नारायण

Hindi

Etymology

From Sanskrit नारायण (nārāyaṇa).

Pronunciation

  • (Delhi Hindi) IPA(key): /nɑː.ɾɑː.jəɳ/, [n̪äː.ɾäː.jə̃ɳ]

Proper noun

नारायण (nārāyaṇ) m

  1. (Hinduism) Narayana, the god Vishnu; God
    हे नारायणhe nārāyaṇO God!

Declension

Sanskrit

Etymology

A tatpurusha compound of नर (nára, man) + अयन (ayana, eternal, without ending).

Adjective

नारायण (nārāyaṇá) m

  1. of or pertaining to Narayana or Krishna

Declension

Masculine a-stem declension of नारायण (nārāyaṇá)
Singular Dual Plural
Nominative नारायणः
nārāyaṇáḥ
नारायणौ
nārāyaṇaú
नारायणाः / नारायणासः¹
nārāyaṇā́ḥ / nārāyaṇā́saḥ¹
Vocative नारायण
nā́rāyaṇa
नारायणौ
nā́rāyaṇau
नारायणाः / नारायणासः¹
nā́rāyaṇāḥ / nā́rāyaṇāsaḥ¹
Accusative नारायणम्
nārāyaṇám
नारायणौ
nārāyaṇaú
नारायणान्
nārāyaṇā́n
Instrumental नारायणेन
nārāyaṇéna
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणैः / नारायणेभिः¹
nārāyaṇaíḥ / nārāyaṇébhiḥ¹
Dative नारायणाय
nārāyaṇā́ya
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणेभ्यः
nārāyaṇébhyaḥ
Ablative नारायणात्
nārāyaṇā́t
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणेभ्यः
nārāyaṇébhyaḥ
Genitive नारायणस्य
nārāyaṇásya
नारायणयोः
nārāyaṇáyoḥ
नारायणानाम्
nārāyaṇā́nām
Locative नारायणे
nārāyaṇé
नारायणयोः
nārāyaṇáyoḥ
नारायणेषु
nārāyaṇéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of नारायणी (nārāyaṇī́)
Singular Dual Plural
Nominative नारायणी
nārāyaṇī́
नारायण्यौ / नारायणी¹
nārāyaṇyaù / nārāyaṇī́¹
नारायण्यः / नारायणीः¹
nārāyaṇyàḥ / nārāyaṇī́ḥ¹
Vocative नारायणि
nā́rāyaṇi
नारायण्यौ / नारायणी¹
nā́rāyaṇyau / nārāyaṇī́¹
नारायण्यः / नारायणीः¹
nā́rāyaṇyaḥ / nā́rāyaṇīḥ¹
Accusative नारायणीम्
nārāyaṇī́m
नारायण्यौ / नारायणी¹
nārāyaṇyaù / nārāyaṇī́¹
नारायणीः
nārāyaṇī́ḥ
Instrumental नारायण्या
nārāyaṇyā̀
नारायणीभ्याम्
nārāyaṇī́bhyām
नारायणीभिः
nārāyaṇī́bhiḥ
Dative नारायण्यै
nārāyaṇyaì
नारायणीभ्याम्
nārāyaṇī́bhyām
नारायणीभ्यः
nārāyaṇī́bhyaḥ
Ablative नारायण्याः
nārāyaṇyā̀ḥ
नारायणीभ्याम्
nārāyaṇī́bhyām
नारायणीभ्यः
nārāyaṇī́bhyaḥ
Genitive नारायण्याः
nārāyaṇyā̀ḥ
नारायण्योः
nārāyaṇyòḥ
नारायणीनाम्
nārāyaṇī́nām
Locative नारायण्याम्
nārāyaṇyā̀m
नारायण्योः
nārāyaṇyòḥ
नारायणीषु
nārāyaṇī́ṣu
Notes
  • ¹Vedic
Neuter a-stem declension of नारायण (nārāyaṇá)
Singular Dual Plural
Nominative नारायणम्
nārāyaṇám
नारायणे
nārāyaṇé
नारायणानि / नारायणा¹
nārāyaṇā́ni / nārāyaṇā́¹
Vocative नारायण
nā́rāyaṇa
नारायणे
nā́rāyaṇe
नारायणानि / नारायणा¹
nā́rāyaṇāni / nā́rāyaṇā¹
Accusative नारायणम्
nārāyaṇám
नारायणे
nārāyaṇé
नारायणानि / नारायणा¹
nārāyaṇā́ni / nārāyaṇā́¹
Instrumental नारायणेन
nārāyaṇéna
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणैः / नारायणेभिः¹
nārāyaṇaíḥ / nārāyaṇébhiḥ¹
Dative नारायणाय
nārāyaṇā́ya
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणेभ्यः
nārāyaṇébhyaḥ
Ablative नारायणात्
nārāyaṇā́t
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणेभ्यः
nārāyaṇébhyaḥ
Genitive नारायणस्य
nārāyaṇásya
नारायणयोः
nārāyaṇáyoḥ
नारायणानाम्
nārāyaṇā́nām
Locative नारायणे
nārāyaṇé
नारायणयोः
nārāyaṇáyoḥ
नारायणेषु
nārāyaṇéṣu
Notes
  • ¹Vedic

Noun

नारायण (nārāyaṇá) n

  1. name of the ground on the banks of the Ganges for a distance of 4 cubits from the water
  2. a particular medicinal powder
  3. a medical oil expressed from various plants

Declension

Neuter a-stem declension of नारायण (nārāyaṇá)
Singular Dual Plural
Nominative नारायणम्
nārāyaṇám
नारायणे
nārāyaṇé
नारायणानि / नारायणा¹
nārāyaṇā́ni / nārāyaṇā́¹
Vocative नारायण
nā́rāyaṇa
नारायणे
nā́rāyaṇe
नारायणानि / नारायणा¹
nā́rāyaṇāni / nā́rāyaṇā¹
Accusative नारायणम्
nārāyaṇám
नारायणे
nārāyaṇé
नारायणानि / नारायणा¹
nārāyaṇā́ni / nārāyaṇā́¹
Instrumental नारायणेन
nārāyaṇéna
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणैः / नारायणेभिः¹
nārāyaṇaíḥ / nārāyaṇébhiḥ¹
Dative नारायणाय
nārāyaṇā́ya
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणेभ्यः
nārāyaṇébhyaḥ
Ablative नारायणात्
nārāyaṇā́t
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणेभ्यः
nārāyaṇébhyaḥ
Genitive नारायणस्य
nārāyaṇásya
नारायणयोः
nārāyaṇáyoḥ
नारायणानाम्
nārāyaṇā́nām
Locative नारायणे
nārāyaṇé
नारायणयोः
nārāyaṇáyoḥ
नारायणेषु
nārāyaṇéṣu
Notes
  • ¹Vedic

Proper noun

नारायण (Nārāyaṇá) m

  1. the son of the original Man; an epithet of Vishnu or Krishna - Narayana
  2. the purusha-hymn
  3. (as a synonym of Vishnu) Name of the 2nd month
  4. a mystical name of the letter 'ā'
  5. in classical literature, the name of several men and commentators

Declension

Masculine a-stem declension of नारायण (nārāyaṇá)
Singular Dual Plural
Nominative नारायणः
nārāyaṇáḥ
नारायणौ
nārāyaṇaú
नारायणाः / नारायणासः¹
nārāyaṇā́ḥ / nārāyaṇā́saḥ¹
Vocative नारायण
nā́rāyaṇa
नारायणौ
nā́rāyaṇau
नारायणाः / नारायणासः¹
nā́rāyaṇāḥ / nā́rāyaṇāsaḥ¹
Accusative नारायणम्
nārāyaṇám
नारायणौ
nārāyaṇaú
नारायणान्
nārāyaṇā́n
Instrumental नारायणेन
nārāyaṇéna
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणैः / नारायणेभिः¹
nārāyaṇaíḥ / nārāyaṇébhiḥ¹
Dative नारायणाय
nārāyaṇā́ya
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणेभ्यः
nārāyaṇébhyaḥ
Ablative नारायणात्
nārāyaṇā́t
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणेभ्यः
nārāyaṇébhyaḥ
Genitive नारायणस्य
nārāyaṇásya
नारायणयोः
nārāyaṇáyoḥ
नारायणानाम्
nārāyaṇā́nām
Locative नारायणे
nārāyaṇé
नारायणयोः
nārāyaṇáyoḥ
नारायणेषु
nārāyaṇéṣu
Notes
  • ¹Vedic

Descendants

  • Balinese: ᬦᬵᬭᬵᬬᬡ, Narayana
  • Bengali: নারায়ণ (naraẏon)
  • Gujarati: નારાયણ (nārāyaṇ)
  • Hindi: नारायण (nārāyaṇ)
  • Khmer: នារាយណ៍ (néaréayn៍)
  • Kannada: ನಾರಾಯಣ (nārāyaṇa)
  • Malayalam: നാരായണ (nārāyaṇa)
  • Marathi: नारायण (nārāyaṇ)
  • Middle Chinese: 那羅延 (MC nɑ lɑ jiᴇn) (Possibly via Prakrit)
    • Japanese: 那羅延天 (Naraen-ten)
  • Nepali: नारायण (nārāyaṇ)
  • Oriya: ନାରାୟଣ (narayôṇô)
  • Sindhi: नाराइणु / نارائِڻُ (nārāiṇu)
  • Punjabi: ਨਾਰਾਇਣ (nārāiṇa)
  • Sinhalese: නාරායන (nārāyana)
  • Tamil: நாராயணன் (nārāyaṇaṉ)
  • Telugu: నారాయణ (nārāyaṇa)
  • Thai: นารายณ์ (naa-raai)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.