तनना

Hindi

Etymology

Hindi verb set
तनना (tannā)
तानना (tānnā)

Regular intransitive verb formed from तानना (tānnā).

Pronunciation

  • IPA(key): /t̪ən.nɑː/

Verb

तनना (tannā) (intransitive)

  1. to be pulled, stretched, made tense
    Synonym: खिंचना (khiñcnā)
  2. to swell

Conjugation

Impersonal forms of तनना (tannā)
Stem तन
tan
Conjunctive तनकर, तनके
tankar, tanke
m m obl, pl f f obl, pl
Infinitive तनना
tannā
तनने
tanne
तननी
tannī
तननीं
tannī̃
Adjectival imperf तनता
tantā
तनते
tante
तनती
tantī
तनतीं
tantī̃
perf तना
tanā
तने
tane
तनी
tanī
तनीं
tanī̃
Agentive तननेवाला
tannevālā
तननेवाले
tannevāle
तननेवाली
tannevālī
तननेवालीं
tannevālī̃
Conjugation of तनना (tannā)
Person Singular Plural
1st person
मैं
2nd person
तू
3rd person
यह/वह
1st person
हम
2nd person
तुम
3rd person
ये/वे/आप
Perfective
Simple m तना
tanā
तना
tanā
तना
tanā
तने
tane
तने
tane
तने
tane
f तनी
tanī
तनी
tanī
तनी
tanī
तनीं
tanī̃
तनीं
tanī̃
तनीं
tanī̃
Present m तना हूँ
tanā hū̃
तना है
tanā hai
तना है
tanā hai
तने हैं
tane ha͠i
तने हो
tane ho
तने हैं
tane ha͠i
f तनी हूँ
tanī hū̃
तनी है
tanī hai
तनी है
tanī hai
तनीं हैं
tanī̃ ha͠i
तनीं हो
tanī̃ ho
तनीं हैं
tanī̃ ha͠i
Past m तना था
tanā thā
तना था
tanā thā
तना था
tanā thā
तने थे
tane the
तने थे
tane the
तने थे
tane the
f तनी थी
tanī thī
तनी थी
tanī thī
तनी थी
tanī thī
तनीं थीं
tanī̃ thī̃
तनीं थीं
tanī̃ thī̃
तनीं थीं
tanī̃ thī̃
Presumptive m तना हूँगा
tanā hū̃gā
तना होगा
tanā hogā
तना होगा
tanā hogā
तने होंगे
tane hoṅge
तने होगे
tane hoge
तने होंगे
tane hoṅge
f तनी हूँगी
tanī hū̃gī
तनी होगी
tanī hogī
तनी होगी
tanī hogī
तनीं होंगे
tanī̃ hoṅge
तनीं होगे
tanī̃ hoge
तनीं होंगे
tanī̃ hoṅge
Subjunctive m तना हूँ
tanā hū̃
तना हो
tanā ho
तना हो
tanā ho
तने हों
tane hõ
तने हो
tane ho
तने हों
tane hõ
f तनी हूँ
tanī hū̃
तनी हो
tanī ho
तनी हो
tanī ho
तनीं हों
tanī̃ hõ
तनीं हो
tanī̃ ho
तनीं हों
tanī̃ hõ
Imperfective
Present m तनता
tantā
तनता
tantā
तनता
tantā
तनते
tante
तनते
tante
तनते
tante
f तनती
tantī
तनती
tantī
तनती
tantī
तनतीं
tantī̃
तनतीं
tantī̃
तनतीं
tantī̃
Present m तनता हूँ
tantā hū̃
तनता है
tantā hai
तनता है
tantā hai
तनते हैं
tante ha͠i
तनते हो
tante ho
तनते हैं
tante ha͠i
f तनती हूँ
tantī hū̃
तनती है
tantī hai
तनती है
tantī hai
तनतीं हैं
tantī̃ ha͠i
तनतीं हो
tantī̃ ho
तनतीं हैं
tantī̃ ha͠i
Past m तनता था
tantā thā
तनता था
tantā thā
तनता था
tantā thā
तनते थे
tante the
तनते थे
tante the
तनते थे
tante the
f तनती थी
tantī thī
तनती थी
tantī thī
तनती थी
tantī thī
तनतीं थीं
tantī̃ thī̃
तनतीं थीं
tantī̃ thī̃
तनतीं थीं
tantī̃ thī̃
Presumptive m तनता हूँगा
tantā hū̃gā
तनता होगा
tantā hogā
तनता होगा
tantā hogā
तनते होंगे
tante hoṅge
तनते होगे
tante hoge
तनते होंगे
tante hoṅge
f तनती हूँगी
tantī hū̃gī
तनती होगी
tantī hogī
तनती होगी
tantī hogī
तनतीं होंगीं
tantī̃ hoṅgī̃
तनतीं होगीं
tantī̃ hogī̃
तनतीं होंगीं
tantī̃ hoṅgī̃
Subjunctive m तनता हूँ
tantā hū̃
तनता हो
tantā ho
तनता हो
tantā ho
तनते हों
tante hõ
तनते हो
tante ho
तनते हों
tante hõ
f तनती हूँ
tantī hū̃
तनती हो
tantī ho
तनती हो
tantī ho
तनतीं हों
tantī̃ hõ
तनतीं हो
tantī̃ ho
तनतीं हों
tantī̃ hõ
Continuous
Present m तन रहा हूँ
tan rahā hū̃
तन रहा है
tan rahā hai
तन रहा है
tan rahā hai
तन रहे हैं
tan rahe ha͠i
तन रहे हो
tan rahe ho
तन रहे हैं
tan rahe ha͠i
f तन रही हूँ
tan rahī hū̃
तन रही है
tan rahī hai
तन रही है
tan rahī hai
तन रहीं हैं
tan rahī̃ ha͠i
तन रहीं हो
tan rahī̃ ho
तन रहीं हैं
tan rahī̃ ha͠i
Past m तन रहा था
tan rahā thā
तन रहा था
tan rahā thā
तन रहा था
tan rahā thā
तन रहे थे
tan rahe the
तन रहे थे
tan rahe the
तन रहे थे
tan rahe the
f तन रही थी
tan rahī thī
तन रही थी
tan rahī thī
तन रही थी
tan rahī thī
तन रहीं थीं
tan rahī̃ thī̃
तन रहीं थीं
tan rahī̃ thī̃
तन रहीं थीं
tan rahī̃ thī̃
Presumptive m तन रहा हूँगा
tan rahā hū̃gā
तन रहा होगा
tan rahā hogā
तन रहा होगा
tan rahā hogā
तन रहे होंगे
tan rahe hoṅge
तन रहे होगे
tan rahe hoge
तन रहे होंगे
tan rahe hoṅge
f तन रही हूँगा
tan rahī hū̃gā
तन रही होगा
tan rahī hogā
तन रही होगा
tan rahī hogā
तन रहीं होंगे
tan rahī̃ hoṅge
तन रहीं होगे
tan rahī̃ hoge
तन रहीं होंगे
tan rahī̃ hoṅge
Subjunctive m तन रहा हूँ
tan rahā hū̃
तन रहा हो
tan rahā ho
तन रहा हो
tan rahā ho
तन रहे हों
tan rahe hõ
तन रहे हो
tan rahe ho
तन रहे हों
tan rahe hõ
f तन रही हूँ
tan rahī hū̃
तन रही हो
tan rahī ho
तन रही हो
tan rahī ho
तन रहीं हों
tan rahī̃ hõ
तन रहीं हो
tan rahī̃ ho
तन रहीं हों
tan rahī̃ hõ
Non-aspectual
Subjunctive तनूँ
tanū̃
तने
tane
तने
tane
तनें
tanẽ
तनो
tano
तनें
tanẽ
Future m तनूँगा
tanū̃gā
तनेगा
tanegā
तनेगा
tanegā
तनेंगे
taneṅge
तनोगे
tanoge
तनेंगे
taneṅge
f तनूँगी
tanū̃gī
तनेगी
tanegī
तनेगी
tanegī
तनेंगी
taneṅgī
तनोगी
tanogī
तनेंगी
taneṅgī
Imperative तन
tan
तनो
tano
तनिये / तनिए
तनियेगा / तनिएगा

taniye / tanie
taniyegā / taniegā
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.