ददाति

Pali

Alternative forms

Verb

ददाति (root , first conjugation)

  1. Devanagari script form of dadāti (“to give”)

Conjugation

  • Present active participle: ददन्त् (dadant), which see for forms and usage
  • Present middle participle: ददमान (dadamāna), which see for forms and usage
  • Past participle: दिन्न (dinna), दत्त (datta)
  • Gerundive: दातब्ब (dātabba)
  • Causative: दापेति (dāpeti), दापयति (dāpayati)
  • Passive: दीयति (dīyati), दिय्यति (diyyati)

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *dádaHti, from Proto-Indo-Iranian *dádaHti, from Proto-Indo-European *dédeh₃ti.

Cognate with Avestan 𐬛𐬀𐬛𐬁𐬌𐬙𐬌 (dadāiti), Old Persian 𐎭𐎭𐎠𐎬𐎢𐎺 (d-d-a-tu-u-v /dadātuv/), Proto-Slavic *dati, Polish dać, Polish dodać, Ancient Greek δίδωμι (dídōmi), Oscan 𐌃𐌄𐌃𐌄𐌃 (deded), Latin .

Pronunciation

Verb

ददाति (dádāti) (root दा, class 3, type UP)

  1. to give, bestow, grant, yield, impart, present, offer to
  2. to give (a daughter) in marriage
  3. to hand over
  4. to give back
  5. to pay
  6. to give up, cede
  7. to sell
  8. to sacrifice
  9. to offer (an oblation etc.)
  10. to communicate, teach, utter (blessings), give (answer), speak, to address a speech to
  11. to permit, allow
  12. to permit sexual intercourse
  13. to place, put, apply (in medicine)
  14. to add
  15. to show
  16. to demand from

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: स्थातुम् (sthā́tum)
Undeclinable
Infinitive स्थातुम्
sthā́tum
Gerund स्थित्वा
sthitvā́
Participles
Masculine/Neuter Gerundive स्थाय / स्थातव्य / स्थानीय
sthā́ya / sthātavya / sthānīya
Feminine Gerundive स्थाया / स्थातव्या / स्थानीया
sthā́yā / sthātavyā / sthānīyā
Masculine/Neuter Past Passive Participle स्थित
sthitá
Feminine Past Passive Participle स्थिता
sthitā́
Masculine/Neuter Past Active Participle स्थितवत्
sthitávat
Feminine Past Active Participle स्थितवती
sthitávatī
Present: ददाति (dadā́ti), दत्ते (datté), दीयते (dīyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third ददाति
dadā́ti
दत्तः
dattáḥ
ददति
dadáti
दत्ते
datté
ददाते
dadā́te
ददते
dadáte
दीयते
dīyáte
दीयेते
dīyéte
दीयन्ते
dīyánte
Second ददासि
dadā́si
दत्थः
dattháḥ
दत्थ
datthá
दद्से
dadsé
ददाथे
dadā́the
दद्ध्वे
daddhvé
दीयसे
dīyáse
दीयेथे
dīyéthe
दीयध्वे
dīyádhve
First ददामि
dadā́mi
दद्वः
dadváḥ
दद्मः
dadmáḥ
ददे
dadé
दद्वहे
dadváhe
दद्महे
dadmáhe
दीये
dīyé
दीयावहे
dīyā́vahe
दीयामहे
dīyā́mahe
Imperative
Third दत्तु / दत्तात्
dattú / dattā́t
दत्ताम्
dattā́m
ददन्तु
dadántu
दत्ताम्
dattā́m
ददाताम्
dadā́tām
ददताम्
dadátām
दीयताम्
dīyátām
दीयेताम्
dīyétām
दीयन्तम्
dīyántam
Second दद्धि / दत्तात्
daddhí / dattā́t
दत्तम्
dattám
दत्त
dattá
दद्स्व
dadsvá
ददाथाम्
dadā́thām
दद्ध्वम्
daddhvám
दीयस्व
dīyásva
दीयेथाम्
dīyéthām
दीयध्वम्
dīyádhvam
First ददानि
dadā́ni
ददाव
dadā́va
ददाम
dadā́ma
ददै
dadaí
ददावहै
dadā́vahai
ददामहै
dadā́mahai
दीयै
dīyaí
दीयावहै
dīyā́vahai
दीयामहै
dīyā́mahai
Optative/Potential
Third दद्यात्
dadyā́t
दद्याताम्
dadyā́tām
दद्युः
dadyúḥ
ददीत
dadītá
ददीयाताम्
dadīyā́tām
ददीरन्
dadīrán
दीयेत
dīyéta
दीयेयाताम्
dīyéyātām
दीयेरन्
dīyéran
Second दद्याः
dadyā́ḥ
दद्यातम्
dadyā́tam
दद्यात
dadyā́ta
ददीथाः
dadīthā́ḥ
ददीयाथाम्
dadīyā́thām
ददीध्वम्
dadīdhvám
दीयेथाः
dīyéthāḥ
दीयेयाथाम्
dīyéyāthām
दीयेध्वम्
dīyédhvam
First दद्याम्
dadyā́m
दद्याव
dadyā́va
दद्याम
dadyā́ma
ददीय
dadīyá
ददीवहि
dadīváhi
ददीमहि
dadīmáhi
दीयेय
dīyéya
दीयेवहि
dīyévahi
दीयेमहि
dīyémahi
Participles
ददत्
dadát
ददान
dadā́na
दीयमान
dīyámāna
Imperfect: अददात् (adadāt), अदत्त (ádatta), अदीयत (ádīyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अददात्
adadāt
अदत्ताम्
ádattām
अददुः
ádaduḥ
अदत्त
ádatta
अददाताम्
ádadātām
अददताम्
ádadatām
अदीयत
ádīyata
अदीयेताम्
ádīyetām
अदीयन्त
ádīyanta
Second अददाः
adadāḥ
अदत्तम्
ádattam
अदत्त
ádatta
अदत्थाः
ádatthāḥ
अददाथाम्
ádadāthām
अदद्ध्वम्
ádaddhvam
अदीयथाः
ádīyathāḥ
अदीयेथाम्
ádīyethām
अदीयध्वम्
ádīyadhvam
First अददाम्
adadām
अदद्व
ádadva
अदद्म
ádadma
अददि
ádadi
अदद्वहि
ádadvahi
अदद्महि
ádadmahi
अदीये
ádīye
अदीयावहि
ádīyāvahi
अदीयामहि
ádīyāmahi
Future: दास्यति (dāsyáti), दास्यते (dāsyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third दास्यति
dāsyáti
दास्यतः
dāsyátaḥ
दास्यन्ति
dāsyánti
दास्यते
dāsyáte
दास्येते
dāsyéte
दास्यन्ते
dāsyánte
Second दास्यसि
dāsyási
दास्यथः
dāsyáthaḥ
दास्यथ
dāsyátha
दास्यसे
dāsyáse
दास्येथे
dāsyéthe
दास्यध्वे
dāsyádhve
First दास्यामि
dāsyā́mi
दास्यावः
dāsyā́vaḥ
दास्यामः
dāsyā́maḥ
दास्ये
dāsyé
दास्यावहे
dāsyā́vahe
दास्यामहे
dāsyā́mahe
Periphrastic Indicative
Third दाता
dātā́
दातारौ
dātā́rau
दातारः
dātā́raḥ
दाता
dātā́
दातारौ
dātā́rau
दातारः
dātā́raḥ
Second दातासि
dātā́si
दातास्थः
dātā́sthaḥ
दातास्थ
dātā́stha
दातासे
dātā́se
दातासाथे
dātā́sāthe
दाताध्वे
dātā́dhve
First दातास्मि
dātā́smi
दातास्वः
dātā́svaḥ
दातास्मः
dātā́smaḥ
दाताहे
dātā́he
दातास्वहे
dātā́svahe
दातास्महे
dātā́smahe
Participles
दास्यत्
dāsyát
दास्यान
dāsyā́na
Conditional: अदास्यत् (ádāsyat), अदास्यत (ádāsyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदास्यत्
ádāsyat
अदास्यताम्
ádāsyatām
अदास्यन्
ádāsyan
अदास्यत
ádāsyata
अदास्येताम्
ádāsyetām
अदास्यन्त
ádāsyanta
Second अदास्यः
ádāsyaḥ
अदास्यतम्
ádāsyatam
अदास्यत
ádāsyata
अदास्यथाः
ádāsyathāḥ
अदास्येथाम्
ádāsyethām
अदास्यध्वम्
ádāsyadhvam
First अदास्यम्
ádāsyam
अदास्याव
ádāsyāva
अदास्याम
ádāsyāma
अदास्ये
ádāsye
अदास्यावहि
ádāsyāvahi
अदास्यामहि
ádāsyāmahi
Aorist: अदात् (ádāt), अदित (ádita)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदात्
ádāt
अदाताम्
ádātām
अदुः
áduḥ
अदित
ádita
अदिषाताम्
ádiṣātām
अदिषत
ádiṣata
Second अदाः
ádāḥ
अदातम्
ádātam
अदात
ádāta
अदिथाः
ádithāḥ
अदिषाथाम्
ádiṣāthām
अदिढ्वम्
ádiḍhvam
First अदाम्
ádām
अदाव
ádāva
अदाम
ádāma
अदिषि
ádiṣi
अदिष्वहि
ádiṣvahi
अदिष्महि
ádiṣmahi
Benedictive/Precative: देयात् (deyā́t), दासीष्ट (dāsīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third देयात्
deyā́t
देयास्ताम्
deyā́stām
देयासुः
deyā́suḥ
दासीष्ट
dāsīṣṭá
दासीयास्ताम्
dāsīyā́stām
दासीरन्
dāsīrán
Second देयाः
deyā́ḥ
देयास्तम्
deyā́stam
देयास्त
deyā́sta
दासीष्ठाः
dāsīṣṭhā́ḥ
दासीयास्थाम्
dāsīyā́sthām
दासीध्वम्
dāsīdhvám
First देयासम्
deyā́sam
देयास्व
deyā́sva
देयास्म
deyā́sma
दासीय
dāsīyá
दासीवहि
dāsīváhi
दासीमहि
dāsīmáhi
Perfect: ददौ (dadaú), ददे (dadé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third ददौ
dadaú
ददतुः
dadátuḥ
ददुः
dadúḥ
ददे
dadé
ददाते
dadā́te
ददिरे
dadiré
Second ददिथ / ददाथ
daditha / dadā́tha
ददथुः
dadáthuḥ
दद
dadá
ददिषे
dadiṣé
ददाथे
dadā́the
ददिध्वे
dadidhvé
First ददौ
dadaú
ददिव
dadivá
ददिम
dadimá
ददे
dadé
ददिवहे
dadiváhe
ददिमाहे
dadimā́he
Participles
दद्वांस्
dadvā́ṃs
ददान
dadāná

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.