प्रवहति

Sanskrit

Alternative scripts

Etymology

From प्र- (pra-, forwards) + वहति (vahati, to carry).

Pronunciation

Verb

प्रवहति (pravahati) (root प्रवह्, class 1, type P)

  1. to flow, rush
  2. to flood, overflow
  3. to bear
  4. to carry forward, to bring forth, bring forward

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: प्रवोढुम् (pravóḍhum)
Undeclinable
Infinitive प्रवोढुम्
pravóḍhum
Gerund प्रौढ्वा
prauḍhvā́
Participles
Masculine/Neuter Gerundive प्रवह्य / प्रवोढव्य / प्रवहनीय
praváhya / pravoḍhavyá / pravahanī́ya
Feminine Gerundive प्रवह्या / प्रवोढव्या / प्रवहनीया
praváhyā / pravoḍhavyā́ / pravahanī́yā
Masculine/Neuter Past Passive Participle प्रौढ
prauḍhá
Feminine Past Passive Participle प्रौढा
prauḍhā́
Masculine/Neuter Past Active Participle प्रौढवत्
prauḍhávat
Feminine Past Active Participle प्रौढवती
prauḍhávatī
Present: प्रवहति (praváháti), प्रवहते (praváháte), प्रोह्यते (prohyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third प्रवहति
praváháti
प्रवहतः
praváhátaḥ
प्रवहन्ति
praváhánti
प्रवहते
praváháte
प्रवहेते
praváhéte
प्रवहन्ते
praváhánte
प्रोह्यते
prohyáte
प्रोह्येते
prohyéte
प्रोह्यन्ते
prohyánte
Second प्रवहसि
praváhási
प्रवहथः
praváháthaḥ
प्रवहथ
praváhátha
प्रवहसे
praváháse
प्रवहेथे
praváhéthe
प्रवहध्वे
praváhádhve
प्रोह्यसे
prohyáse
प्रोह्येथे
prohyéthe
प्रोह्यध्वे
prohyádhve
First प्रवहामि
praváhā́mi
प्रवहावः
praváhā́vaḥ
प्रवहामः
praváhā́maḥ
प्रवहे
praváhé
प्रवहावहे
praváhā́vahe
प्रवहामहे
praváhā́mahe
प्रोह्ये
prohyé
प्रोह्यावहे
prohyā́vahe
प्रोह्यामहे
prohyā́mahe
Imperative
Third प्रवहतु / प्रवहतात्
praváhátu / praváhátāt
प्रवहताम्
praváhátām
प्रवहन्तु
praváhántu
प्रवहताम्
praváhátām
प्रवहेताम्
praváhétām
प्रवहन्तम्
praváhántam
प्रोह्यताम्
prohyátām
प्रोह्येताम्
prohyétām
प्रोह्यन्तम्
prohyántam
Second प्रवह / प्रवहतात्
praváhá / praváhátāt
प्रवहतम्
praváhátam
प्रवहत
praváháta
प्रवहस्व
praváhásva
प्रवहेथाम्
praváhéthām
प्रवहध्वम्
praváhádhvam
प्रोह्यस्व
prohyásva
प्रोह्येथाम्
prohyéthām
प्रोह्यध्वम्
prohyádhvam
First प्रवहाणि
praváhā́ṇi
प्रवहाव
praváhā́va
प्रवहाम
praváhā́ma
प्रवहै
praváhaí
प्रवहावहै
praváhā́vahai
प्रवहामहै
praváhā́mahai
प्रोह्यै
prohyaí
प्रोह्यावहै
prohyā́vahai
प्रोह्यामहै
prohyā́mahai
Optative/Potential
Third प्रवहेत्
praváhét
प्रवहेताम्
praváhétām
प्रवहेयुः
praváhéyuḥ
प्रवहेत
praváhéta
प्रवहेयाताम्
praváhéyātām
प्रवहेरन्
praváhéran
प्रोह्येत
prohyéta
प्रोह्येयाताम्
prohyéyātām
प्रोह्येरन्
prohyéran
Second प्रवहेः
praváhéḥ
प्रवहेतम्
praváhétam
प्रवहेत
praváhéta
प्रवहेथाः
praváhéthāḥ
प्रवहेयाथाम्
praváhéyāthām
प्रवहेध्वम्
praváhédhvam
प्रोह्येथाः
prohyéthāḥ
प्रोह्येयाथाम्
prohyéyāthām
प्रोह्येध्वम्
prohyédhvam
First प्रवहेयम्
praváhéyam
प्रवहेव
praváhéva
प्रवहेमः
praváhémaḥ
प्रवहेय
praváhéya
प्रवहेवहि
praváhévahi
प्रवहेमहि
praváhémahi
प्रोह्येय
prohyéya
प्रोह्येवहि
prohyévahi
प्रोह्येमहि
prohyémahi
Participles
प्रवहत्
praváhát
प्रवहमाण
praváhámāṇa
प्रोह्यमाण
prohyámāṇa
Imperfect: प्रावहत् (prā́vahat), प्रावहत (prā́vahata), प्रौह्यत (praúhyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third प्रावहत्
prā́vahat
प्रावहताम्
prā́vahatām
प्रावहन्
prā́vahan
प्रावहत
prā́vahata
प्रावहेताम्
prā́vahetām
प्रावहन्त
prā́vahanta
प्रौह्यत
praúhyata
प्रौह्येताम्
praúhyetām
प्रौह्यन्त
praúhyanta
Second प्रावहः
prā́vahaḥ
प्रावहतम्
prā́vahatam
प्रावहत
prā́vahata
प्रावहथाः
prā́vahathāḥ
प्रावहेथाम्
prā́vahethām
प्रावहध्वम्
prā́vahadhvam
प्रौह्यथाः
praúhyathāḥ
प्रौह्येथाम्
praúhyethām
प्रौह्यध्वम्
praúhyadhvam
First प्रावहम्
prā́vaham
प्रावहाव
prā́vahāva
प्रावहाम
prā́vahāma
प्रावहे
prā́vahe
प्रावहावहि
prā́vahāvahi
प्रावहामहि
prā́vahāmahi
प्रौह्ये
praúhye
प्रौह्यावहि
praúhyāvahi
प्रौह्यामहि
praúhyāmahi
Future: प्रवक्ष्यति (pravakṣyáti), प्रवक्ष्यते (pravakṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third प्रवक्ष्यति
pravakṣyáti
प्रवक्ष्यतः
pravakṣyátaḥ
प्रवक्ष्यन्ति
pravakṣyánti
प्रवक्ष्यते
pravakṣyáte
प्रवक्ष्येते
pravakṣyéte
प्रवक्ष्यन्ते
pravakṣyánte
Second प्रवक्ष्यसि
pravakṣyási
प्रवक्ष्यथः
pravakṣyáthaḥ
प्रवक्ष्यथ
pravakṣyátha
प्रवक्ष्यसे
pravakṣyáse
प्रवक्ष्येथे
pravakṣyéthe
प्रवक्ष्यध्वे
pravakṣyádhve
First प्रवक्ष्यामि
pravakṣyā́mi
प्रवक्ष्यावः
pravakṣyā́vaḥ
प्रवक्ष्यामः
pravakṣyā́maḥ
प्रवक्ष्ये
pravakṣyé
प्रवक्ष्यावहे
pravakṣyā́vahe
प्रवक्ष्यामहे
pravakṣyā́mahe
Periphrastic Indicative
Third प्रवोढा
pravoḍhā
प्रवोढारौ
pravoḍhārau
प्रवोढारः
pravoḍhāraḥ
प्रवोढा
pravoḍhā
प्रवोढारौ
pravoḍhārau
प्रवोढारः
pravoḍhāraḥ
Second प्रवोढासि
pravoḍhāsi
प्रवोढास्ढः
pravoḍhāsḍhaḥ
प्रवोढास्ढ
pravoḍhāsḍha
प्रवोढासे
pravoḍhāse
प्रवोढासाढे
pravoḍhāsāḍhe
प्रवोढाढ्वे
pravoḍhāḍhve
First प्रवोढास्मि
pravoḍhāsmi
प्रवोढास्वः
pravoḍhāsvaḥ
प्रवोढास्मः
pravoḍhāsmaḥ
प्रवोढाहे
pravoḍhāhe
प्रवोढास्वहे
pravoḍhāsvahe
प्रवोढास्महे
pravoḍhāsmahe
Participles
प्रवक्ष्यत्
pravakṣyát
प्रवक्ष्याण
pravakṣyā́ṇa
Conditional: प्रावक्ष्यत् (prā́vakṣyat), प्रावक्ष्यत (prā́vakṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third प्रावक्ष्यत्
prā́vakṣyat
प्रावक्ष्यताम्
prā́vakṣyatām
प्रावक्ष्यन्
prā́vakṣyan
प्रावक्ष्यत
prā́vakṣyata
प्रावक्ष्येताम्
prā́vakṣyetām
प्रावक्ष्यन्त
prā́vakṣyanta
Second प्रावक्ष्यः
prā́vakṣyaḥ
प्रावक्ष्यतम्
prā́vakṣyatam
प्रावक्ष्यत
prā́vakṣyata
प्रावक्ष्यथाः
prā́vakṣyathāḥ
प्रावक्ष्येथाम्
prā́vakṣyethām
प्रावक्ष्यध्वम्
prā́vakṣyadhvam
First प्रावक्ष्यम्
prā́vakṣyam
प्रावक्ष्याव
prā́vakṣyāva
प्रावक्ष्याम
prā́vakṣyāma
प्रावक्ष्ये
prā́vakṣye
प्रावक्ष्यावहि
prā́vakṣyāvahi
प्रावक्ष्यामहि
prā́vakṣyāmahi
Aorist: प्रावोढ (prā́voḍha), प्रावक्ष्ट (prā́vakṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third प्रावोढ
prā́voḍha
प्रावोढाम्
prā́voḍhām
प्रावाक्षुः
prā́vākṣuḥ
प्रावक्ष्ट
prā́vakṣṭa
प्रावक्षाताम्
prā́vakṣātām
प्रावक्षत
prā́vakṣata
Second प्रावोढाः
prā́voḍhāḥ
प्रावोढम्
prā́voḍham
प्रावोढ
prā́voḍha
प्रावक्ष्ठाः
prā́vakṣṭhāḥ
प्रावक्षाथाम्
prā́vakṣāthām
प्रावग्ध्वम्
prā́vagdhvam
First प्रावाक्षम्
prā́vākṣam
प्रावाक्ष्व
prā́vākṣva
प्रावाक्ष्म
prā́vākṣma
प्रावक्षि
prā́vakṣi
प्रावक्ष्वहि
prā́vakṣvahi
प्रावक्ष्महि
prā́vakṣmahi
Benedictive/Precative: प्रोह्यात् (prohyā́t), प्रवक्षीष्ट (pravakṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third प्रोह्यात्
prohyā́t
प्रोह्यास्ताम्
prohyā́stām
प्रोह्यासुः
prohyā́suḥ
प्रवक्षीष्ट
pravakṣīṣṭá
प्रवक्षीयास्ताम्
pravakṣīyā́stām
प्रवक्षीरन्
pravakṣīrán
Second प्रोह्याः
prohyā́ḥ
प्रोह्यास्तम्
prohyā́stam
प्रोह्यास्त
prohyā́sta
प्रवक्षीष्ठाः
pravakṣīṣṭhā́ḥ
प्रवक्षीयास्थाम्
pravakṣīyā́sthām
प्रवक्षीध्वम्
pravakṣīdhvám
First प्रोह्यासम्
prohyā́sam
प्रोह्यास्व
prohyā́sva
प्रोह्यास्म
prohyā́sma
प्रवक्षीय
pravakṣīyá
प्रवक्षीवहि
pravakṣīváhi
प्रवक्षीमहि
pravakṣīmáhi
Perfect: प्रोवाह (provā́ha), प्रौहे (prauhé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third प्रोवाह
provā́ha
प्रौहतुः
prauhátuḥ
प्रौहुः
prauhúḥ
प्रौहे
prauhé
प्रौहाते
prauhā́te
प्रौहिरे
prauhiré
Second प्रोवहिथ
prováhitha
प्रौहथुः
prauháthuḥ
प्रौह
prauhá
प्रौहिषे
prauhiṣé
प्रौहाथे
prauhā́the
प्रौहिध्वे
prauhidhvé
First प्रोवह
prováha
प्रौहिव
prauhivá
प्रौहिम
prauhimá
प्रौहे
prauhé
प्रौहिवहे
prauhiváhe
प्रौहिमाहे
prauhimā́he
Participles
प्रौह्वांस्
prauhvā́ṃs
प्रौहाण
prauhāṇá

References

Monier Williams (1899), प्रवहति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 691.

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.