दृश्
Sanskrit
Etymology
From Proto-Indo-Aryan *darś-, from Proto-Indo-Iranian *darć-, from Proto-Indo-European *derḱ- (“to see”).
Derived terms
- अदृश् (adṛś)
- अदृश्य (adṛśya)
- दरीदर्ष्टि (darīdarṣṭi)
- दरीदृश्यते (darīdṛśyate)
- दर्श (darśa)
- दर्शक (darśaka)
- दर्शन (darśana)
- दर्शनीय (darśanīya)
- दर्शयति (darśayati)
- दर्शिन् (darśin)
- दर्श्य (darśya)
- दिदर्शयिषति (didarśayiṣati)
- दिदृक्षते (didṛkṣate)
- दिदृक्षा (didṛkṣā)
- दिदृक्षेण्य (didṛkṣeṇya)
- दिदृक्षेय (didṛkṣeya)
- दृक् (dṛk)
- दृक्ष (dṛkṣa)
- दृग् (dṛg)
- दृग्गणित (dṛggaṇita)
- दृङ् (dṛṅ)
- दृश (dṛśa)
- दृशाति (dṛśāti)
- दृशान (dṛśāna)
- दृशि (dṛśi)
- दृशीकु (dṛśīku)
- दृशे (dṛśe)
- दृशेन्य (dṛśenya)
- दृश्य (dṛśya)
- दृश्वन् (dṛśvan)
- दृषिक (dṛṣika)
- दृष्ट (dṛṣṭa)
- दृष्टि (dṛṣṭi)
- दृष्टिन् (dṛṣṭin)
- दृष्ट्वा (dṛṣṭvā)
- दृष्ट्वाय (dṛṣṭvāya)
- द्रष्टव्य (draṣṭavya)
- द्रष्टुम् (draṣṭum)
- द्रष्टृ (draṣṭṛ)
- द्रष्ट्रित्व (draṣṭritva)
- द्रिशये (driśaye)
- द्रेश्य (dreśya)
- अउपद्रष्ट्र्य (aupadraṣṭrya)
- अनतिदृश्न (anatidṛśna)
- अनुदर्श (anudarśa)
- अनुद्रष्टव्य (anudraṣṭavya)
- अपिद्रष्टृ (apidraṣṭṛ)
- अपिद्रष्टृ (apidraṣṭṛ)
- अभिददृशे (abhidadṛśe)
- अभिदर्शन (abhidarśana)
- अभिदर्शयति (abhidarśayati)
- अभ्युद्दृष्ट (abhyuddṛṣṭa)
- अवदृश्यते (avadṛśyate)
- आददृशे (ādadṛśe)
- आदर्शयति (ādarśayati)
- ईदृश् (īdṛś)
- ईदृश् (īdṛś)
- उद्द्रष्टृ (uddraṣṭṛ)
- उपदर्शयति (upadarśayati)
- उपदृश् (upadṛś)
- उपदृश्यते (upadṛśyate)
- उपद्रष्टृ (upadraṣṭṛ)
- तादृश (tādṛśa)
- तादृश् (tādṛś)
- दृश्यादृश्य (dṛśyādṛśya)
- दृष्टद्रष्टव्य (dṛṣṭadraṣṭavya)
- निदर्शयति (nidarśayati)
- परिद्रष्टृ (paridraṣṭṛ)
- प्रतिदृशते (pratidṛśate)
- प्रतिदृशम् (pratidṛśam)
- प्रतिदृश् (pratidṛś)
- यादृश (yādṛśa)
- यादृश् (yādṛś)
- विदृश् (vidṛś)
- विदृश्यते (vidṛśyate)
- विद्रष्टृ (vidraṣṭṛ)
- व्यवहारद्रष्टृ (vyavahāradraṣṭṛ)
- संद्रष्टव्य (saṃdraṣṭavya)
- संद्रष्टृ (saṃdraṣṭṛ)
- सर्वद्रष्टृ (sarvadraṣṭṛ)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.