitive चान्द्रस्य
cāndrasya
चान्द्रयोः
cāndrayoḥ
चान्द्राणाम्
cāndrāṇām
Locative चान्द्रे
cāndre
चान्द्रयोः
cāndrayoḥ
चान्द्रेषु
cāndreṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of चान्द्री (cāndrī)
Singular Dual Plural
Nominative चान्द्री
cāndrī
चान्द्र्यौ / चान्द्री¹
cāndryau / cāndrī¹
चान्द्र्यः / चान्द्रीः¹
cāndryaḥ / cāndrīḥ¹
Vocative चान्द्रि
cāndri
चान्द्र्यौ / चान्द्री¹
cāndryau / cāndrī¹
चान्द्र्यः / चान्द्रीः¹
cāndryaḥ / cāndrīḥ¹
Accusative चान्द्रीम्
cāndrīm
चान्द्र्यौ / चान्द्री¹
cāndryau / cāndrī¹
चान्द्रीः
cāndrīḥ
Instrumental चान्द्र्या
cāndryā
चान्द्रीभ्याम्
cāndrībhyām
चान्द्रीभिः
cāndrībhiḥ
Dative चान्द्र्यै
cāndryai
चान्द्रीभ्याम्
cāndrībhyām
चान्द्रीभ्यः
cāndrībhyaḥ
Ablative चान्द्र्याः
cāndryāḥ
चान्द्रीभ्याम्
cāndrībhyām
चान्द्रीभ्यः
cāndrībhyaḥ
Genitive चान्द्र्याः
cāndryāḥ
चान्द्र्योः
cāndryoḥ
चान्द्रीणाम्
cāndrīṇām
Locative चान्द्र्याम्
cāndryām
चान्द्र्योः
cāndryoḥ
चान्द्रीषु
cāndrīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of चान्द्र (cāndra)
Singular Dual Plural
Nominative चान्द्रम्
cāndram
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Vocative चान्द्र
cāndra
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Accusative चान्द्रम्
cāndram
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Instrumental चान्द्रेण
cāndreṇa
चान्द्राभ्याम्
cāndrābhyām
चान्द्रैः / चान्द्रेभिः¹
cāndraiḥ / cāndrebhiḥ¹
Dative चान्द्राय
cāndrāya
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Ablative चान्द्रात्
cāndrāt
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Genitive चान्द्रस्य
cāndrasya
चान्द्रयोः
cāndrayoḥ
चान्द्राणाम्
cāndrāṇām
Locative चान्द्रे
cāndre
चान्द्रयोः
cāndrayoḥ
चान्द्रेषु
cāndreṣu
Notes
  • ¹Vedic

Descendants

  • Bengali: চান্দ্র (candro) (learned)
  • Hindi: चांद्र (cāndra) (learned)

Noun

चान्द्र (cāndra) m

  1. a lunar month
  2. the moonstone
  3. the light half of a month

Declension

Masculine a-stem declension of चान्द्र (cāndra)
Singular Dual Plural
Nominative चान्द्रः
cāndraḥ
चान्द्रौ
cāndrau
चान्द्राः / चान्द्रासः¹
cāndrāḥ / cāndrāsaḥ¹
Vocative चान्द्र
cāndra
चान्द्रौ
cāndrau
चान्द्राः / चान्द्रासः¹
cāndrāḥ / cāndrāsaḥ¹
Accusative चान्द्रम्
cāndram
चान्द्रौ
cāndrau
चान्द्रान्
cāndrān
Instrumental चान्द्रेण
cāndreṇa
चान्द्राभ्याम्
cāndrābhyām
चान्द्रैः / चान्द्रेभिः¹
cāndraiḥ / cāndrebhiḥ¹
Dative चान्द्राय
cāndrāya
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Ablative चान्द्रात्
cāndrāt
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Genitive चान्द्रस्य
cāndrasya
चान्द्रयोः
cāndrayoḥ
चान्द्राणाम्
cāndrāṇām
Locative चान्द्रे
cāndre
चान्द्रयोः
cāndrayoḥ
चान्द्रेषु
cāndreṣu
Notes
  • ¹Vedic

Noun

चान्द्र (cāndra) n

  1. the penance cāndrāyaṇa
  2. Monday
    Synonyms: सोमवार (somavāra), चन्द्रवार (candravāra)
  3. a kind of Solanum
  4. Serratula anthelmintica

Declension

Neuter a-stem declension of चान्द्र (cāndra)
Singular Dual Plural
Nominative चान्द्रम्
cāndram
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Vocative चान्द्र
cāndra
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Accusative चान्द्रम्
cāndram
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Instrumental चान्द्रेण
cāndreṇa
चान्द्राभ्याम्
cāndrābhyām
चान्द्रैः / चान्द्रेभिः¹
cāndraiḥ / cāndrebhiḥ¹
Dative चान्द्राय
cāndrāya
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Ablative चान्द्रात्
cāndrāt
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Genitive चान्द्रस्य
cāndrasya
चान्द्रयोः
cāndrayoḥ
चान्द्राणाम्
cāndrāṇām
Locative चान्द्रे
cāndre
चान्द्रयोः
cāndrayoḥ
चान्द्रेषु
cāndreṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.