चान्द्रायण

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /t͡ʃɑːn.d̪ɾɑː.jəɳ/, [t͡ʃä̃ːn̪.d̪ɾäː.jə̃ɳ]

Proper noun

चान्द्रायण (cāndrāyaṇ) m

  1. alternative spelling of चांद्रायण (cāndrāyaṇ)

Declension

Sanskrit

Alternative scripts

Etymology

Compound of चान्द्र (cāndra, belonging to the Moon; Moon's) + अयन (ayana, going, course).

Pronunciation

  • (Vedic) IPA(key): /t͡ɕɑːn.dɾɑː.jɐ.ɳɐ/
  • (Classical) IPA(key): /t͡ɕɑːn̪ˈd̪ɾɑː.jɐ.ɳɐ/

Noun

चान्द्रायण (cāndrāyaṇa) m

  1. someone who observes the Moon's course

Declension

Masculine a-stem declension of चान्द्रायण (cāndrāyaṇa)
Singular Dual Plural
Nominative चान्द्रायणः
cāndrāyaṇaḥ
चान्द्रायणौ
cāndrāyaṇau
चान्द्रायणाः / चान्द्रायणासः¹
cāndrāyaṇāḥ / cāndrāyaṇāsaḥ¹
Vocative चान्द्रायण
cāndrāyaṇa
चान्द्रायणौ
cāndrāyaṇau
चान्द्रायणाः / चान्द्रायणासः¹
cāndrāyaṇāḥ / cāndrāyaṇāsaḥ¹
Accusative चान्द्रायणम्
cāndrāyaṇam
चान्द्रायणौ
cāndrāyaṇau
चान्द्रायणान्
cāndrāyaṇān
Instrumental चान्द्रायणेन
cāndrāyaṇena
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणैः / चान्द्रायणेभिः¹
cāndrāyaṇaiḥ / cāndrāyaṇebhiḥ¹
Dative चान्द्रायणाय
cāndrāyaṇāya
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणेभ्यः
cāndrāyaṇebhyaḥ
Ablative चान्द्रायणात्
cāndrāyaṇāt
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणेभ्यः
cāndrāyaṇebhyaḥ
Genitive चान्द्रायणस्य
cāndrāyaṇasya
चान्द्रायणयोः
cāndrāyaṇayoḥ
चान्द्रायणानाम्
cāndrāyaṇānām
Locative चान्द्रायणे
cāndrāyaṇe
चान्द्रायणयोः
cāndrāyaṇayoḥ
चान्द्रायणेषु
cāndrāyaṇeṣu
Notes
  • ¹Vedic

Proper noun

चान्द्रायण (cāndrāyaṇa) m or n

  1. (Classical Sanskrit, Hinduism) Cāndrāyaṇa
    • c. 200 BCE – 200 CE, Manusmṛti
    • Parāśarasmṛti 10.1:
      चातुर्वर्ण्येषु सर्वेषु हितां वक्ष्यामि निष्कृतिम्। अगम्यागमने चैव शुद्ध्यै चान्द्रायणं चरेत्॥
      cāturvarṇyeṣu sarveṣu hitāṃ vakṣyāmi niṣkṛtim. agamyāgamane caiva śuddhyai cāndrāyaṇaṃ caret.
      Now I shall describe the penances while are salutary for all the castes. In [the case of] illicit sexual intercourse, and for purification, one must do the Cāndrāyaṇa.
    • Parāśarasmṛti 10.2:
      एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्धयेत्। अमावास्यां न भुञ्जीत ह्येष चान्द्रायणो विधिः॥
      ekaikaṃ hrāsayedgrāsaṃ kṛṣṇe śukle ca vardhayet. amāvāsyāṃ na bhuñjīta hyeṣa cāndrāyaṇo vidhiḥ.
      One must reduce his [food] by one mouthful each day during the dark fortnight, and similarly increase it during the light fortnight. On the Amāvāsyā, he mustn't eat, for this is the rule for Cāndrāyaṇa.
    Synonyms: चान्द्र (cāndra), ऐन्दव (aindava), पिपीलिकामध्य (pipīlikāmadhya), यवमध्य (yavamadhya), यवमध्यम (yavamadhyama)

Declension

Masculine a-stem declension of चान्द्रायण (cāndrāyaṇa)
Singular Dual Plural
Nominative चान्द्रायणः
cāndrāyaṇaḥ
चान्द्रायणौ
cāndrāyaṇau
चान्द्रायणाः / चान्द्रायणासः¹
cāndrāyaṇāḥ / cāndrāyaṇāsaḥ¹
Vocative चान्द्रायण
cāndrāyaṇa
चान्द्रायणौ
cāndrāyaṇau
चान्द्रायणाः / चान्द्रायणासः¹
cāndrāyaṇāḥ / cāndrāyaṇāsaḥ¹
Accusative चान्द्रायणम्
cāndrāyaṇam
चान्द्रायणौ
cāndrāyaṇau
चान्द्रायणान्
cāndrāyaṇān
Instrumental चान्द्रायणेन
cāndrāyaṇena
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणैः / चान्द्रायणेभिः¹
cāndrāyaṇaiḥ / cāndrāyaṇebhiḥ¹
Dative चान्द्रायणाय
cāndrāyaṇāya
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणेभ्यः
cāndrāyaṇebhyaḥ
Ablative चान्द्रायणात्
cāndrāyaṇāt
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणेभ्यः
cāndrāyaṇebhyaḥ
Genitive चान्द्रायणस्य
cāndrāyaṇasya
चान्द्रायणयोः
cāndrāyaṇayoḥ
चान्द्रायणानाम्
cāndrāyaṇānām
Locative चान्द्रायणे
cāndrāyaṇe
चान्द्रायणयोः
cāndrāyaṇayoḥ
चान्द्रायणेषु
cāndrāyaṇeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of चान्द्रायण (cāndrāyaṇa)
Singular Dual Plural
Nominative चान्द्रायणम्
cāndrāyaṇam
चान्द्रायणे
cāndrāyaṇe
चान्द्रायणानि / चान्द्रायणा¹
cāndrāyaṇāni / cāndrāyaṇā¹
Vocative चान्द्रायण
cāndrāyaṇa
चान्द्रायणे
cāndrāyaṇe
चान्द्रायणानि / चान्द्रायणा¹
cāndrāyaṇāni / cāndrāyaṇā¹
Accusative चान्द्रायणम्
cāndrāyaṇam
चान्द्रायणे
cāndrāyaṇe
चान्द्रायणानि / चान्द्रायणा¹
cāndrāyaṇāni / cāndrāyaṇā¹
Instrumental चान्द्रायणेन
cāndrāyaṇena
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणैः / चान्द्रायणेभिः¹
cāndrāyaṇaiḥ / cāndrāyaṇebhiḥ¹
Dative चान्द्रायणाय
cāndrāyaṇāya
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणेभ्यः
cāndrāyaṇebhyaḥ
Ablative चान्द्रायणात्
cāndrāyaṇāt
चान्द्रायणाभ्याम्
cāndrāyaṇābhyām
चान्द्रायणेभ्यः
cāndrāyaṇebhyaḥ
Genitive चान्द्रायणस्य
cāndrāyaṇasya
चान्द्रायणयोः
cāndrāyaṇayoḥ
चान्द्रायणानाम्
cāndrāyaṇānām
Locative चान्द्रायणे
cāndrāyaṇe
चान्द्रायणयोः
cāndrāyaṇayoḥ
चान्द्रायणेषु
cāndrāyaṇeṣu
Notes
  • ¹Vedic

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.